Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 37, 5.1 ayasmayaṃ varma kṛṇve dvāraṃ kṛṇve ayasmayam /
AVP, 1, 37, 5.1 ayasmayaṃ varma kṛṇve dvāraṃ kṛṇve ayasmayam /
AVP, 1, 37, 5.2 khīlān ayasmayān kṛṇve te no rakṣantu sarvataḥ /
AVP, 1, 64, 4.1 ni tvā kṛṇve saṃnahane ni kurīre ny opaśe /
AVP, 4, 20, 5.2 tenāhaṃ sarvasmai puṃse kṛṇve nikaraṇaṃ hṛdi //
Atharvaveda (Śaunaka)
AVŚ, 5, 8, 8.2 kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ //
AVŚ, 7, 100, 1.2 brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ //
AVŚ, 9, 3, 15.2 yad antarikṣaṃ rajaso vimānaṃ tat kṛṇve 'ham udaraṃ śevadhibhyaḥ /
AVŚ, 11, 1, 28.2 idaṃ dhanaṃ ni dadhe brāhmaṇeṣu kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
AVŚ, 11, 1, 31.2 ghṛtena gātrānu sarvā vi mṛḍḍhi kṛṇve panthāṃ pitṛṣu yaḥ svargaḥ //
Ṛgveda
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 7, 36, 2.1 imāṃ vām mitrāvaruṇā suvṛktim iṣaṃ na kṛṇve asurā navīyaḥ /