Occurrences

Baudhāyanaśrautasūtra
Vaikhānasaśrautasūtra
Mahābhārata
Saundarānanda
Śira'upaniṣad
Harṣacarita
Bhāratamañjarī
Spandakārikānirṇaya
Tantrasāra
Tantrāloka

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
Mahābhārata
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
Saundarānanda
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
Śira'upaniṣad
ŚiraUpan, 1, 40.8 mastiṣkād ūrdhvaṃ prerayaty avamāno 'dhiśīrṣataḥ //
Harṣacarita
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Bhāratamañjarī
BhāMañj, 1, 828.1 vetrakīyagrahastasmai prerayatyaniśaṃ nṛpaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
Tantrasāra
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
Tantrāloka
TĀ, 8, 404.1 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /