Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Bhāgavatapurāṇa
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 23, 3.1 śataṃ cana praharanto abhighnanto na tastrire /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
Āpastambaśrautasūtra
ĀpŚS, 7, 13, 5.2 prahriyamāṇāyeti praharan //
Ṛgveda
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
Arthaśāstra
ArthaŚ, 4, 11, 3.1 śastreṇa praharata uttamo daṇḍaḥ //
Mahābhārata
MBh, 1, 96, 7.2 ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ //
MBh, 1, 96, 41.1 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ /
MBh, 1, 119, 35.2 udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 121, 17.4 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu /
MBh, 1, 140, 21.1 tam āpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 152, 2.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 12, 45.1 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 13, 101.1 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 39, 5.3 purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣvaparājitaḥ //
MBh, 3, 46, 30.1 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 117, 8.2 tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ //
MBh, 3, 124, 17.2 tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ //
MBh, 3, 234, 23.2 antarhitaṃ samālakṣya praharantam athārjunaḥ /
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 260, 5.2 viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati //
MBh, 3, 275, 57.1 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ /
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 36, 47.2 ratham āropayāmāsa pārthaḥ praharatāṃ varaḥ //
MBh, 5, 50, 22.2 haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 57, 20.1 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ /
MBh, 5, 88, 25.2 maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 103, 32.1 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ /
MBh, 5, 136, 14.2 pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 24.1 kṛtavarmā tvatiratho bhojaḥ praharatāṃ varaḥ /
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 6, 15, 18.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ //
MBh, 6, 19, 8.2 sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ //
MBh, 6, 19, 11.2 bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ //
MBh, 6, 45, 54.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayāmāsa mārgaṇaiḥ //
MBh, 6, 48, 1.3 kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire //
MBh, 6, 48, 49.1 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 7, 20, 41.1 tato rājānam āsādya praharantam abhītavat /
MBh, 7, 31, 32.1 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān /
MBh, 7, 102, 89.2 anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ //
MBh, 7, 102, 97.2 bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan //
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 7, 149, 5.2 duryodhanam upāgamya prāha praharatāṃ varaḥ //
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 156, 33.2 dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ //
MBh, 8, 4, 37.1 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ /
MBh, 8, 4, 54.2 sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ //
MBh, 8, 5, 21.2 varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ //
MBh, 8, 14, 63.2 bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ //
MBh, 8, 15, 12.2 prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan //
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 9, 11, 45.2 anyonyam abhigarjantaḥ praharantaḥ parasparam //
MBh, 9, 22, 78.1 praharanto yathāśakti yāvat prāṇasya dhāraṇam /
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 9, 59, 3.3 rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī //
MBh, 10, 8, 74.2 prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ //
MBh, 12, 4, 19.1 lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
Manusmṛti
ManuS, 8, 280.2 pādena praharan kopāt pādacchedanam arhati //
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
Rāmāyaṇa
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Yu, 81, 20.1 praharantaṃ śarīreṣu na te paśyanti rāghavam /
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Agnipurāṇa
AgniPur, 14, 19.2 gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 27.1 praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
Daśakumāracarita
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
Matsyapurāṇa
MPur, 140, 21.2 uvāca praharaṃstatra vākyālaṃkārakovidaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
Āryāsaptaśatī
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.2 karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ /