Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tarobhir vo vidadvasum indraṃ sabādha ūtaye / (1.1) Par.?
bṛhad gāyantaḥ sutasome adhvare huve bharaṃ na kāriṇam // (1.2) Par.?
na yaṃ dudhrā varante na sthirā muro made suśipram andhasaḥ / (2.1) Par.?
ya ādṛtyā śaśamānāya sunvate dātā jaritra ukthyam // (2.2) Par.?
yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ / (3.1) Par.?
sa ūrvasya rejayaty apāvṛtim indro gavyasya vṛtrahā // (3.2) Par.?
nikhātaṃ cid yaḥ purusaṃbhṛtaṃ vasūd id vapati dāśuṣe / (4.1) Par.?
vajrī suśipro haryaśva it karad indraḥ kratvā yathā vaśat // (4.2) Par.?
yad vāvantha puruṣṭuta purā cicchūra nṛṇām / (5.1) Par.?
vayaṃ tat ta indra sam bharāmasi yajñam ukthaṃ turaṃ vacaḥ // (5.2) Par.?
sacā someṣu puruhūta vajrivo madāya dyukṣa somapāḥ / (6.1) Par.?
tvam iddhi brahmakṛte kāmyaṃ vasu deṣṭhaḥ sunvate bhuvaḥ // (6.2) Par.?
vayam enam idā hyo 'pīpemeha vajriṇam / (7.1) Par.?
tasmā u adya samanā sutam bharā nūnam bhūṣata śrute // (7.2) Par.?
vṛkaś cid asya vāraṇa urāmathir ā vayuneṣu bhūṣati / (8.1) Par.?
semaṃ na stomaṃ jujuṣāṇa ā gahīndra pra citrayā dhiyā // (8.2) Par.?
kad ū nv asyākṛtam indrasyāsti pauṃsyam / (9.1) Par.?
keno nu kaṃ śromatena na śuśruve januṣaḥ pari vṛtrahā // (9.2) Par.?
kad ū mahīr adhṛṣṭā asya taviṣīḥ kad u vṛtraghno astṛtam / (10.1) Par.?
indro viśvān bekanāṭāṁ ahardṛśa uta kratvā paṇīṃr abhi // (10.2) Par.?
vayaṃ ghā te apūrvyendra brahmāṇi vṛtrahan / (11.1) Par.?
purūtamāsaḥ puruhūta vajrivo bhṛtiṃ na pra bharāmasi // (11.2) Par.?
pūrvīś ciddhi tve tuvikūrminn āśaso havanta indrotayaḥ / (12.1) Par.?
tiraś cid aryaḥ savanā vaso gahi śaviṣṭha śrudhi me havam // (12.2) Par.?
vayaṃ ghā te tve id v indra viprā api ṣmasi / (13.1) Par.?
nahi tvad anyaḥ puruhūta kaścana maghavann asti marḍitā // (13.2) Par.?
tvaṃ no asyā amater uta kṣudho 'bhiśaster ava spṛdhi / (14.1) Par.?
tvaṃ na ūtī tava citrayā dhiyā śikṣā śaciṣṭha gātuvit // (14.2) Par.?
soma id vaḥ suto astu kalayo mā bibhītana / (15.1) Par.?
aped eṣa dhvasmāyati svayaṃ ghaiṣo apāyati // (15.2) Par.?
Duration=0.073226928710938 secs.