Occurrences

Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Bhāratamañjarī
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 19, 9.1 rājā bhavaty anenāś ca mucyante ca sabhāsadaḥ /
BaudhDhS, 4, 2, 6.2 vidhinā yena mucyante pātakebhyo 'pi sarvaśaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 21, 12.0 pra ha vā etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
Mahābhārata
MBh, 1, 68, 9.50 bhoktārastatra mucyante kartā doṣeṇa lipyate /
MBh, 1, 192, 7.26 punar yad iha mucyante mahan no bhayam āviśet /
MBh, 2, 61, 71.1 anenā bhavati śreṣṭho mucyante ca sabhāsadaḥ /
MBh, 6, BhaGī 3, 13.1 yajñaśiṣṭāśinaḥ santo mucyante sarvakilbiṣaiḥ /
MBh, 6, BhaGī 3, 31.2 śraddhāvanto 'nasūyanto mucyante te 'pi karmabhiḥ //
MBh, 11, 7, 4.2 kurvanti durbudhā vāsaṃ mucyante tatra paṇḍitāḥ //
MBh, 12, 13, 11.2 ye tu paśyanti tadbhāvaṃ mucyante mahato bhayāt //
MBh, 12, 251, 5.2 na ca pāpakṛtaḥ pāpānmucyante kecid āpadi //
MBh, 12, 289, 17.2 tatra saktā vipadyante mucyante ca balānvitāḥ //
MBh, 12, 289, 18.2 abalā vai vinaśyanti mucyante ca balānvitāḥ //
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 12, 308, 46.2 mucyante kiṃ na mucyante pade paramake sthitāḥ //
MBh, 13, 92, 21.2 pretāstu piṇḍasaṃbandhānmucyante tena karmaṇā //
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 13, 132, 8.2 tulyadveṣyapriyā dāntā mucyante karmabandhanaiḥ //
MBh, 14, 50, 18.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
Manusmṛti
ManuS, 8, 19.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
ManuS, 11, 240.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 741.1 nājñānena hi mucyante sāmantā nirṇayaṃ prati /
Kūrmapurāṇa
KūPur, 1, 15, 163.2 pacyamānā na mucyante kalpakoṭiśatairapi //
KūPur, 1, 26, 9.2 yeneme kalijaiḥ pāpairmucyante hi dvijottamāḥ //
KūPur, 2, 11, 90.2 madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ //
KūPur, 2, 39, 38.2 mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca //
Liṅgapurāṇa
LiPur, 1, 6, 26.1 ye śaṃkarāśritāḥ sarve mucyante te na saṃśayaḥ /
LiPur, 1, 71, 70.1 mucyante pātakaiḥ sarvaiḥ padmapatramivāṃbhasā /
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 45, 89.1 mucyante nātra saṃdehaḥ pitaro narakādapi /
LiPur, 2, 45, 89.2 mucyante karmaṇānena mātṛtaḥ pitṛtastathā //
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
Matsyapurāṇa
MPur, 9, 38.2 kalpakṣaye vinirvṛtte mucyante brahmaṇā sahā //
Nāradasmṛti
NāSmṛ, 1, 3, 12.1 rājā bhavaty anenās tu mucyante ca sabhāsadaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 97.2 tapasaiva sutaptena mucyante kilbiṣāt tataḥ //
Bhāratamañjarī
BhāMañj, 13, 68.2 sattvaśīlāḥ svakarmasthā mucyante gṛhamedhinaḥ //
BhāMañj, 13, 672.2 mucyante sarvapāpebhyo hayamedhena bhūmipāḥ //
BhāMañj, 13, 836.1 yatendriyecchā mucyante saṃsārādbrahmacāriṇaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 42.2, 5.0 evaṃ saptadināni yadi marditaḥ pārado bhavati tadā kāñjikena kharalo bhriyate punaḥ śanairmṛdyate tato vastravartayaḥ kṣiptvā tathā mucyante tathā vartiprāntāḥ bhūmau laganti //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 7.0 tena hi baddhā dehino na mucyante //
Tantrāloka
TĀ, 8, 39.2 mucyante 'nye tu badhyante pūrvakṛtyānusārataḥ //
Haribhaktivilāsa
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 22.2 mucyante sarvapāpebhyo bhaktyā snātvā tu śaṃkara //
SkPur (Rkh), Revākhaṇḍa, 7, 27.2 ye 'pi śṛṇvanti vidvāṃso mucyante te 'pi kilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 53.1 mucyante darśanāttena pātakaiḥ snānamaṅgalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 4.2 mucyante kalidoṣaiste deveśānasamarcanāt //
SkPur (Rkh), Revākhaṇḍa, 11, 21.2 mucyante maṅkṣu saṃsārādrevāmāśritya jantavaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 27.2 sadyaste pāpasaṅghācca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 93.2 mucyante te narāḥ sadyo narmadātīravāsinaḥ //
SkPur (Rkh), Revākhaṇḍa, 44, 25.1 mucyante pātakaiḥ sarvair ajñānajñānasaṃcitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 20.1 mucyante sarve evaite śūlabhedaprabhāvataḥ //
SkPur (Rkh), Revākhaṇḍa, 76, 24.1 ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 85, 90.2 bhrūṇahā svarṇahartā ca mucyante nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 118, 41.2 śrutamātreṇa yenaiva mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 134, 2.2 mahādevaṃ mahātmānaṃ mucyante sarvakilbiṣaiḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 1.3 pretatvādyatra mucyante piṇḍenaikena pūrvajāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 63.1 piṇḍenaikena mucyante te 'pi tatra na saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 153, 1.3 yasya saṃdarśanādeva mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 9.2 tatra sthitā mahāpāpair mucyante pūrvasaṃcitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 162, 1.3 yatra snānena caikena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 174, 1.3 yatra snānena caikena mucyante pātakair narāḥ //
SkPur (Rkh), Revākhaṇḍa, 218, 46.2 sthānaṃ kṛtvā vidhānena mucyante pātakairnarāḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 10.2 yacchrutvā sarvapāpebhyo mucyante bhuvi mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 20.1 ete śrutvaiva pāpebhyo mucyante nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 37.2 te 'pi śrutvā ca pāpebhyo mucyante nātra saṃśayaḥ //