Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Śaunaka)
AVŚ, 6, 50, 1.2 yavān ned adān api nahyataṃ mukham athābhayaṃ kṛṇutaṃ dhānyāya //
AVŚ, 6, 54, 2.2 imaṃ rāṣṭrasyābhīvarge kṛṇutam yuja uttaram //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 13.0 savyenātyākrāmañ japaty agnāviṣṇū mā vām avakramiṣaṃ vijihāthāṃ mā mā saṃtāptaṃ lokaṃ me lokakṛtau kṛṇutam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 12, 11.2 parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ //
MS, 2, 7, 12, 12.1 śunāsīrā prakṛṣataṃ kṛṇutaṃ dhānyaṃ bahu /
MS, 2, 12, 6, 8.2 kṛṇutaṃ naḥ sviṣṭam //
Taittirīyasaṃhitā
TS, 1, 1, 12, 1.7 lokam me lokakṛtau kṛṇutam /
Ṛgveda
ṚV, 1, 93, 12.2 asme balāni maghavatsu dhattaṃ kṛṇutaṃ no adhvaraṃ śruṣṭimantam //
ṚV, 1, 182, 3.2 ati kramiṣṭaṃ juratam paṇer asuṃ jyotir viprāya kṛṇutaṃ vacasyave //
ṚV, 2, 30, 6.2 indrāsomā yuvam asmāṁ aviṣṭam asmin bhayasthe kṛṇutam u lokam //
ṚV, 8, 73, 7.1 avantam atraye gṛhaṃ kṛṇutaṃ yuvam aśvinā /
Ṛgvedakhilāni
ṚVKh, 1, 5, 9.2 vṛkṣe sambaddham uśanā yuvānam atha taṃ kṛṇutam mā virapśinam //