Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ vā iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 9, 5.5 sarvam idam api dhenuḥ pinvate parāg arvāk //
Taittirīyāraṇyaka
TĀ, 5, 7, 4.7 etābhyo hy eṣā devatābhyaḥ pinvate /
TĀ, 5, 8, 4.4 yat pinvate /
TĀ, 5, 8, 4.7 yat prāṅ pinvate /
Śatapathabrāhmaṇa
ŚBM, 4, 5, 7, 5.4 eṣā hy ato gharmam pinvate /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
Ṛgveda
ṚV, 1, 8, 7.1 yaḥ kukṣiḥ somapātamaḥ samudra iva pinvate /
ṚV, 1, 54, 7.2 ukthā vā yo abhigṛṇāti rādhasā dānur asmā uparā pinvate divaḥ //
ṚV, 1, 125, 5.2 tasmā āpo ghṛtam arṣanti sindhavas tasmā iyaṃ dakṣiṇā pinvate sadā //
ṚV, 1, 181, 8.1 uta syā vāṃ ruśato vapsaso gīs tribarhiṣi sadasi pinvate nṝn /
ṚV, 2, 34, 8.2 dhenur na śiśve svasareṣu pinvate janāya rātahaviṣe mahīm iṣam //
ṚV, 4, 50, 8.1 sa it kṣeti sudhita okasi sve tasmā iᄆā pinvate viśvadānīm /
ṚV, 5, 63, 1.2 yam atra mitrāvaruṇāvatho yuvaṃ tasmai vṛṣṭir madhumat pinvate divaḥ //
ṚV, 5, 83, 4.1 pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ /
ṚV, 8, 12, 5.1 imaṃ juṣasva girvaṇaḥ samudra iva pinvate /
ṚV, 8, 50, 2.2 girir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //
ṚV, 9, 68, 4.1 sa mātarā vicaran vājayann apaḥ pra medhiraḥ svadhayā pinvate padam /
ṚV, 10, 63, 3.1 yebhyo mātā madhumat pinvate payaḥ pīyūṣaṃ dyaur aditir adribarhāḥ /
Ṛgvedakhilāni
ṚVKh, 3, 2, 2.2 śinir na bhujmā maghavatsu pinvate yad īṃ sutā amandiṣuḥ //