Occurrences

Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa
Tantrāloka

Mahābhārata
MBh, 3, 55, 13.2 tvam apyakṣān samāviśya kartuṃ sāhāyyam arhasi //
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 80, 60.1 jambūmārgaṃ samāviśya devarṣipitṛsevitam /
MBh, 3, 82, 98.1 tato 'dhivaṃśyaṃ dharmajña samāviśya tapovanam /
MBh, 3, 186, 61.1 tataḥ sa pṛthivīṃ bhittvā samāviśya rasātalam /
MBh, 3, 213, 46.2 gārhapatyaṃ samāviśya tasmāt paśyāmyabhīkṣṇaśaḥ //
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 13, 131, 43.2 tretāgnimantrapūtaṃ vā samāviśya dvijo bhavet //
MBh, 14, 78, 23.2 divyaṃ tejaḥ samāviśya pramīta iva saṃbabhau //
Matsyapurāṇa
MPur, 156, 8.2 antarikṣaṃ samāviśya meghamālāmiva prabhā //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 51.1 ātmamāyāṃ samāviśya so 'haṃ guṇamayīṃ dvija /
Bhāratamañjarī
BhāMañj, 6, 377.2 yuyudhāte samāviśya tau nabho bhīmavikramau //
BhāMañj, 13, 1630.2 dṛpto 'gastyaṃ samāviśya bhṛguṇā pātitastadā //
Skandapurāṇa
SkPur, 4, 20.2 lokānsarvānsamāviśya dhārayāmāsa sarvadā //
Tantrāloka
TĀ, 8, 269.1 upasaṃjihīrṣuriha yaścaturānanapaṅkajaṃ samāviśya /