Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 5, 2, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcād uccā svadhā abhi pra tasthau //
AVP, 12, 12, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
Atharvaveda (Śaunaka)
AVŚ, 4, 1, 3.2 brahma brahmaṇa uj jabhāra madhyān nīcair uccaiḥ svadhā abhi pra tasthau //
AVŚ, 5, 31, 10.1 apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi /
AVŚ, 7, 95, 3.2 api nahyāmy asya meḍhraṃ ya itaḥ strī pumān jabhāra //
AVŚ, 11, 5, 9.1 imāṃ bhūmiṃ pṛthivīṃ brahmacārī bhikṣām ā jabhāra prathamo divaṃ ca /
AVŚ, 11, 5, 12.1 abhikrandan stanayann aruṇaḥ śitiṅgo bṛhac chepo 'nu bhūmau jabhāra /
Ṛgveda
ṚV, 1, 32, 9.1 nīcāvayā abhavad vṛtraputrendro asyā ava vadhar jabhāra /
ṚV, 1, 115, 4.1 tat sūryasya devatvaṃ tan mahitvam madhyā kartor vitataṃ saṃ jabhāra /
ṚV, 2, 30, 3.1 ūrdhvo hy asthād adhy antarikṣe 'dhā vṛtrāya pra vadhaṃ jabhāra /
ṚV, 3, 43, 7.1 indra piba vṛṣadhūtasya vṛṣṇa ā yaṃ te śyena uśate jabhāra /
ṚV, 4, 18, 4.1 kiṃ sa ṛdhak kṛṇavad yaṃ sahasram māso jabhāra śaradaś ca pūrvīḥ /
ṚV, 4, 18, 13.2 apaśyaṃ jāyām amahīyamānām adhā me śyeno madhv ā jabhāra //
ṚV, 4, 27, 2.1 na ghā sa mām apa joṣaṃ jabhārābhīm āsa tvakṣasā vīryeṇa /
ṚV, 4, 27, 4.1 ṛjipya īm indrāvato na bhujyuṃ śyeno jabhāra bṛhato adhi ṣṇoḥ /
ṚV, 7, 56, 4.1 etāni dhīro niṇyā ciketa pṛśnir yad ūdho mahī jabhāra //
ṚV, 10, 68, 8.2 niṣ ṭaj jabhāra camasaṃ na vṛkṣād bṛhaspatir viraveṇā vikṛtya //
ṚV, 10, 68, 9.2 bṛhaspatir govapuṣo valasya nir majjānaṃ na parvaṇo jabhāra //