Occurrences

Kauśikasūtra
Aṣṭasāhasrikā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sūryasiddhānta

Kauśikasūtra
KauśS, 3, 2, 18.0 samūhya savyenādhiṣṭhāyārdhaṃ dakṣiṇena vikṣipati //
Aṣṭasāhasrikā
ASāh, 7, 7.2 bhagavānāha tatkiṃ manyase subhūte katamena paryāyeṇa mahāpāramiteyaṃ yaduta prajñāpāramitā sthaviraḥ subhūtirāha na bhagavan rūpaṃ mahatkaroti nālpīkaroti na rūpaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.4 na bhagavan vijñānaṃ mahatkaroti nālpīkaroti na vijñānaṃ saṃkṣipati na vikṣipati /
ASāh, 7, 7.5 yāny api tāni tathāgatasya tathāgatabalāni tāny api na balīkaroti na durbalīkaroti na saṃkṣipati na vikṣipati /
ASāh, 7, 7.6 yāpi sā sarvajñatā tām api na mahatkaroti nālpīkaroti na saṃkṣipati na vikṣipati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 7, 11.1 parito vikṣipatyaṅgaṃ viṣamaṃ vinatāṅguliḥ /
Suśrutasaṃhitā
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Śār., 10, 51.1 atha kumāra udvijate trasyati roditi naṣṭasaṃjño bhavati nakhadaśanair dhātrīm ātmānaṃ ca pariṇudati dantān khādati kūjati jṛmbhate bhruvau vikṣipatyūrdhvaṃ nirīkṣate phenamudvamati saṃdaṣṭauṣṭhaḥ krūro bhinnāmavarcā dīnārtasvaro niśi jāgarti durbalo mlānāṅgo matsyacchucchundarimatkuṇagandho yathā purā dhātryāḥ stanyamabhilaṣati tathā nābhilaṣatīti sāmānyena grahopasṛṣṭalakṣaṇamuktaṃ vistareṇottare vakṣyāmaḥ //
Sūryasiddhānta
SūrSiddh, 2, 6.2 vikṣipaty eṣa vikṣepaṃ candrādīnām apakramāt //
SūrSiddh, 2, 7.1 uttarābhimukhaṃ pāto vikṣipaty aparārdhagaḥ /