Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Āśvālāyanaśrautasūtra
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 35, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 4, 27, 1.2 āśūn iva suyamān ahva ūtaye te no muñcantv aṃhasaḥ //
AVŚ, 6, 80, 2.2 tānt sarvān ahva ūtaye 'smā ariṣṭatātaye //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 5, 9.1 rathītamau rathīnām ahva ūtaye śubhaṃ gamiṣṭhau suyamebhir aśvaiḥ /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 15, 2.7 imā u vām ayaṃ vām o tyam ahva ā ratham iti sapta dyumnī vāṃ yat stha iti bārhatam /
Ṛgveda
ṚV, 1, 52, 3.2 indraṃ tam ahve svapasyayā dhiyā maṃhiṣṭharātiṃ sa hi paprir andhasaḥ //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 2, 32, 8.2 indrāṇīm ahva ūtaye varuṇānīṃ svastaye //
ṚV, 3, 33, 5.2 pra sindhum acchā bṛhatī manīṣāvasyur ahve kuśikasya sūnuḥ //
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 7, 74, 1.2 ayaṃ vām ahve 'vase śacīvasū viśaṃ viśaṃ hi gacchathaḥ //
ṚV, 8, 13, 3.1 tam ahve vājasātaya indram bharāya śuṣmiṇam /
ṚV, 8, 22, 1.1 o tyam ahva ā ratham adyā daṃsiṣṭham ūtaye /
ṚV, 8, 38, 9.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 8, 42, 6.1 evā vām ahva ūtaye yathāhuvanta medhirāḥ /
ṚV, 10, 39, 6.1 iyaṃ vām ahve śṛṇutam me aśvinā putrāyeva pitarā mahyaṃ śikṣatam /
Ṛgvedakhilāni
ṚVKh, 1, 10, 3.2 yaṃ johavīmi rathiro gaviṣṭhau tam ahve ratham ā viśvarūpam //