Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 4, 15, 5.2 dhātā tat sarvaṃ kalpayāt saṃ dadhat paruṣā paruḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 2.2 dhātā tad bhadrayā punaḥ saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 12, 7.2 ṛbhū rathasyevāṅgāni saṃ dadhat paruṣā paruḥ //
AVŚ, 4, 19, 8.2 indras te vīrudhāṃ pata ugra ojmānam ā dadhat //
AVŚ, 4, 20, 4.1 tāṃ me sahasrākṣo devo dakṣiṇe hasta ā dadhat /
AVŚ, 5, 25, 1.2 śepo garbhasya retodhāḥ sarau parṇam ivā dadhat //
AVŚ, 6, 11, 3.2 straiṣūyam anyatra dadhat pumāṃsam u dadhat iha //
AVŚ, 6, 11, 3.2 straiṣūyam anyatra dadhat pumāṃsam u dadhat iha //
AVŚ, 7, 14, 4.1 damūnā devaḥ savitā vareṇyo dadhad ratnaṃ pitṛbhya āyūṃṣi /
AVŚ, 7, 53, 6.2 āyur no viśvato dadhad ayam agnir vareṇyaḥ //
AVŚ, 10, 3, 12.2 sa me rāṣṭraṃ ca kṣatraṃ ca paśūn ojaś ca me dadhat //
AVŚ, 11, 4, 11.2 prāṇo ha satyavādinam uttame loka ā dadhat //
Baudhāyanadharmasūtra
BaudhDhS, 3, 7, 10.4 āyuṣ ṭe viśvato dadhad iti /
BaudhDhS, 3, 7, 16.4 āyuṣ ṭe viśvato dadhad iti /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
Baudhāyanaśrautasūtra
BaudhŚS, 18, 9, 33.1 athaitaṃ pravartam adbhiḥ prakṣālya dakṣiṇe karṇa ābadhnīte āyuṣ ṭe viśvato dadhad iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 4.0 athāsyā ācāntodakāyai pāṇī prakṣālyābhimṛśati karad dadhacchivena tvā pañcaśākhena hastenāvidviṣāvatā sāhasreṇa yaśasvinābhimṛśāmi suprajāstvāyeti bhasaddeśam //
Gopathabrāhmaṇa
GB, 2, 2, 12, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 15.0 āyuṣ ṭe viśvato dadhad iti //
HirGS, 2, 4, 19.1 āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati /
Jaiminīyaśrautasūtra
JaimŚS, 18, 3.0 rathaṃtaraṃ pibatu somyaṃ madhv āyur dadhad yajñapatāv avihrutam //
Kauśikasūtra
KauśS, 5, 10, 55.2 ayasmayena brahmaṇāśmamayena varmaṇā pary asmān varuṇo dadhad ity abhyavakāśe saṃviśatyabhyavakāśe saṃviśati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 12.2 dadhat poṣaṃ rayiṃ mayi //
Mānavagṛhyasūtra
MānGS, 1, 21, 2.3 savitā varuṇo dadhad yajamānāya dāśuṣe /
Taittirīyasaṃhitā
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
Vaitānasūtra
VaitS, 3, 6, 14.3 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhad iti //
Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 20.4 ā deveṣu prayo dadhat /
Āpastambaśrautasūtra
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
Ṛgveda
ṚV, 4, 24, 7.2 prati manāyor ucathāni haryan tasmin dadhad vṛṣaṇaṃ śuṣmam indraḥ //
ṚV, 4, 54, 1.2 vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat //
ṚV, 5, 6, 10.2 dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 14, 1.2 havyā deveṣu no dadhat //
ṚV, 6, 45, 2.1 avipre cid vayo dadhad anāśunā cid arvatā /
ṚV, 10, 39, 5.2 tā vāṃ nu navyāv avase karāmahe 'yaṃ nāsatyā śrad arir yathā dadhat //