Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Rājanighaṇṭu
Ānandakanda
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 33.2 vikārāñchamayatyeṣā śīghraṃ samyakprayojitā //
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Mahābhārata
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
Rāmāyaṇa
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 71, 15.1 tena mohayatā nūnam eṣā māyā prayojitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 52.1 āhāraśayanabrahmacaryair yuktyā prayojitaiḥ /
AHS, Sū., 12, 71.1 tato 'lpam alpavīryaṃ vā guruvyādhau prayojitam /
AHS, Cikitsitasthāna, 8, 121.2 sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ //
AHS, Cikitsitasthāna, 13, 10.1 pānabhojanalepeṣu madhuśigruḥ prayojitaḥ /
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
Kāmasūtra
KāSū, 2, 6, 48.1 tatsātmyād deśasātmyācca taistair bhāvaiḥ prayojitaiḥ /
Nāṭyaśāstra
NāṭŚ, 1, 40.1 prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ /
NāṭŚ, 2, 79.2 ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam //
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
Suśrutasaṃhitā
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 36, 36.1 atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ /
Su, Cik., 37, 54.2 jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ //
Su, Cik., 37, 55.2 madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ //
Su, Cik., 37, 72.2 janayedbalavarṇau ca tṛtīyastu prayojitaḥ //
Su, Cik., 38, 109.2 kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ //
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 21, 7.1 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ /
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Viṣṇupurāṇa
ViPur, 5, 6, 42.2 maitrīva pravare puṃsi durjanena prayojitā //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 7.1 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ /
BhāgPur, 3, 32, 23.1 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, 6, 53.2 saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
Rājanighaṇṭu
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, 12, 120.1 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
Ānandakanda
ĀK, 2, 7, 10.1 rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 10.2 tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ //
Yogaratnākara
YRā, Dh., 350.1 aśuddhaṣṭaṅkaṇo vāntibhrāntikārī prayojitaḥ /