Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣavatā daṣṭam adbhir abhyukṣan japen mā bhaiṣīriti // (1) Par.?
snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam // (2) Par.?
hatasta iti krimivantaṃ deśam adbhir abhyukṣan japet // (3) Par.?
paśūnāṃ ced aparāhne sītāloṣṭamāhṛtya tasya prātaḥ pāṃsubhiḥ pratiṣkiran japet // (4) Par.?
madhuparkaṃ pratigṛhīṣyann idamahamimāmiti pratitiṣṭhan japet // (5) Par.?
arhayatsu vā // (6) Par.?
viṣṭarapādyārghyācamanīyamadhuparkāṇāmekaikaṃ trirvedayante // (7) Par.?
gāṃ ca // (8) Par.?
udañcaṃ viṣṭaramāstīrya yā oṣadhīr ityadhyāsīta // (9) Par.?
pādayordvitīyayā dvau cet // (10) Par.?
apaḥ paśyet yato devīriti // (11) Par.?
savyaṃ pādamavasiñcet savyamiti // (12) Par.?
dakṣiṇaṃ dakṣiṇamiti // (13) Par.?
ubhau śeṣeṇa // (14) Par.?
annasya rāṣṭrirasīty arghyaṃ pratigṛhṇīyāt // (15) Par.?
yaśo 'sīty ācamanīyam // (16) Par.?
yaśaso yaśo 'sīti madhuparkam // (17) Par.?
triḥ pibed yaśaso mahasaḥ śriyā iti // (18) Par.?
tūṣṇīṃ caturtham // (19) Par.?
bhūyo 'pipāya brāhmaṇāyocchiṣṭaṃ dadyāt // (20) Par.?
gāṃ veditāmanumantrayeta muñca gām ity amuṣya cety arhayitur nāma brūyāt // (21) Par.?
evam ayajñe // (22) Par.?
kuruteti yajñe // (23) Par.?
ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ // (24) Par.?
pratisaṃvatsarān arhayet // (25) Par.?
punaryajñavivāhayośca punaryajñavivāhayośca // (26) Par.?
Duration=0.045645952224731 secs.