Occurrences

Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Viṣṇupurāṇa

Aṣṭasāhasrikā
ASāh, 1, 20.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat yo bhagavan evaṃ paripṛcchet kimayaṃ māyāpuruṣāḥ sarvajñatāyāṃ śikṣiṣyate sarvajñatāyā āsannībhaviṣyati sarvajñatāyāṃ niryāsyatīti tasya bhagavan evaṃ paripṛcchataḥ kathaṃ nirdeṣṭavyaṃ syāt evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat tena hi subhūte tvāmevātra pratiprakṣyāmi /
ASāh, 11, 1.51 bhagavānāha evameva subhūte tathārūpāste bodhisattvayānikāḥ pudgalā veditavyāḥ ya imāṃ prajñāpāramitām ajānānā aparipṛcchantastāṃ chorayitvā anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmā ye te sūtrāntāḥ śrāvakabhūmimabhivadanti pratyekabuddhabhūmimabhivadanti tān paryeṣitavyān maṃsyante /
Mahābhārata
MBh, 1, 94, 66.1 tasmai sa kurumukhyāya yathāvat paripṛcchate /
MBh, 3, 29, 5.2 sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate //
MBh, 12, 224, 6.3 jagau yad bhagavān vyāsaḥ putrāya paripṛcchate //
MBh, 13, 7, 1.3 phalāni mahatāṃ śreṣṭha prabrūhi paripṛcchataḥ //
MBh, 14, 35, 10.2 tasmai sampratipannāya yathāvat paripṛcchate /
Rāmāyaṇa
Rām, Bā, 28, 1.1 atha tasyāprameyasya tad vanaṃ paripṛcchataḥ /
Rām, Ay, 16, 17.1 etad ācakṣva me devi tattvena paripṛcchataḥ /
Rām, Ār, 64, 7.2 kva cāsya bhavanaṃ tāta brūhi me paripṛcchataḥ //
Rām, Yu, 17, 9.1 sāraṇo rākṣasendrasya vacanaṃ paripṛcchataḥ /
Rām, Yu, 23, 26.1 sa tasyāḥ paripṛcchantyā vadhaṃ mitrabalasya te /
Rām, Utt, 81, 3.1 tayostad vākyamādhuryaṃ niśamya paripṛcchatoḥ /
Harivaṃśa
HV, 11, 5.3 mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate //
Viṣṇupurāṇa
ViPur, 1, 1, 30.1 so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate /
ViPur, 2, 7, 2.2 samācakṣva mahābhāga mahyaṃ tvaṃ paripṛcchate //
ViPur, 3, 17, 1.3 sadācārānpurā samyaṅmaitreya paripṛcchate //
ViPur, 6, 7, 96.1 ity uktas te mayā yogaḥ khāṇḍikya paripṛcchataḥ /