Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Saundarānanda
Kūrmapurāṇa
Vaiśeṣikasūtravṛtti
Haṃsadūta

Atharvaveda (Paippalāda)
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
Atharvaveda (Śaunaka)
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 6, 49, 3.2 ni yan niyanti uparasya niṣkṛtiṃ purū reto dadhire sūryaśritaḥ //
AVŚ, 8, 4, 18.2 vayo ye bhūtvā patayanti naktabhir ye vā ripo dadhire deve adhvare //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 7, 6.0 athaināṃ sruvāhutyābhijuhoti tvām u te dadhire havyavāham iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 12.4 tveṣaṃ cakṣur dadhire codayanvati /
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.2 kṣāmeva viśvā bhuvanāni yasmint saṃ saubhagāni dadhire pāvake /
TS, 3, 1, 4, 15.1 tvām u te dadhire havyavāhaṃ śṛtaṃkartāram uta yajñiyaṃ ca /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 15, 10.0 tvām u te dadhire havyavāham iti vapāṃ sruveṇābhijuhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
VārŚS, 1, 6, 6, 1.1 tvām u te dadhire devayanto havyavāhaṃ śṛtaṃ kartāram uta yajñiyaṃ ca /
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 2.0 tvām u te dadhire havyavāham iti sruveṇa vapām abhijuhoti //
Ṛgveda
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 45, 7.1 ni tvā hotāram ṛtvijaṃ dadhire vasuvittamam /
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 64, 10.2 astāra iṣuṃ dadhire gabhastyor anantaśuṣmā vṛṣakhādayo naraḥ //
ṚV, 1, 72, 3.2 nāmāni cid dadhire yajñiyāny asūdayanta tanvaḥ sujātāḥ //
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 85, 2.2 arcanto arkaṃ janayanta indriyam adhi śriyo dadhire pṛśnimātaraḥ //
ṚV, 1, 85, 3.1 gomātaro yacchubhayante añjibhis tanūṣu śubhrā dadhire virukmataḥ /
ṚV, 1, 87, 5.2 yad īm indraṃ śamy ṛkvāṇa āśatād in nāmāni yajñiyāni dadhire //
ṚV, 1, 131, 1.2 indraṃ viśve sajoṣaso devāso dadhire puraḥ /
ṚV, 1, 148, 3.1 nitye cin nu yaṃ sadane jagṛbhre praśastibhir dadhire yajñiyāsaḥ /
ṚV, 1, 151, 2.1 yaddha tyad vām purumīᄆhasya sominaḥ pra mitrāso na dadhire svābhuvaḥ /
ṚV, 2, 13, 10.1 viśved anu rodhanā asya pauṃsyaṃ dadur asmai dadhire kṛtnave dhanam /
ṚV, 2, 23, 14.1 tejiṣṭhayā tapanī rakṣasas tapa ye tvā nide dadhire dṛṣṭavīryam /
ṚV, 2, 25, 5.1 tasmā id viśve dhunayanta sindhavo 'cchidrā śarma dadhire purūṇi /
ṚV, 2, 34, 13.2 nimeghamānā atyena pājasā suścandraṃ varṇaṃ dadhire supeśasam //
ṚV, 3, 1, 6.2 sanā atra yuvatayaḥ sayonīr ekaṃ garbhaṃ dadhire sapta vāṇīḥ //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 50, 3.1 gobhir mimikṣuṃ dadhire supāram indraṃ jyaiṣṭhyāya dhāyase gṛṇānāḥ /
ṚV, 3, 51, 6.1 tubhyam brahmāṇi gira indra tubhyaṃ satrā dadhire harivo juṣasva /
ṚV, 4, 8, 6.2 ye agnā dadhire duvaḥ //
ṚV, 4, 50, 1.2 tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam //
ṚV, 5, 8, 6.2 urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati //
ṚV, 5, 16, 1.2 yam mitraṃ na praśastibhir martāso dadhire puraḥ //
ṚV, 5, 18, 4.2 stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari //
ṚV, 5, 44, 6.1 yādṛg eva dadṛśe tādṛg ucyate saṃ chāyayā dadhire sidhrayāpsv ā /
ṚV, 5, 55, 1.1 prayajyavo maruto bhrājadṛṣṭayo bṛhad vayo dadhire rukmavakṣasaḥ /
ṚV, 5, 61, 11.2 atra śravāṃsi dadhire //
ṚV, 6, 1, 4.2 nāmāni cid dadhire yajñiyāni bhadrāyāṃ te raṇayanta saṃdṛṣṭau //
ṚV, 6, 5, 2.2 kṣāmeva viśvā bhuvanāni yasmin saṃ saubhagāni dadhire pāvake //
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 17, 8.1 adha tvā viśve pura indra devā ekaṃ tavasaṃ dadhire bharāya /
ṚV, 6, 25, 7.2 asmākāso ye nṛtamāso arya indra sūrayo dadhire puro naḥ //
ṚV, 6, 36, 2.1 anu pra yeje jana ojo asya satrā dadhire anu vīryāya /
ṚV, 6, 38, 3.2 brahmā ca giro dadhire sam asmin mahāṃś ca stomo adhi vardhad indre //
ṚV, 6, 48, 21.2 tveṣaṃ śavo dadhire nāma yajñiyam maruto vṛtrahaṃ śavo jyeṣṭhaṃ vṛtrahaṃ śavaḥ //
ṚV, 7, 11, 4.2 kratuṃ hy asya vasavo juṣantāthā devā dadhire havyavāham //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 31, 12.1 indraṃ vāṇīr anuttamanyum eva satrā rājānaṃ dadhire sahadhyai /
ṚV, 7, 53, 1.2 te ciddhi pūrve kavayo gṛṇantaḥ puro mahī dadhire devaputre //
ṚV, 7, 104, 18.2 vayo ye bhūtvī patayanti naktabhir ye vā ripo dadhire deve adhvare //
ṚV, 8, 2, 30.2 satrā dadhire śavāṃsi //
ṚV, 8, 12, 22.1 indraṃ vṛtrāya hantave devāso dadhire puraḥ /
ṚV, 8, 12, 25.1 yad indra pṛtanājye devās tvā dadhire puraḥ /
ṚV, 8, 50, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
ṚV, 10, 5, 2.2 ṛtasya padaṃ kavayo ni pānti guhā nāmāni dadhire parāṇi //
ṚV, 10, 8, 3.1 ā yo mūrdhānam pitror arabdha ny adhvare dadhire sūro arṇaḥ /
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 46, 8.2 tam āyavaḥ śucayantam pāvakam mandraṃ hotāraṃ dadhire yajiṣṭham //
ṚV, 10, 46, 10.1 yaṃ tvā devā dadhire havyavāham puruspṛho mānuṣāso yajatram /
ṚV, 10, 52, 3.2 ahar ahar jāyate māsi māsy athā devā dadhire havyavāham //
ṚV, 10, 52, 4.1 māṃ devā dadhire havyavāham apamluktam bahu kṛcchrā carantam /
ṚV, 10, 63, 5.1 samrājo ye suvṛdho yajñam āyayur aparihvṛtā dadhire divi kṣayam /
ṚV, 10, 91, 6.1 tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ /
ṚV, 10, 94, 5.2 nyaṅ ni yanty uparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ //
ṚV, 10, 114, 3.2 tasyāṃ suparṇā vṛṣaṇā ni ṣedatur yatra devā dadhire bhāgadheyam //
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
Ṛgvedakhilāni
ṚVKh, 1, 4, 3.1 yuvāṃ devās traya ekādaśāsaḥ satyā satyasya dadhire purastāt /
ṚVKh, 3, 2, 4.2 ā tvā vaso havamānāsa indava upa stotreṣu dadhire //
Buddhacarita
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
Mahābhārata
MBh, 6, 114, 104.1 dadhyuścaiva mahārāja na yuddhe dadhire manaḥ /
MBh, 12, 323, 45.2 nāsmāsu dadhire bhāvaṃ brahmabhāvam anuṣṭhitāḥ //
MBh, 13, 18, 58.1 stavarājam imaṃ kṛtvā rudrāya dadhire manaḥ /
Saundarānanda
SaundĀ, 7, 51.2 cīrāṇyapāsya dadhire punaraṃśukāni chittvā jaṭāśca kuṭilā mukuṭāni babhruḥ //
Kūrmapurāṇa
KūPur, 1, 7, 20.2 īśvarāsaktamanaso na sṛṣṭau dadhire matim //
KūPur, 1, 10, 14.2 viditvā paramaṃ bhāvaṃ na sṛṣṭau dadhire matim //
KūPur, 1, 38, 9.2 jātismarā mahābhāgā na rājye dadhire matim //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
Haṃsadūta
Haṃsadūta, 1, 100.1 amī kuñjaḥ pūrvaṃ na mama dadhire kāmapi mudaṃ drumālīyaṃ cetaḥ sakhi na katiśo nanditavatī /