Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 12, 18, 5.1 akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛndhi pra dataḥ śṛṇīhi /
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
Atharvaveda (Śaunaka)
AVŚ, 3, 6, 2.1 tān aśvattha niḥ śṛṇīhi śatrūn vaibādhadodhataḥ /
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 8, 3, 4.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotv enam //
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 13.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
AVŚ, 8, 3, 13.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
AVŚ, 10, 3, 2.1 praiṇān chṛṇīhi pra mṛṇā rabhasva maṇis te astu puraetā purastāt /
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 10, 5, 49.2 parārciṣā mūradevāṁ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
AVŚ, 10, 5, 49.2 parārciṣā mūradevāṁ chṛṇīhi parāsutṛpaḥ śośucataḥ śṛṇīhi //
Ṛgveda
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 10, 87, 5.2 pra parvāṇi jātavedaḥ śṛṇīhi kravyāt kraviṣṇur vi cinotu vṛkṇam //
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 14.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ //
ṚV, 10, 87, 25.1 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati /