Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnihotra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12751
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnīn ādadhānaḥ prātar evoddharet // (1) Par.?
tad dviḥ sāyaṃ dviḥ prātar juhoti // (2) Par.?
catasra āhutayaḥ sampadyante // (3) Par.?
catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ // (4) Par.?
teṣām evaitat pratyāśaṃ pratyapacayati // (5) Par.?
eṣa vai mṛtyur yad agnī rihann eva nāma // (6) Par.?
tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām // (7) Par.?
agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti // (8) Par.?
sa tato dhūmam eva rathaṃ samāsthāya vāyoḥ salokatām abhiprayāti // (9) Par.?
dvyahaṃ juhoti // (10) Par.?
aṣṭāv āhutayaḥ sampadyante // (11) Par.?
aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ // (12) Par.?
teṣām evaitat pratyāśaṃ pratyapacayati // (13) Par.?
eṣa vai mṛtyur yad vāyur ajira eva nāma // (14) Par.?
tam eva tābhir āhutibhiḥ śamayitvāntarikṣaṃ lokānāṃ jayati vāyuṃ devaṃ devānām // (15) Par.?
vāyor devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti // (16) Par.?
Duration=0.02930212020874 secs.