Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Mahābhārata
Bhāratamañjarī

Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 5.1 yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet //
Jaiminīyabrāhmaṇa
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 15.0 tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām //
JB, 1, 27, 8.0 tam eva tābhir āhutibhiḥ śamayitvā divaṃ lokānāṃ jayaty ādityaṃ devaṃ devānām //
JB, 1, 28, 14.0 tam eva tābhir āhutibhiḥ śamayitvorjaṃ lokānāṃ jayati yamaṃ devaṃ devānāṃ //
JB, 1, 29, 6.0 tam eva tābhir āhutibhiḥ śamayitvā nabho lokānāṃ jayati prajāpatiṃ devaṃ devānāṃ //
Kāṭhakasaṃhitā
KS, 7, 6, 52.0 sarvā eva śucaś śamayitvā rucam ātman dhatte //
Pañcaviṃśabrāhmaṇa
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 7.8 saṃvatsareṇaivāsmai rudraṃ śamayitvā /
Taittirīyasaṃhitā
TS, 2, 2, 2, 4.6 bhāgadheyenaivainaṃ śamayitvā parān abhinirdiśati /
Vaitānasūtra
VaitS, 2, 2, 7.2 sa no devatrādhi brūhi mā riṣāmā vayaṃ tavety aśvaṃ śamayitvā yad akranda ity upākurute //
Mahābhārata
MBh, 14, 91, 1.2 śamayitvā paśūn anyān vidhivad dvijasattamāḥ /
Bhāratamañjarī
BhāMañj, 13, 162.1 śamayitvā mithaḥ śāpaṃ praśānte manyuviplave /