Occurrences

Aitareyopaniṣad
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Mātṛkābhedatantra
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Aitareyopaniṣad
AU, 1, 1, 3.3 so 'dbhya eva puruṣaṃ samuddhṛtyāmūrchayat //
Kauśikasūtra
KauśS, 14, 2, 3.0 sarveṣāṃ haviṣāṃ samuddhṛtya //
Pañcaviṃśabrāhmaṇa
PB, 5, 5, 6.0 sarveṇātmanā samuddhṛtyodgeyam eṣu lokeṣu ned vyāhito 'sānīti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 30.2 annaṃ pātre samuddhṛtya sarvasya prakṛtasya tu //
Mahābhārata
MBh, 3, 3, 7.2 divas tejaḥ samuddhṛtya janayāmāsa vāriṇā //
MBh, 3, 191, 28.2 nanu devakīputreṇāpi kṛṣṇena narake majjamāno rājarṣir nṛgastasmāt kṛcchrāt samuddhṛtya punaḥ svargaṃ pratipādita iti //
MBh, 8, 61, 6.1 asiṃ samuddhṛtya śitaṃ sudhāraṃ kaṇṭhe samākramya ca vepamānam /
MBh, 13, 95, 13.2 ādadānāḥ samuddhṛtya mūlāni ca phalāni ca //
MBh, 13, 128, 1.3 tilaṃ tilaṃ samuddhṛtya ratnānāṃ nirmitā śubhā //
Rāmāyaṇa
Rām, Yu, 47, 31.2 lakṣmaṇānucarastasthau samuddhṛtya śarottamam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 2, 33.2 saptarātrāt samuddhṛtya śoṣayed ātape tataḥ //
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
Daśakumāracarita
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
Kūrmapurāṇa
KūPur, 2, 12, 11.1 savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
KūPur, 2, 18, 58.2 pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ //
KūPur, 2, 34, 15.2 kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param //
Liṅgapurāṇa
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 1, 91, 72.2 sa yāti śivasāyujyaṃ samuddhṛtya kulatrayam //
Suśrutasaṃhitā
Su, Sū., 44, 73.2 phalaṃ kāle samuddhṛtya sikatāyāṃ nidhāpayet //
Su, Cik., 18, 53.2 śastreṇa vāpāṭya vidārya cainaṃ medaḥ samuddhṛtya hitāya sīvyet //
Su, Cik., 19, 17.1 medastataḥ samuddhṛtya dadyāt kāsīsasaindhave /
Viṣṇupurāṇa
ViPur, 3, 11, 65.1 annāgraṃ ca samuddhṛtya hantakāropakalpitam /
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 11.2 ataḥ sādho 'tra yat sāraṃ samuddhṛtya manīṣayā /
Bhāratamañjarī
BhāMañj, 13, 1605.1 tataḥ śaśikarākārāḥ samuddhṛtya mṛṇālikāḥ /
Garuḍapurāṇa
GarPur, 1, 36, 7.1 samuddhṛtyodakaṃ pāṇau japtvā ca drupadāṃ kṣipet /
Kālikāpurāṇa
KālPur, 52, 8.3 tasmāt sadyaḥ samuddhṛtya yanmahādevabhāṣitam /
Mātṛkābhedatantra
MBhT, 6, 40.1 praṇavaṃ ca samuddhṛtya māyābījaṃ tataḥ param /
Rasahṛdayatantra
RHT, 6, 3.2 jīrṇasya lakṣaṇamatho jñeyaṃ yantrātsamuddhṛtya //
Rasamañjarī
RMañj, 3, 24.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RMañj, 5, 12.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
RMañj, 5, 42.2 puṭet punaḥ samuddhṛtya tenaiva parimardayet //
RMañj, 6, 9.1 svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet /
RMañj, 6, 30.2 svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset //
RMañj, 6, 60.2 svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ //
RMañj, 6, 187.2 svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet //
RMañj, 6, 257.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
RMañj, 6, 258.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet /
RMañj, 7, 15.1 yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ /
RMañj, 9, 9.2 bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk //
Rasaprakāśasudhākara
RPSudh, 4, 83.1 svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet /
RPSudh, 11, 98.2 svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet //
RPSudh, 11, 102.1 paścātsattvaṃ samuddhṛtya mardayedekavāsaram /
Rasaratnasamuccaya
RRS, 5, 134.1 yāmadvayātsamuddhṛtya yadgolaṃ tāmrapātrake /
RRS, 16, 31.1 svāṅgaśītaṃ samuddhṛtya tataścūrṇya varāṭakāḥ /
RRS, 22, 26.1 svataḥśītaṃ samuddhṛtya cakrikāṃ paricūrṇayet /
Rasaratnākara
RRĀ, R.kh., 4, 9.2 tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //
RRĀ, R.kh., 4, 17.2 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ //
RRĀ, R.kh., 4, 24.1 saptāhānte samuddhṛtya yavamānaṃ jvarāpaham /
RRĀ, R.kh., 5, 29.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
RRĀ, R.kh., 8, 87.2 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet //
RRĀ, R.kh., 9, 48.1 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake /
RRĀ, Ras.kh., 2, 39.2 samuddhṛtya tryahaṃ bhāvyaṃ devadālīdaladravaiḥ //
RRĀ, Ras.kh., 2, 66.1 dhmātaṃ tasmāt samuddhṛtya tattulyaṃ hāṭakaṃ mṛtam /
RRĀ, Ras.kh., 2, 90.1 jārayetkramayogena samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 2, 124.1 tuṣāgninā laghutvena samuddhṛtya vicūrṇayet /
RRĀ, Ras.kh., 3, 17.1 jīrṇe svarṇe samuddhṛtya taptakhalve vimardayet /
RRĀ, Ras.kh., 3, 33.1 ruddhvā gajapuṭe pacyāt samuddhṛtyātha lepayet /
RRĀ, Ras.kh., 3, 69.1 sampuṭasyordhvalagnaṃ tatsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 112.1 ruddhvā samyakpuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 141.1 bhūdharākhye dinaṃ pacyātsamuddhṛtyātha mardayet /
RRĀ, Ras.kh., 3, 142.2 samuddhṛtya punastadvanmardyaṃ ruddhvā dinatrayam //
RRĀ, Ras.kh., 3, 149.1 tato yantrātsamuddhṛtya divyauṣadhadravairdinam /
RRĀ, Ras.kh., 3, 172.2 ahorātrātsamuddhṛtya tatsamaṃ pūrvasūtakam //
RRĀ, Ras.kh., 3, 182.2 trisaptāhātsamuddhṛtya palaikaṃ bhakṣayedanu //
RRĀ, Ras.kh., 4, 47.1 kṛtvā māsātsamuddhṛtya bhāgān kuryāccaturdaśa /
RRĀ, Ras.kh., 6, 18.1 bhūdhare dinamātraṃ tu samuddhṛtyātha mardayet /
RRĀ, Ras.kh., 6, 41.1 sārdrameva samuddhṛtya miśryaṃ tatsitayā samam /
RRĀ, Ras.kh., 7, 15.2 bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk //
RRĀ, V.kh., 2, 20.1 ahorātrātsamuddhṛtya hayamūtrairniṣecayet /
RRĀ, V.kh., 2, 22.2 dolāyaṃtre divārātrau samuddhṛtya punaḥ kṣipet //
RRĀ, V.kh., 2, 28.1 samuddhṛtya punastadvat saptavārānmṛto bhavet /
RRĀ, V.kh., 2, 40.1 bhūdharasthaṃ puṭaikena samuddhṛtya vimardayet /
RRĀ, V.kh., 3, 47.3 pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //
RRĀ, V.kh., 3, 50.2 ahorātrāt samuddhṛtya jambīre tu punaḥ kṣipet //
RRĀ, V.kh., 3, 55.2 māsānte tatsamuddhṛtya nāgavallyā dravairlipet /
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 122.2 liptvā ruddhvā puṭe paktvā samuddhṛtya vicūrṇayet //
RRĀ, V.kh., 3, 126.1 ruddhvā gajapuṭe paktvā samuddhṛtya vicūrṇayet /
RRĀ, V.kh., 4, 35.2 tataḥ piṣṭīṃ samuddhṛtya stambhitā jāyate dhruvam //
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 43.2 samuddhṛtya punardeyā palaikā mṛtapiṣṭikā //
RRĀ, V.kh., 4, 58.1 yāmānte tatsamuddhṛtya vajrīkṣīrairdināvadhi /
RRĀ, V.kh., 4, 58.2 mardyaṃ khalve samuddhṛtya mṛdbhāṇḍāntarnirodhayet //
RRĀ, V.kh., 6, 21.2 samuddhṛtya bhavet pītaṃ stambhanaṃ cāsya kathyate //
RRĀ, V.kh., 6, 35.1 svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
RRĀ, V.kh., 6, 47.1 āvartya cāndhamūṣāyāṃ samuddhṛtya tataḥ punaḥ /
RRĀ, V.kh., 6, 60.2 aṃdhamūṣāgataṃ dhāmyaṃ samuddhṛtya tataḥ punaḥ //
RRĀ, V.kh., 6, 64.2 samuddhṛtya punardhāmyaṃ tataḥ patrāṇi kārayet //
RRĀ, V.kh., 6, 73.2 dinānte tatsamuddhṛtya tadvanmardyaṃ ca pācayet //
RRĀ, V.kh., 6, 113.1 tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
RRĀ, V.kh., 6, 118.2 saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 7, 9.2 vastramadhyātsamuddhṛtya piṣṭigolamidaṃ bhavet //
RRĀ, V.kh., 7, 20.1 mṛdunā svedayetpaścātsamuddhṛtyātha lepayet /
RRĀ, V.kh., 7, 67.1 ruddhvā gajapuṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 7, 80.2 samuddhṛtya punarmardyaṃ tadvadruddhvātha pācayet //
RRĀ, V.kh., 7, 115.1 jāyate stambhitaṃ golaṃ samuddhṛtyātha taṃ punaḥ /
RRĀ, V.kh., 7, 119.1 samuddhṛtya punastasminpūrvāṃśaṃ pūrvasūtakam /
RRĀ, V.kh., 8, 3.2 pacettasmātsamuddhṛtya punastadvacca mardayet //
RRĀ, V.kh., 8, 31.2 dinānte tatsamuddhṛtya drute vaṅge pradāpayet //
RRĀ, V.kh., 8, 73.1 liptvā ruddhvā puṭe pacyātsamuddhṛtyātha mardayet /
RRĀ, V.kh., 8, 77.2 tridinānte samuddhṛtya saindhavaṃ taccaturguṇam //
RRĀ, V.kh., 8, 78.2 caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ //
RRĀ, V.kh., 8, 82.2 svāṅgaśītaṃ samuddhṛtya drutaṃ śulbaṃ tu vedhayet /
RRĀ, V.kh., 8, 117.1 svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /
RRĀ, V.kh., 9, 10.2 taptakhalve tu tatkalkaṃ samuddhṛtya nirodhayet //
RRĀ, V.kh., 9, 14.2 pakṣamātrātsamuddhṛtya pūrvamūṣāgataṃ dhamet //
RRĀ, V.kh., 9, 18.1 samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam /
RRĀ, V.kh., 9, 35.2 tato vastrātsamuddhṛtya nigaḍena tule pacet //
RRĀ, V.kh., 9, 36.2 tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate //
RRĀ, V.kh., 9, 43.2 bhūdharākhyapuṭaikena samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 56.1 marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake /
RRĀ, V.kh., 9, 71.1 samuddhṛtya punastasmin śuddhasūtaṃ samaṃ kṣipet /
RRĀ, V.kh., 9, 83.1 kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
RRĀ, V.kh., 9, 88.2 evaṃ daśapuṭaiḥ pakvaṃ samuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 94.2 ruddhvātha bhūdhare pacyātsamuddhṛtyātha mardayet //
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 9, 110.2 yāvanmiśraṃ samuddhṛtya ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 9, 112.2 dinānte tatsamuddhṛtya krāmaṇena samāyutam //
RRĀ, V.kh., 9, 123.2 tatastasmātsamuddhṛtya dolāyaṃtre tryahaṃ pacet //
RRĀ, V.kh., 10, 8.1 samuddhṛtya punaścāmlairmardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 12, 30.2 svāṃgaśītaṃ samuddhṛtya rasaṃ kiṭṭavivarjitam /
RRĀ, V.kh., 12, 47.1 pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
RRĀ, V.kh., 13, 35.1 jāyate tatsamuddhṛtya dhautasattvamidaṃ bhavet /
RRĀ, V.kh., 13, 40.2 svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
RRĀ, V.kh., 14, 22.2 samuddhṛtya punardhāmyaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 54.2 samuddhṛtya tu tatkhoṭaṃ mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 14, 60.2 svarṇaśeṣaṃ samuddhṛtya syādidaṃ svarṇabījakam //
RRĀ, V.kh., 15, 29.2 drutaṃ yāvatsamuddhṛtya liptvā mūṣāṃ punardhamet //
RRĀ, V.kh., 15, 55.0 daśāhānte samuddhṛtya drāvitaṃ kāṃcanaṃ bhavet //
RRĀ, V.kh., 15, 62.2 samuddhṛtya tu tad bījaṃ pādāṃśaṃ pūrvapārade //
RRĀ, V.kh., 16, 18.1 puṭe pacyāddinaikaṃ tu samuddhṛtyātha dāpayet /
RRĀ, V.kh., 16, 39.1 svedayenmṛdupākena samuddhṛtyātha mardayet /
RRĀ, V.kh., 16, 43.1 ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /
RRĀ, V.kh., 16, 49.2 tridinānte samuddhṛtya vajramūṣāndhitaṃ puṭet //
RRĀ, V.kh., 16, 56.1 dolāyaṃtre divārātraṃ samuddhṛtyātha cūrṇayet /
RRĀ, V.kh., 16, 67.1 jātaṃ golaṃ samuddhṛtya nigalena tu lepayet /
RRĀ, V.kh., 16, 76.2 samuddhṛtya punarmardyamamlavargeṇa saṃyutam //
RRĀ, V.kh., 16, 87.1 samuddhṛtya punarlepyaṃ tadgolaṃ nigalena ca /
RRĀ, V.kh., 18, 100.2 ekībhūte samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet //
RRĀ, V.kh., 18, 103.1 miśrībhūtaṃ samuddhṛtya mūṣāyāṃ prakaṭaṃ dhamet /
RRĀ, V.kh., 19, 27.2 māsamātrātsamuddhṛtya chāyāyāṃ śoṣayetpunaḥ //
RRĀ, V.kh., 19, 45.2 saptāhāt tat samuddhṛtya hiṃgulaṃ syānmanoharam //
RRĀ, V.kh., 19, 96.1 trisaptāhāt samuddhṛtya śoṣayitvā samāharet /
RRĀ, V.kh., 20, 52.1 samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /
RRĀ, V.kh., 20, 101.1 pañcayāmātsamuddhṛtya niṣkaṭaṃkaṇasaṃyutam /
RRĀ, V.kh., 20, 114.1 trisaptāhaṃ samuddhṛtya tadvāpe mṛdutāṃ vrajet /
Rasendracintāmaṇi
RCint, 6, 54.2 puṭetpunaḥ samuddhṛtya taddraveṇa vimardayet /
RCint, 8, 192.1 muniracitaśāstrapāraṃ gatvā sāraṃ tataḥ samuddhṛtya /
RCint, 8, 253.2 tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet //
Rasendrasārasaṃgraha
RSS, 1, 128.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
RSS, 1, 185.1 svāṅgaśītaṃ samuddhṛtya māṇikyābhaṃ bhaved dhruvam /
RSS, 1, 239.2 ekarātrātsamuddhṛtya raudrayantre vibhāvayet //
RSS, 1, 240.2 dinānte tatsamuddhṛtya jambīrāmbugataṃ tataḥ //
RSS, 1, 241.1 jambīrāmlāt samuddhṛtya nārikelasya pātrake /
RSS, 1, 253.2 yojayitvā samuddhṛtya nimbunīreṇa mardayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 413.2, 6.0 tataḥ svayaṃ śītalāḥ pūpāḥ samuddhṛtya tāsāṃ madhyād dhānyābhrakasaṃbhavā drutirgrāhyā //
Rasārṇava
RArṇ, 15, 8.1 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 27.2, 3.0 etad ghṛtakumbhe nidhāya bhūmau ṣaṇmāsasthitaṃ samuddhṛtya pūrvāhṇe yathāgni bhuktvā sātmyāhāraḥ sadā syāt //
Skandapurāṇa
SkPur, 11, 16.2 pitṝn gartātsamuddhṛtya gaṇapānpracakāra ha //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 51.1 praṇavaṃ ca samuddhṛtya kālikāyai tato vadet /
ToḍalT, Pañcamaḥ paṭalaḥ, 2.3 nakulīśaṃ samuddhṛtya manusvaravibhūṣitam //
ToḍalT, Pañcamaḥ paṭalaḥ, 4.1 namaskāraṃ samuddhṛtya vāntaṃ netravibhūṣitam /
ToḍalT, Pañcamaḥ paṭalaḥ, 6.1 prāsādākhyaṃ samuddhṛtya ardhanārīśvarāya ca /
Ānandakanda
ĀK, 1, 4, 85.2 dinānte tatsamuddhṛtya pūrvavanmardayetpacet //
ĀK, 1, 4, 113.2 pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet //
ĀK, 1, 4, 461.2 drutaṃ yāvat samuddhṛtya liptvā mūṣāṃ punar dhamet //
ĀK, 1, 5, 24.1 samuddhṛtya rasaṃ devi khalve saṃmardayet tataḥ /
ĀK, 1, 14, 26.2 tridinānte samuddhṛtya ṭaṅkaṇena samaṃ viṣam //
ĀK, 1, 15, 115.1 māsānte tatsamuddhṛtya śuddhāṅgo dvipalaṃ sadā /
ĀK, 1, 15, 255.1 tanmūlaṃ ca samuddhṛtya chāyāśuṣkaṃ ca cūrṇayet /
ĀK, 1, 15, 260.1 samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
ĀK, 1, 23, 83.2 svedayettaṃ samuddhṛtya bhūyo divyauṣadhodbhavaiḥ //
ĀK, 1, 23, 220.2 tasmādrasaṃ samuddhṛtya trikandarasabhāvitam //
ĀK, 1, 23, 228.1 vālukāyantramadhye tu samuddhṛtya tataḥ punaḥ /
ĀK, 1, 23, 234.1 saptāhānte samuddhṛtya yojayettaṃ jarāpaham /
ĀK, 1, 24, 7.2 māsamātroṣitaṃ bhūmau samuddhṛtya prayatnataḥ //
ĀK, 2, 1, 69.2 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //
ĀK, 2, 1, 86.1 svāṅgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet /
ĀK, 2, 5, 45.2 yāmadvayātsamuddhṛtya tadgolaṃ tāmrapātrake //
ĀK, 2, 6, 35.1 yāmaikaṃ pācayeccullyāṃ samuddhṛtya vimiśrayet /
ĀK, 2, 8, 58.2 ahorātrātsamuddhṛtya hayamūtreṇa secayet //
ĀK, 2, 8, 64.1 ḍolāyantre divārātraṃ samuddhṛtya punaḥ kṣipet /
ĀK, 2, 8, 66.1 ahorātrātsamuddhṛtya hayamūtreṇa secayet /
ĀK, 2, 8, 79.2 samuddhṛtya punastadvatsaptavārairmṛto bhavet //
ĀK, 2, 8, 115.2 puṭe pacetsamuddhṛtya tadvacchatapuṭe pacet //
ĀK, 2, 8, 118.2 ahorātrātsamuddhṛtya jambīrāntaḥ punaḥ kṣipet //
ĀK, 2, 8, 123.2 māsānte tatsamuddhṛtya limpennāgalatādravaiḥ //
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 22.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet //
ŚdhSaṃh, 2, 11, 35.1 svāṅgaśītaṃ samuddhṛtya mṛtaṃ tāmraṃ śubhaṃ bhavet /
ŚdhSaṃh, 2, 12, 62.2 svāṅgaśītaṃ samuddhṛtya piṣṭvā tatsarvamekataḥ //
ŚdhSaṃh, 2, 12, 201.2 takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet //
ŚdhSaṃh, 2, 12, 202.1 kṣīre jīrṇe samuddhṛtya kṣālayitvā viśodhayet /
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.1 yāmadvayāt samuddhṛtya tadgolaṃ tāmrapātrake /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.3 ahorātrāt samuddhṛtya hayamūtreṇa bhāvayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 99.2 atha sūtaṃ samuddhṛtya kācakūpye vinikṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.2 svāṅgaśītaṃ samuddhṛtya kaṣāyaiḥ svedayet punaḥ //
Bhāvaprakāśa
BhPr, 7, 3, 49.2 samuddhṛtya punastālaṃ dattvā ruddhvā puṭe pacet /
BhPr, 7, 3, 64.2 svāṅgaśītaṃ samuddhṛtya mardayecchūraṇadravaiḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.2 svāṅgaśītaṃ samuddhṛtya bhakṣayedraktikādvayam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 20.2 svāṅgaśītaṃ samuddhṛtya bhasma candrasamaṃ sitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 54.2 sarvān keśān samuddhṛtya chedayed aṅguladvayam //
Rasasaṃketakalikā
RSK, 1, 41.2 svāṅgaśītaṃ samuddhṛtya sarvakarmasu yojayet //
RSK, 4, 29.1 dviyāmānte samuddhṛtya tattulyaṃ ca kaṭutrayam /
RSK, 4, 32.2 svāṅgaśītaṃ samuddhṛtya kuryāttaṃ vastragālitam //
Rasārṇavakalpa
RAK, 1, 387.1 nimbakāṣṭhaṃ samuddhṛtya sacchidraṃ kārayed budhaḥ /
RAK, 1, 388.1 māsādūrdhvaṃ samuddhṛtya sūtena saha mardayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 119, 2.2 tapasā tu samuddhṛtya narmadāyāṃ mahāmbhasi //
SkPur (Rkh), Revākhaṇḍa, 151, 8.3 samarpayatsamuddhṛtya vandānmagnānmahārṇave //
SkPur (Rkh), Revākhaṇḍa, 176, 4.1 pṛthivyāṃ sarvatīrtheṣu samuddhṛtya śubhodakam /
SkPur (Rkh), Revākhaṇḍa, 195, 14.1 somagrahe kulaśataṃ sa samuddhṛtya nākabhāk /
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
Yogaratnākara
YRā, Dh., 66.1 svāṅgaśītaṃ samuddhṛtya sindūrābhamayorajaḥ /
YRā, Dh., 406.1 tataḥ pātrātsamuddhṛtya kṣāro grāhyaḥ sitaprabhaḥ /