Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ / (1.1) Par.?
astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara // (1.2) Par.?
so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ / (2.1) Par.?
sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara // (2.2) Par.?
agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ / (3.1) Par.?
agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara // (3.2) Par.?
ā te agna idhīmahi dyumantaṃ devājaram / (4.1) Par.?
yaddha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara // (4.2) Par.?
ā te agna ṛcā haviḥ śukrasya śociṣas pate / (5.1) Par.?
suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara // (5.2) Par.?
pro tye agnayo 'gniṣu viśvam puṣyanti vāryam / (6.1) Par.?
te hinvire ta invire ta iṣaṇyanty ānuṣag iṣaṃ stotṛbhya ā bhara // (6.2) Par.?
tava tye agne arcayo mahi vrādhanta vājinaḥ / (7.1) Par.?
ye patvabhiḥ śaphānāṃ vrajā bhuranta gonām iṣaṃ stotṛbhya ā bhara // (7.2) Par.?
navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ / (8.1) Par.?
te syāma ya ānṛcus tvādūtāso dame dama iṣaṃ stotṛbhya ā bhara // (8.2) Par.?
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani / (9.1) Par.?
uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara // (9.2) Par.?
evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak / (10.1) Par.?
dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara // (10.2) Par.?
Duration=0.068750858306885 secs.