Occurrences

Muṇḍakopaniṣad
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harṣacarita
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Muṇḍakopaniṣad
MuṇḍU, 1, 2, 6.2 priyāṃ vācam abhivadantyo 'rcayantya eṣa vaḥ puṇyaḥ sukṛto brahmalokaḥ //
Ṛgveda
ṚV, 3, 44, 2.1 haryann uṣasam arcayaḥ sūryaṃ haryann arocayaḥ /
Aṣṭasāhasrikā
ASāh, 3, 13.2 prajñāpāramitāṃ hi bhagavan satkurvatā gurukurvatā mānayatā pūjayatā arcayatā apacāyatā kulaputreṇa vā kuladuhitrā vā atītānāgatapratyutpannā buddhā bhagavanto buddhajñānaparijñāteṣu sarvalokadhātuṣu atyantatayā satkṛtā gurukṛtā mānitāḥ pūjitā arcitā apacāyitāś ca bhavanti /
Mahābhārata
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
MBh, 13, 133, 26.2 yathārhasatkriyāpūrvam arcayann upatiṣṭhati //
MBh, 13, 133, 27.1 mārgārhāya dadanmārgaṃ guruṃ guruvad arcayan /
MBh, 13, 135, 5.1 tam eva cārcayannityaṃ bhaktyā puruṣam avyayam /
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
Rāmāyaṇa
Rām, Bā, 15, 16.2 rājann arcayatā devān adya prāptam idaṃ tvayā //
Daśakumāracarita
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 2, 7, 55.0 sā ceyaṃ kathānekajanāsyasaṃcāriṇī tasya kanakalekhādhiṣṭhānadhanadājñākaranirākriyātisaktacetasaḥ kṣatriyasyākarṣaṇāyāśakat sa cāharaharāgatyādareṇātigarīyasārcayann arthaiśca śiṣyānsaṃgṛhṇannidhigatakṣaṇaḥ kadācitkāṅkṣitārthasādhanāya śanair ayāciṣṭa //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Matsyapurāṇa
MPur, 131, 13.2 arcayanto diteḥ putrāstripurāyatane haram //
MPur, 131, 16.1 teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām /
Viṣṇupurāṇa
ViPur, 6, 2, 17.1 dhyāyan kṛte yajan yajñais tretāyāṃ dvāpare 'rcayan /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 11.1 ye brāhmaṇān mayi dhiyā kṣipato 'rcayantas tuṣyaddhṛdaḥ smitasudhokṣitapadmavaktrāḥ /
BhāgPur, 4, 8, 72.2 ātmavṛttyanusāreṇa māsaṃ ninye 'rcayan harim //
BhāgPur, 4, 21, 8.3 kṣattā mahābhāgavataḥ sadaspate kauṣāraviṃ prāha gṛṇantamarcayan //
Ānandakanda
ĀK, 1, 2, 143.1 niṣkalaṃ rasaliṅgaṃ tu bhṛṅgyādyā yogino'rcayan /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 29.2 arcayantī svatanujair aryamādibhir anvitā //
GokPurS, 6, 45.1 tīrthe guhodake snātvā ṣaṇmukho liṅgam arcayan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 30.2 arcayantīrvarārohā daśa tāḥ pramadottamāḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 32.2 tadevaikaṃ sthitaṃ liṅgamarcayanvismayānvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 36.1 paśyāmi hyamarāṃ kanyām arcayantīṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 8, 40.2 yāstāḥ kanyāstvayā dṛṣṭā hyarcayantyo maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 11, 5.2 arcayanpāpamakhilaṃ jahātyeva na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 76.2 phalamūlakṛtāhārā arcayantaḥ sthitāḥ śivam //