Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 1, 30, 3.2 te kṛṇuta jarasam āyur asmai śatam anyān pari vṛṇaktu mṛtyūn //
AVŚ, 4, 21, 7.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 7, 75, 1.2 mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu //
AVŚ, 8, 2, 9.1 devānāṃ hetiḥ pari tvā vṛṇaktu pārayāmi tvā rajasa ut tvā mṛtyor apīparam /
AVŚ, 9, 2, 5.2 tayā sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 9, 2, 16.2 tena sapatnān pari vṛṅgdhi ye mama pary enān prāṇaḥ paśavo jīvanaṃ vṛṇaktu //
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.3 rudrasya hetiḥ pari vo vṛṇaktv iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 9, 2, 11.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
MS, 2, 9, 9, 4.1 pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ /
Mānavagṛhyasūtra
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
Taittirīyasaṃhitā
TS, 1, 1, 1, 6.0 rudrasya hetiḥ pari vo vṛṇaktu //
TS, 4, 5, 1, 18.1 pari te dhanvano hetir asmān vṛṇaktu viśvataḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 8.2 rudrasya hetiḥ pari vo vṛṇaktu /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
Ṛgveda
ṚV, 7, 46, 3.1 yā te didyud avasṛṣṭā divas pari kṣmayā carati pari sā vṛṇaktu naḥ /
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 8, 67, 8.1 mā naḥ setuḥ siṣed ayam mahe vṛṇaktu nas pari /
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //