Occurrences

Atharvaprāyaścittāni
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Mātṛkābhedatantra
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 3, 5, 8.0 samāpyāvabhṛtham abhyupeyuḥ //
AVPr, 4, 2, 2.0 samāpyāmo 'ham asmi sā tvam iti tasyā dakṣiṇaṃ hastam anvālabhyopāhvayīta //
Gobhilagṛhyasūtra
GobhGS, 2, 5, 10.0 samāpyarcau sambhavataḥ //
Jaiminīyabrāhmaṇa
JB, 1, 3, 2.0 sa sapta śatāni varṣāṇāṃ samāpyemām eva jitim ajayad yāsyeyaṃ jitis tāṃ //
JB, 1, 3, 5.0 te trīṇi śatāni varṣāṇāṃ samāpya tām u eva jitim ajayan yāṃ prajāpatir ajayat //
Pañcaviṃśabrāhmaṇa
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
Pāraskaragṛhyasūtra
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 32.0 samāpya vedam asamāpya vrataṃ yaḥ samāvartate sa vidyāsnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 5, 33.0 samāpya vratam asamāpya vedaṃ yaḥ samāvartate sa vratasnātakaḥ //
PārGS, 2, 5, 34.0 ubhayaṃ samāpya yaḥ samāvartate sa vidyāvratasnātaka iti //
PārGS, 2, 6, 1.0 vedaṃ samāpya snāyāt //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 23.1 samāpyeṣṭim agnaye pavamānāyāṣṭākapālaṃ nirvapet //
VārŚS, 1, 5, 1, 19.1 samāpyeṣṭim āgnivāruṇam ekādaśakapālaṃ nirvapet //
VārŚS, 1, 7, 4, 59.1 samāpyeṣṭiṃ prāgudañcas tryambakair yajanti //
Āpastambadharmasūtra
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 7.1 samāpya oṃ prāk svastīti japitvā mahi trīṇām ity anumantrya //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.7 mahāvīram ādāyottiṣṭhatsūd u ṣya devaḥ savitā hiraṇyayety anūttiṣṭhet praitu brahmaṇaspatir ity anuvrajed gandharva itthā padam asya rakṣatīti kharam avekṣya tam atikramya nāke suparṇam upa yat patantam iti samāpya praṇavenopaviśed anirasya tṛṇaṃ preṣito yajati /
ĀśvŚS, 4, 10, 3.2 āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet //
Mahābhārata
MBh, 1, 35, 4.2 samāpyaiva ca tat karma pitāmaham upāgaman //
MBh, 1, 83, 1.2 sarvāṇi karmāṇi samāpya rājan gṛhān parityajya vanaṃ gato 'si /
MBh, 2, 11, 61.1 samāpya ca hariścandro mahāyajñaṃ pratāpavān /
MBh, 3, 180, 38.2 ajñātacaryāṃ vidhivat samāpya bhavadgatāḥ keśava pāṇḍaveyāḥ //
MBh, 13, 40, 59.2 kratuṃ samāpya svagṛhaṃ taṃ kālaṃ so 'bhyarakṣata //
MBh, 13, 83, 14.1 tat samāpya yathoddiṣṭaṃ pūrvakarma samāhitaḥ /
Rāmāyaṇa
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Ay, 22, 19.1 itīva cāśrupratipūrṇalocanā samāpya ca svastyayanaṃ yathāvidhi /
Kūrmapurāṇa
KūPur, 1, 13, 33.1 samāpya saṃstavaṃ śaṃbhor ānandāsrāvilekṣaṇaḥ /
KūPur, 1, 19, 32.2 samāpya vidhivad yajñaṃ vasiṣṭhādīn dvijottamān //
KūPur, 1, 25, 49.1 samāpya niyamaṃ sarvaṃ niyantāsau nṛṇāṃ svayam /
Liṅgapurāṇa
LiPur, 1, 103, 66.1 śivaḥ samāpya devoktaṃ vahnimāropya cātmani /
LiPur, 2, 7, 26.2 tataḥ samāpya taṃ yajñamaitareyo dhanādibhiḥ //
LiPur, 2, 7, 28.2 evaṃ samāpya vai yajñamaitareyo dvijottamāḥ //
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 23, 30.2 yacca hṛtkamale sarvaṃ samāpya vidhivistaram //
LiPur, 2, 27, 39.2 evaṃ samāpya cābhyukṣya padasāhasramuttamam //
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
LiPur, 2, 54, 5.2 japedvai niyutaṃ samyak samāpya ca yathākramam //
Matsyapurāṇa
MPur, 37, 1.2 sarvāṇi kāryāṇi samāpya rājan gṛhānparityajya vanaṃ gato'si /
MPur, 99, 15.1 samāpyaivaṃ yathāśaktyā dvādaśa dvādaśīḥ punaḥ /
MPur, 101, 64.1 dvādaśa dvādaśīryastu samāpyopoṣaṇena ca /
Yājñavalkyasmṛti
YāSmṛ, 1, 145.2 samāpya vedaṃ dyuniśam āraṇyakam adhītya ca //
Garuḍapurāṇa
GarPur, 1, 96, 48.2 samāpya vedaṃ dyuniśamāraṇyakamadhītya ca //
Mātṛkābhedatantra
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
Tantrāloka
TĀ, 1, 139.2 samāpya paratāṃ sthaulyaprasaṃge carcayiṣyate //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 79.1 nadyām asyāṃ vidhiṃ sāndhyaṃ samāpyādāsya āśv aham /
GokPurS, 12, 96.1 paścāt sarvakṣetrayātrāṃ samāpya patnyā sārdhaṃ gośrutikṣetravaryam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 232, 46.1 samāpya śivasaṃsthānaṃ devakanyāsamāvṛtaḥ /