Occurrences

Mahābhārata
Rāmāyaṇa
Viṣṇupurāṇa

Mahābhārata
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 1, 192, 7.225 remire pāṇḍavaiḥ sārdhaṃ pāñcālanagare tadā //
MBh, 1, 200, 5.3 remire puruṣavyāghrāḥ prāptarājyāḥ paraṃtapāḥ //
MBh, 1, 214, 5.3 catvāra iva te varṇā remire taṃ janādhipāḥ //
MBh, 1, 214, 9.2 prajānāṃ remire tulyaṃ netrāṇi hṛdayāni ca /
MBh, 1, 214, 10.1 na tu kevaladaivena prajā bhāvena remire /
MBh, 2, 32, 7.2 nakulena samānītāḥ svāmivat tatra remire //
MBh, 2, 33, 7.2 remire kathayantaśca sarvavedavidāṃ varāḥ //
MBh, 3, 145, 43.2 vicitrāṇi naravyāghrā remire tatra pāṇḍavāḥ //
MBh, 3, 146, 4.3 paśyantaś cārurūpāṇi remire tatra pāṇḍavāḥ //
MBh, 3, 174, 10.2 te remire nandanavāsam etya dvijarṣayo vītabhayā yathaiva //
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 5, 88, 96.1 anteṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 160, 28.2 dharmasetum atikramya remire 'dharmaniścayāḥ //
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 168, 25.1 antyeṣu remire dhīrā na te madhyeṣu remire /
MBh, 12, 273, 45.3 svāni sthānāni samprāpya remire bharatarṣabha //
Rāmāyaṇa
Rām, Bā, 76, 11.2 remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ //
Rām, Utt, 12, 25.1 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ /
Viṣṇupurāṇa
ViPur, 4, 2, 40.2 tasya ca putrapautradauhitrāḥ pārśvataḥ pṛṣṭhato 'grataḥ vakṣaḥpucchaśirasāṃ copari bhramantastenaiva sahāharniśam atinirvṛtā remire //