Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 2, 1, 4, 29.0 tvam asmākaṃ tava smasīti //
Aitareyabrāhmaṇa
AB, 7, 18, 3.0 sa hovāca madhuchandāḥ pañcāśatā sārdhaṃ yan naḥ pitā saṃjānīte tasmiṃstiṣṭhāmahe vayam puras tvā sarve kurmahe tvām anvañco vayaṃ smasīti //
Atharvaveda (Śaunaka)
AVŚ, 7, 9, 3.2 stotāras ta iha smasi //
Ṛgveda
ṚV, 1, 29, 1.1 yacciddhi satya somapā anāśastā iva smasi /
ṚV, 1, 37, 15.1 asti hi ṣmā madāya vaḥ smasi ṣmā vayam eṣām /
ṚV, 1, 57, 5.1 bhūri ta indra vīryaṃ tava smasy asya stotur maghavan kāmam ā pṛṇa /
ṚV, 2, 41, 16.2 apraśastā iva smasi praśastim amba nas kṛdhi //
ṚV, 5, 74, 6.1 asti hi vām iha stotā smasi vāṃ saṃdṛśi śriye /
ṚV, 6, 54, 9.2 stotāras ta iha smasi //
ṚV, 8, 18, 19.2 yuṣme id vo api ṣmasi sajātye //
ṚV, 8, 18, 22.1 ye ciddhi mṛtyubandhava ādityā manavaḥ smasi /
ṚV, 8, 32, 7.1 vayaṃ ghā te api ṣmasi stotāra indra girvaṇaḥ /
ṚV, 8, 46, 1.2 smasi sthātar harīṇām //
ṚV, 8, 47, 8.1 yuṣme devā api ṣmasi yudhyanta iva varmasu /
ṚV, 8, 48, 8.1 soma rājan mṛᄆayā naḥ svasti tava smasi vratyās tasya viddhi /
ṚV, 8, 66, 13.1 vayaṃ ghā te tve id v indra viprā api ṣmasi /
ṚV, 8, 92, 32.2 tvam asmākaṃ tava smasi //
ṚV, 9, 97, 27.2 mahaś ciddhi ṣmasi hitāḥ samarye kṛdhi suṣṭhāne rodasī punānaḥ //