Occurrences

Baudhāyanadharmasūtra
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Muṇḍakopaniṣad
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Aṣṭasāhasrikā
Mahābhārata
Matsyapurāṇa
Yogasūtrabhāṣya

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 3.1 evāsmai vaco vedayante //
Chāndogyopaniṣad
ChU, 8, 7, 3.5 sa sarvāṃś ca lokān āpnoti sarvāṃś ca kāmān yas tam ātmānam anuvidya vijānātīti bhagavato vaco vedayante /
Gobhilagṛhyasūtra
GobhGS, 1, 9, 3.0 brāhmaṇasya tṛptim anutṛpyāmīti ha yajñasya vedayante //
Kauśikasūtra
KauśS, 11, 4, 33.0 gāṃ vedayante //
KauśS, 12, 1, 23.1 athāsmai madhuparkaṃ vedayante dvyanucaro madhuparko bho iti //
KauśS, 12, 3, 12.1 athāsmai gāṃ vedayante gaur bho iti //
KauśS, 12, 3, 24.1 athopāsakāḥ prāyopāsakāḥ smo bho iti vedayante //
KauśS, 12, 3, 27.1 athānnāhārāḥ prāpyānnāhārāḥ smo bho iti vedayante //
Kauṣītakibrāhmaṇa
KauṣB, 8, 4, 14.0 yam etam āditye puruṣaṃ vedayante //
Khādiragṛhyasūtra
KhādGS, 4, 4, 7.0 viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 10.1 iṣṭāpūrtaṃ manyamānā variṣṭhaṃ nānyacchreyo vedayante pramūḍhāḥ /
Āpastambadharmasūtra
ĀpDhS, 2, 18, 18.0 śrāddhena hi tṛptiṃ vedayante pitaraḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 7.1 viṣṭaraḥ pādyam arghyam ācamanīyaṃ madhuparko gaur ity eteṣāṃ tris trir ekaikaṃ vedayante //
ĀśvGS, 1, 24, 30.1 ācāntodakāya gāṃ vedayante //
Aṣṭasāhasrikā
ASāh, 7, 10.6 te sāmagrīm adadānā imāṃ prajñāpāramitāṃ na jānanti na paśyanti na budhyante na vedayante /
Mahābhārata
MBh, 1, 85, 27.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānasamānabhaktam /
Matsyapurāṇa
MPur, 39, 28.1 yenāśrayaṃ vedayante purāṇaṃ manīṣiṇo mānase mānayuktam /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 32.1 tad icchasva karmāṇi sukṛtāni kartum ihaiva te karma kavayo vedayante //