Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Vārāhagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
Vārāhagṛhyasūtra
VārGS, 13, 5.0 pravadanti kārālikāni //
Buddhacarita
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
Carakasaṃhitā
Ca, Sū., 3, 16.2 darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya //
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Nid., 8, 14.2 tadā sādhāraṇaṃ karma pravadanti bhiṣagvidaḥ //
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 77, 38.1 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 10, 6, 24.1 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 3, 27.1 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi /
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 290, 53.2 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ /
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
MBh, 12, 306, 69.1 anenāpratibodhena pradhānaṃ pravadanti tam /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 337, 61.2 prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana //
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
Manusmṛti
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
Rāmāyaṇa
Rām, Ay, 94, 33.2 buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te //
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Śvetāśvataropaniṣad
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
Kūrmapurāṇa
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 40, 25.2 aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ //
Liṅgapurāṇa
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
Matsyapurāṇa
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 169, 3.2 nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 419.3 tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 22, 8.1 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 40, 138.2 pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Viṣṇusmṛti
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Śatakatraya
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 11, 3, 37.2 sūtraṃ mahān aham iti pravadanti jīvam /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
Garuḍapurāṇa
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
Hitopadeśa
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Rasaprakāśasudhākara
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
Rasendracūḍāmaṇi
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
Rasārṇava
RArṇ, 4, 52.2 mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 2.2 śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat //
Gheraṇḍasaṃhitā
GherS, 2, 29.2 uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham //
Haribhaktivilāsa
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
Rasakāmadhenu
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 12.2 kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam //
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
Yogaratnākara
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //