Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 8, 11, 1.0 pary ū ṣu pradhanva vājasātaye pari vṛtrā bhūr brahma prāṇam amṛtam prapadyate 'yam asau śarma varmābhayaṃ svastaye saha prajayā saha paśubhir ṇi sakṣaṇir dviṣas taradhyā ṛṇayā na īyase svāhā //
Atharvaveda (Paippalāda)
AVP, 5, 18, 4.2 tvaṃ hi viśvabheṣajo devānāṃ dūta īyase //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 5, 1.2 yad etaśebhir īyase bhrājamāno vipaścitā //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 32.2 yatraitaśebhir īyase bhrājamāno vipaścitā //
Āpastambaśrautasūtra
ĀpŚS, 16, 18, 8.4 dviṣas taradhyai ṛṇayā na īyase /
Ṛgveda
ṚV, 1, 133, 6.2 śuṣmintamo hi śuṣmibhir vadhair ugrebhir īyase /
ṚV, 2, 37, 3.1 medyantu te vahnayo yebhir īyase 'riṣaṇyan vīḍayasvā vanaspate /
ṚV, 4, 2, 2.2 dūta īyase yuyujāna ṛṣva ṛjumuṣkān vṛṣaṇaḥ śukrāṃś ca //
ṚV, 4, 2, 3.2 antar īyase aruṣā yujāno yuṣmāṃś ca devān viśa ā ca martān //
ṚV, 4, 7, 8.2 dūta īyase pradiva urāṇo viduṣṭaro diva ārodhanāni //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 9, 110, 1.2 dviṣas taradhyā ṛṇayā na īyase //
ṚV, 10, 75, 6.2 tvaṃ sindho kubhayā gomatīṃ krumum mehatnvā sarathaṃ yābhir īyase //