Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Mānavagṛhyasūtra
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 8, 5.2 apsaraso raghaṭo yāś caranti gandharvapatnīr ajaśṛṅgy ā śaye //
AVP, 12, 12, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 12.1 nāsya jāyā śatavāhī kalyāṇī talpam ā śaye /
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 10, 8.1 anacchaye turagātu jīvam ejad dhruvaṃ madhya ā pastyānām /
AVŚ, 10, 8, 26.2 yasmai kṛtā śaye sa yaś cakāra jajāra saḥ //
AVŚ, 12, 1, 46.1 yas te sarpo vṛścikas tṛṣṭadaṃśmā hemantajabdho bhṛmalo guhā śaye /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 35, 7.6 etad anv ahir bhogān paryāhṛtya śaye //
Jaiminīyabrāhmaṇa
JB, 1, 238, 7.0 yā hy asau yajñāyajñīyasyaikaviṃśī tām āsu bahiṣpavamānīṣu navasu pratyupadhāya śaye 'nanto bhūtvā parigṛhyaitad annādyam //
JB, 1, 256, 7.0 sa eṣa prajāpatir agniṣṭomo 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya etā dviṣṭanā virājo duhānaḥ pañca pañcadaśāni pañca saptadaśāni //
JB, 1, 257, 1.0 sa eṣa prajāpatir agniṣṭomaḥ parimaṇḍalo bhūtvānanto bhūtvā śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
Kāṭhakasaṃhitā
KS, 11, 8, 14.0 asyāṃ hi śaye //
Mānavagṛhyasūtra
MānGS, 2, 18, 2.14 yas ta ūrū viharaty antarā dampatī śaye /
Taittirīyasaṃhitā
TS, 6, 2, 5, 46.0 dakṣiṇataḥ śaye //
TS, 6, 2, 5, 48.0 sva evāyatane śaye //
TS, 6, 2, 5, 49.0 agnim abhyāvṛtya śaye //
TS, 6, 2, 5, 50.0 devatā eva yajñam abhyāvṛtya śaye //
TS, 6, 4, 2, 63.0 yad vahantīnāṃ gṛhṇāti kriyamāṇām eva tad yajñasya śaye rakṣasām ananvavacārāya //
TS, 6, 4, 9, 43.0 yad ariktāni pātrāṇi sādayati kriyamāṇam eva tad yajñasya śaye rakṣasām ananvavacārāya //
Ṛgveda
ṚV, 1, 32, 9.2 uttarā sūr adharaḥ putra āsīd dānuḥ śaye sahavatsā na dhenuḥ //
ṚV, 1, 140, 7.1 sa saṃstiro viṣṭiraḥ saṃ gṛbhāyati jānann eva jānatīr nitya ā śaye /
ṚV, 1, 141, 2.1 pṛkṣo vapuḥ pitumān nitya ā śaye dvitīyam ā saptaśivāsu mātṛṣu /
ṚV, 1, 164, 30.1 anacchaye turagātu jīvam ejad dhruvam madhya ā pastyānām /
ṚV, 3, 55, 4.1 samāno rājā vibhṛtaḥ purutrā śaye śayāsu prayuto vanānu /
ṚV, 4, 30, 11.1 etad asyā anaḥ śaye susampiṣṭaṃ vipāśy ā /
ṚV, 10, 4, 4.2 śaye vavriś carati jihvayādan rerihyate yuvatiṃ viśpatiḥ san //
ṚV, 10, 162, 4.1 yas ta ūrū viharaty antarā dampatī śaye /