Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Liṅgapurāṇa
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Parāśarasmṛtiṭīkā
Tantrāloka
Śivasūtravārtika
Śyainikaśāstra
Gheraṇḍasaṃhitā
Rasārṇavakalpa

Atharvaveda (Śaunaka)
AVŚ, 13, 1, 54.2 tvayīdaṃ sarvaṃ jāyatāṃ yad bhūtaṃ yac ca bhāvyam //
Mahābhārata
MBh, 6, 72, 26.1 athavā bhāvyam evaṃ hi saṃjayaitena sarvathā /
MBh, 10, 1, 65.1 evam etena bhāvyaṃ hi nūnaṃ kāryeṇa tattvataḥ /
MBh, 12, 56, 37.1 na ca kṣāntena te bhāvyaṃ nityaṃ puruṣasattama /
MBh, 12, 112, 28.2 kṛtī cāmoghakartāsi bhāvyaiśca samalaṃkṛtaḥ //
MBh, 12, 156, 20.1 sarvathā kṣamiṇā bhāvyaṃ tathā satyapareṇa ca /
MBh, 12, 182, 14.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 12, 316, 22.2 ajitaṃ jetukāmena bhāvyaṃ saṅgeṣvasaṅginā //
MBh, 13, 10, 46.1 bhāvyaṃ hi kāraṇenātra na te hāsyam akāraṇam /
MBh, 13, 40, 23.1 apramattena te bhāvyaṃ sadā prati puraṃdaram /
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
MBh, 13, 153, 48.1 ānṛśaṃsyaparair bhāvyaṃ sadaiva niyatātmabhiḥ /
Manusmṛti
ManuS, 5, 150.1 sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
Harivaṃśa
HV, 8, 43.2 bhāvyaḥ so 'nāgate tasmin manuḥ sāvarṇike 'ntare //
Liṅgapurāṇa
LiPur, 1, 65, 114.1 amoghārthaprasādaś ca antarbhāvyaḥ sudarśanaḥ /
Tantrākhyāyikā
TAkhy, 1, 47.1 yāvad ahaṃ nagaraṃ gatvā suhṛtsameto madhupānaṃ kṛtvā āgacchāmi tāvad apramattayā gṛhe tvayā bhāvyam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 7, 1.0 prāṇādīnāṃ nirnimittānāṃ sukhādīnāṃ cānāśritānāmanutpattiḥ ata eṣāṃ kenāpi nimittenāśrayeṇa bhāvyam ityato'pi sāmānyatodṛṣṭād ākāśādīnām anirāsād aviśeṣaḥ teṣāmapi hetutvasambhavāt //
Viṣṇupurāṇa
ViPur, 1, 19, 43.2 tathāpi bhāvyam evaitad ubhayaṃ prāpyate naraiḥ //
ViPur, 2, 8, 102.2 bhāvyaṃ ca viśvaṃ maitreya tadviṣṇoḥ paramaṃ padam //
ViPur, 3, 11, 119.2 bhāvyaṃ sacchāstradevejyādhyānajapyaparairnaraiḥ //
ViPur, 3, 14, 21.2 śrutvā tathaiva bhavatā bhāvyaṃ tatrādṛtātmanā //
ViPur, 6, 2, 20.2 patanāya tathā bhāvyaṃ tais tu saṃyamibhiḥ sadā //
Yājñavalkyasmṛti
YāSmṛ, 1, 225.2 taiś cāpi saṃyatair bhāvyaṃ manovākkāyakarmabhiḥ //
Śatakatraya
ŚTr, 1, 89.2 tathāpi sudhiyā bhāvyaṃ suvicāryaiva kurvatā //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 1, 101.2 ākāśaṃ vipulaṃ prayātu khagavat kṛtvā prayatnaṃ paraṃ nābhāvyaṃ bhavatīha karmavaśato bhāvyasya nāśaḥ kutaḥ //
ŚTr, 3, 65.2 atītam ananusmarann api ca bhāvyasaṃkalpayannatarkitasamāgamānubhavāmi bhoga nāham //
ŚTr, 3, 104.2 kiṃ tair bhāvyaṃ mama sudivasair yatra te nirviśaṅkāḥ kaṇḍūyante jaraṭhahariṇāḥ svāṅgam aṅge madīye //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 63.2 bhāvyabhāvanayā sā tu svasthasyādṛṣṭirūpiṇī //
Bhāgavatapurāṇa
BhāgPur, 2, 5, 6.2 nāmarūpaguṇairbhāvyaṃ sadasat kiṃcidanyataḥ //
BhāgPur, 2, 6, 32.2 nānyadbhagavataḥ kiṃcidbhāvyaṃ sadasadātmakam //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
Bhāratamañjarī
BhāMañj, 6, 10.2 bhāvyasyāvaśyabhāvitvānna ca vārayituṃ kṣamaḥ //
Garuḍapurāṇa
GarPur, 1, 15, 113.2 bhāvo bhāvyo bhavakaro bhāvano bhavanāśanaḥ //
GarPur, 1, 99, 8.1 nimantrayecca pūrvedyurdvijairbhāvyaṃ ca saṃyataiḥ /
GarPur, 1, 114, 49.1 nātyantaṃ mṛdunā bhāvyaṃ nātyantaṃ krūrakarmaṇā /
GarPur, 1, 114, 50.1 nātyantaṃ saralairbhāvyaṃ nātyantaṃ mṛdunā tathā /
Kathāsaritsāgara
KSS, 3, 3, 60.1 tattātenāryaputrasya bhāvyaṃ naiva vikāriṇā /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 3, 71.2 tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam //
Mukundamālā
MukMā, 1, 6.1 nāsthā dharme na vasunicaye naiva kāmopabhoge yadbhāvyaṃ tadbhavatu bhagavanpūrvakarmānurūpam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 286.2 sadopavītinā bhāvyaṃ sadā baddhaśikhena ca /
Tantrāloka
TĀ, 3, 165.1 bahirbhāvyaṃ sphuṭaṃ kṣiptaṃ śaṣasatritayaṃ sthitam /
TĀ, 5, 137.2 mantrasvarūpaṃ tadbhāvyasvarūpāpattiyojakam //
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 14.1, 4.0 na caivam apy udāsīnena bhāvyaṃ yogināpi tu //
ŚSūtraV zu ŚSūtra, 3, 19.1, 8.0 tasmād bhāvyaṃ sadānena sāvadhānena yoginā //
Śyainikaśāstra
Śyainikaśāstra, 3, 39.2 viśrambhāttu nijāśvasya sādinā bhāvyamañjasā //
Śyainikaśāstra, 6, 31.2 prakrīḍayettadā tajjñairbhāvyaṃ vetribhirādarāt //
Śyainikaśāstra, 6, 34.1 sāvadhānena devena bhāvyamutpatate hyasau /
Gheraṇḍasaṃhitā
GherS, 5, 45.2 dvātriṃśena lakāreṇa dṛḍhaṃ bhāvyaṃ virecayet //
Rasārṇavakalpa
RAK, 1, 205.2 devadālīrasairbhāvyaṃ vaṅgaṃ stambhayate kṣaṇāt //
RAK, 1, 412.1 tadbhāvyaṃ puṭapākena kāñcanaṃ doṣavarjitam /