Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Aitareyabrāhmaṇa
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 4, 4, 8.2 yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVP, 5, 3, 1.2 udāyan raśmibhir hantūdāyann arasāṁ akaḥ //
AVP, 5, 3, 2.2 nimrocan raśmibhir hantu nimrocann arasāṁ akaḥ //
AVP, 12, 14, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
Atharvaveda (Śaunaka)
AVŚ, 1, 8, 1.2 ya idaṃ strī pumān akar iha sa stuvatāṃ janaḥ //
AVŚ, 2, 25, 1.1 śaṃ no devī pṛśniparṇy aśaṃ nirṛtyā akaḥ /
AVŚ, 7, 30, 1.1 svāktaṃ me dyāvāpṛthivī svāktaṃ mitro akar ayam /
AVŚ, 10, 6, 19.2 prajāpatisṛṣṭo maṇir dviṣato me 'dharāṁ akaḥ //
AVŚ, 10, 6, 30.2 asapatnaḥ sapatnahā sapatnān me 'dharāṁ akaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 12.0 athā sapatnāṁ indro me nigrābheṇādharāṁ akar iti savyenopabhṛtaṃ nigṛhṇāti //
Kāṭhakasaṃhitā
KS, 8, 8, 72.0 lokam eva prajananāyākaḥ //
KS, 8, 11, 26.0 pūrṇayāgnaye 'lamakaḥ //
KS, 9, 13, 22.0 sve eva devate saprasthe akaḥ //
KS, 13, 1, 32.0 vāca evainaṃ garbham akaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 13, 4.2 athā sapatnān indro me nigrābheṇādharaṃ akaḥ //
MS, 1, 3, 39, 1.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
MS, 1, 4, 8, 25.0 iti gomantam evāvimantam aśvinaṃ yajñam akaḥ //
MS, 1, 4, 8, 32.0 yad āha patni patny eṣa te loka iti lokam evāsyā akaḥ //
MS, 1, 4, 10, 8.0 priyaṃ navāvasānam evākar medhyatvāya //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
MS, 1, 5, 7, 21.0 abhayam asmā akaḥ //
MS, 1, 6, 6, 6.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 6, 31.0 śithiraṃ vāvainam etad akaḥ //
MS, 1, 6, 7, 22.0 tad enaṃ saṃpriyaṃ paśubhiḥ purīṣiṇam akaḥ //
MS, 1, 6, 7, 26.0 iti havyavāham evainam akaḥ //
MS, 1, 8, 9, 59.0 viṣṇoḥ svid eva yajñasya vikrāntam akaḥ //
MS, 1, 9, 5, 41.0 sve vāvāsmā etad devate saprasthe akaḥ //
MS, 1, 9, 7, 12.0 upadraṣṭur evānte brahmāvir akaḥ //
MS, 1, 10, 7, 20.0 paśubhya evainam uttaram akaḥ //
MS, 1, 11, 7, 33.0 vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akaḥ //
MS, 2, 1, 2, 18.0 tam eva bhāginam akaḥ //
MS, 2, 1, 2, 47.0 tam eva bhāginam akaḥ //
MS, 2, 1, 3, 23.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 3, 24.0 surabhim enam akaḥ //
MS, 2, 1, 10, 40.0 bheṣajam evāsmā akaḥ //
MS, 2, 1, 10, 41.0 surabhim enam akaḥ //
MS, 2, 2, 3, 10.0 brahma caiva kṣatraṃ ca sayujā akaḥ //
MS, 2, 2, 12, 8.0 manyoḥ svid eva satyam akaḥ //
MS, 2, 2, 13, 37.0 imān asmai lokān dhenur akaḥ //
MS, 2, 3, 3, 30.0 yonimantam evainam akaḥ //
MS, 2, 3, 7, 19.0 tat svic carum akaḥ //
MS, 2, 4, 5, 11.0 tat svin menim akaḥ //
MS, 2, 5, 2, 39.0 yad vāyave vāyur evāsya taṃ gandhaṃ surabhim akaḥ //
MS, 2, 7, 2, 13.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ /
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 4, 4, 2, 1.6 anibhṛṣṭaṃ hy eva rāṣṭram akaḥ /
MS, 4, 4, 2, 1.12 āyuṣyā evainā akaḥ /
MS, 4, 4, 2, 1.14 varcasyā evainā akaḥ /
Pañcaviṃśabrāhmaṇa
PB, 12, 13, 11.0 viśālaṃ libujayā bhūtyābhyadhād iti hovācopoditir gopāleyo 'nuṣṭubhi nānadam akar gaurīvitena ṣoḍaśinam astoṣṭāñjasā śriyam upāgān na śriyā avapadyata iti //
PB, 13, 6, 10.0 sumitraḥ san krūram akar ity enaṃ vāg abhyavadat taṃ śug ārchat sa tapo 'tapyata sa etat saumitram apaśyat tena śucam apāhatāpa śucaṃ hate saumitreṇa tuṣṭuvānaḥ //
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.2 te 'bruvan ka idam ittham akar iti /
TB, 2, 1, 3, 3.4 ubhayam evākaḥ /
TB, 2, 1, 4, 9.10 avabhṛthasyaiva rūpam akaḥ //
TB, 2, 2, 2, 6.12 yajñam evākaḥ /
Taittirīyasaṃhitā
TS, 1, 1, 13, 1.2 athā sapatnāṁ indro me nigrābheṇādharāṁ akaḥ //
TS, 1, 3, 14, 2.2 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
TS, 1, 3, 14, 2.3 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya /
TS, 1, 5, 2, 21.1 brahmaiva tad akaḥ //
TS, 5, 1, 7, 45.1 devatrākaḥ //
TS, 5, 2, 1, 4.9 rāṣṭram evāsmin dhruvam akaḥ /
TS, 5, 2, 8, 78.1 annam evākaḥ //
TS, 5, 2, 10, 65.1 suvargyam evākaḥ //
TS, 6, 1, 7, 55.0 imām evāsyā adhipām akaḥ samaṣṭyai //
TS, 6, 4, 8, 9.0 mitraḥ san krūram akar iti //
Taittirīyāraṇyaka
TĀ, 5, 3, 9.2 devatrākaḥ /
TĀ, 5, 3, 9.16 havir evākaḥ /
TĀ, 5, 7, 5.5 ūrja evainaṃ bhāgam akaḥ /
TĀ, 5, 8, 1.10 atho havir evākaḥ //
TĀ, 5, 8, 5.6 devatrākaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 23.3 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit /
VSM, 11, 22.1 udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyām /
Ṛgveda
ṚV, 1, 24, 8.2 apade pādā pratidhātave 'kar utāpavaktā hṛdayāvidhaś cit //
ṚV, 1, 123, 7.2 parikṣitos tamo anyā guhākar adyaud uṣāḥ śośucatā rathena //
ṚV, 2, 12, 4.1 yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇam adharaṃ guhākaḥ /
ṚV, 3, 59, 9.2 iṣa iṣṭavratā akaḥ //
ṚV, 4, 18, 5.1 avadyam iva manyamānā guhākar indram mātā vīryeṇā nyṛṣṭam /
ṚV, 5, 80, 6.2 vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ //
ṚV, 7, 8, 2.2 vi bhā akaḥ sasṛjānaḥ pṛthivyāṃ kṛṣṇapavir oṣadhībhir vavakṣe //
ṚV, 7, 76, 1.2 kratvā devānām ajaniṣṭa cakṣur āvir akar bhuvanaṃ viśvam uṣāḥ //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 8, 73, 16.1 aruṇapsur uṣā abhūd akar jyotir ṛtāvarī /
ṚV, 10, 53, 3.1 sādhvīm akar devavītiṃ no adya yajñasya jihvām avidāma guhyām /
ṚV, 10, 53, 3.2 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //
ṚV, 10, 169, 4.2 śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā saṃ sadema //