Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sarvābhyo devatābhyo yajña āhṛtyā iti // (1) Par.?
āhuḥ // (2) Par.?
sarvo vā eṣa yajñaḥ // (3) Par.?
sarvābhyo hi devatābhyo yajña āhriyate // (4) Par.?
sarvāṇi chandāṃsy anvāha // (5) Par.?
sarvāṇi hi chandāṃsi yajñe prayujyante // (6) Par.?
abhicarann āharet // (7) Par.?
sarvo vā eṣa yajñaḥ // (8) Par.?
sarveṇaivainaṃ yajñenābhicarati // (9) Par.?
adakṣiṇas tu syāt // (10) Par.?
tat svin menim akaḥ // (11) Par.?
menir hy adakṣiṇaḥ // (12) Par.?
atha yo yakṣya ity uktvā na yajeta tam etena yājayet // (13) Par.?
sarvo vā eṣa yajñaḥ // (14) Par.?
sarveṇaivāsmai yajñena prāyaścittiṃ vindati // (15) Par.?
uttarauttaraḥ puroḍāśo jyāyān bhavati // (16) Par.?
uttarauttaro hi loko jyāyān // (17) Par.?
yathā vā iyam evam asau // (18) Par.?
atha vā antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ // (19) Par.?
tasmād yavamayo madhyataḥ // (20) Par.?
atho evam iva hy antarikṣasya rūpam // (21) Par.?
dvādaśakapālo bhavati // (22) Par.?
yad vai tristris tat traidhātavyāyāḥ samṛddham // (23) Par.?
sarveṣām atighātam avadyati // (24) Par.?
acchambaṭkārāya // (25) Par.?
yāvatā hi na prāpnuyāt tāvatā chambaṭkuryāt // (26) Par.?
etad vai tad yad āhuś chambaṇ ṇāsā iti // (27) Par.?
vāsa iva vai yajña ūyate // (28) Par.?
yat tārpyāṇi viṣīvyanti yajuṣāṃ tad rūpam // (29) Par.?
yad dhenavo dīyanta ukthāmadānāṃ tat // (30) Par.?
yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam // (31) Par.?
etena vai sṛñjayā ayajanta // (32) Par.?
te śriyo 'ntam agacchan // (33) Par.?
tasmān nātibahu yaṣṭavyam // (34) Par.?
īśvaro hi parāṅ atipattoḥ // (35) Par.?
yo vā etena yajate vi sa chinatti // (36) Par.?
putro yājayitavyaḥ // (37) Par.?
anusaṃtatyai // (38) Par.?
Duration=0.12126302719116 secs.