Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaprāyaścittāni
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
AVPr, 6, 1, 13.2 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
AVPr, 6, 2, 3.1 sākaṃ hi śucinā śuciḥ praśastā kratunājani /
Atharvaveda (Śaunaka)
AVŚ, 5, 11, 11.3 tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 6, 34.2 apraśastaṃ samūhanyāḥ śvājāvikharavāsasām //
BaudhDhS, 2, 12, 6.1 tvakkeśanakhakīṭākhupurīṣāṇi dṛṣṭvā taṃ deśaṃ piṇḍam uddhṛtyādbhir abhyukṣya bhasmāvakīrya punar adbhiḥ prokṣya vācā ca praśastam upayuñjīta //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 8.0 sa yo 'laṃ saṃlakṣaṇāya syāt sa tām āvaheta yasyāṃ praśastā jāyeran //
Gautamadharmasūtra
GautDhS, 1, 9, 66.1 praśastamaṅgalyadevatāyatanacatuṣpadam pradakṣiṇam āvarteta //
GautDhS, 2, 8, 1.1 praśastānāṃ svakarmasu dvijātīnāṃ brāhmaṇo bhuñjīta //
GautDhS, 2, 8, 38.1 vyālahatādṛṣṭadoṣavākpraśastān abhyukṣyopayuñjītopayuñjīta //
GautDhS, 3, 9, 11.1 carubhaikṣasaktukaṇayāvakaśākapayodadhighṛtamūlaphalodakāni havīṃṣyuttarottaraṃ praśastāni //
GautDhS, 3, 10, 46.1 anājñāte daśāvaraiḥ śiṣṭair ūhavidbhir alubdhaiḥ praśastaṃ kāryam //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 2.0 lakṣaṇapraśastān kuśalena //
Jaiminīyabrāhmaṇa
JB, 1, 322, 2.0 tad etat svayampraśastaṃ yat prājāpatyam //
JB, 1, 322, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
JB, 1, 336, 2.0 tad etat svayampraśastaṃ yad brahma //
JB, 1, 336, 3.0 tasminn u praśasta eva saty eṣā bhūyasī praśaṃsā kriyate yad etad om ity ādatte //
Kauśikasūtra
KauśS, 8, 1, 4.0 saṃvatsaraṃ tu praśastam //
KauśS, 8, 4, 15.0 karmotpattyānupūrvaṃ praśastam //
KauśS, 8, 7, 23.0 mantroktaṃ tu praśastam //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Pañcaviṃśabrāhmaṇa
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti vā annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.3 tasyāsaṃstarasamayāḥ puroḍāśā mṛgapakṣiṇāṃ praśastānām //
VasDhS, 14, 23.1 kāmaṃ tu keśakīṭān uddhṛtyādbhiḥ prokṣya bhasmanāvakīrya vācā praśastam upayuñjīta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 37.2 vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam //
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 2.3 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
Āpastambadharmasūtra
ĀpDhS, 2, 12, 3.0 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 8, 3.1 adhike praśastaṃ same vārttaṃ nyūne garhitam //
ĀśvGS, 2, 8, 5.1 sodake praśastam ārdre vārttaṃ śuṣke garhitam //
ĀśvGS, 2, 10, 8.1 gaṇānām upatiṣṭhetāgurugavīnāṃ bhūtāḥ stha praśastāḥ stha śobhanāḥ priyāḥ priyo vo bhūyāsaṃ śaṃ mayi jānīdhvaṃ śaṃ mayi jānīdhvam //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 9.0 yāṃ vānyāṃ bhapraśastāṃ manyeta tasyāṃ śukriye brahmacaryam ādiśet //
Ṛgveda
ṚV, 1, 36, 9.2 vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam //
ṚV, 1, 60, 1.2 dvijanmānaṃ rayim iva praśastaṃ rātim bharad bhṛgave mātariśvā //
ṚV, 1, 66, 4.1 ṛṣir na stubhvā vikṣu praśasto vājī na prīto vayo dadhāti //
ṚV, 1, 73, 2.2 purupraśasto amatir na satya ātmeva śevo didhiṣāyyo bhūt //
ṚV, 1, 180, 8.2 agastyo narāṃ nṛṣu praśastaḥ kārādhunīva citayat sahasraiḥ //
ṚV, 2, 27, 12.2 sa revān yāti prathamo rathena vasudāvā vidatheṣu praśastaḥ //
ṚV, 4, 28, 4.1 viśvasmāt sīm adhamāṁ indra dasyūn viśo dāsīr akṛṇor apraśastāḥ /
ṚV, 5, 1, 8.1 mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ /
ṚV, 5, 68, 2.2 devā deveṣu praśastā //
ṚV, 6, 34, 2.1 puruhūto yaḥ purugūrta ṛbhvāṁ ekaḥ purupraśasto asti yajñaiḥ /
ṚV, 7, 1, 1.1 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 10.2 ye me dhiyam panayanta praśastām //
ṚV, 7, 84, 3.1 kṛtaṃ no yajñaṃ vidatheṣu cāruṃ kṛtam brahmāṇi sūriṣu praśastā /
ṚV, 7, 90, 2.2 kṛṇoṣi tam martyeṣu praśastaṃ jāto jāto jāyate vājy asya //
ṚV, 8, 12, 14.2 purupraśastam ūtaya ṛtasya yat //
ṚV, 8, 71, 10.2 acchā yajñāso namasā purūvasum purupraśastam ūtaye //
ṚV, 8, 80, 10.2 tasmā u rādhaḥ kṛṇuta praśastam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 10, 66, 7.1 agnīṣomā vṛṣaṇā vājasātaye purupraśastā vṛṣaṇā upa bruve /
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
Arthaśāstra
ArthaŚ, 1, 20, 1.1 vāstukapraśaste deśe saprākāraparikhādvāram anekakakṣyāparigatam antaḥpuraṃ kārayet //
ArthaŚ, 2, 2, 12.1 anīkasthapramāṇaiḥ praśastavyañjanācārān hastino gṛhṇīyuḥ //
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
ArthaŚ, 2, 11, 5.1 sthūlaṃ vṛttaṃ nistalaṃ bhrājiṣṇu śvetaṃ guru snigdhaṃ deśaviddhaṃ ca praśastam //
ArthaŚ, 2, 11, 40.1 sthūlaṃ guru prahārasahaṃ samakoṭikaṃ bhājanalekhi tarkubhrāmi bhrājiṣṇu ca praśastam //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Carakasaṃhitā
Ca, Sū., 1, 103.1 praśastaṃ baddhaviṇmūtraviṣaśleṣmāmayārśasām /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 55.2 praśastāyāṃ nivātāyāṃ samāyāmupadiśyate //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 27, 94.2 rūkṣo madaviṣaghnaśca praśasto raktapittinām //
Ca, Sū., 27, 105.1 puṣpaṃ grāhi praśastaṃ ca raktapitte viśeṣataḥ /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 67.5 hetumanto hyakaluṣāḥ sarva eva vādavigrahāścikitsite kāraṇabhūtāḥ praśastabuddhivardhakatvāt sarvārambhasiddhaṃ hyāvahatyanupahatā buddhiḥ //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Ca, Indr., 12, 70.2 dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak //
Ca, Indr., 12, 78.1 mṛgapakṣimanuṣyāṇāṃ praśastāśca giraḥ śubhāḥ /
Ca, Cik., 1, 21.2 muhūrtakaraṇopete praśaste kṛtavāpanaḥ //
Ca, Cik., 4, 37.2 praśastāḥ sūpayūṣārthe kalpitā raktapittinām //
Ca, Cik., 4, 107.2 pracchādanārthaṃ śayanāsanānāṃ padmotpalānāṃ ca dalāḥ praśastāḥ //
Ca, Cik., 4, 108.2 dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ //
Mahābhārata
MBh, 1, 67, 10.1 praśastāṃś caturaḥ pūrvān brāhmaṇasyopadhāraya /
MBh, 1, 82, 5.16 praśasteṣu praśastāraḥ praśasyante yaśasvinaḥ /
MBh, 1, 82, 5.17 tasmāt praśaste devendra naraḥ saktamanā bhavet /
MBh, 1, 212, 1.157 praśaste 'hani dharmeṇa bhadre svayam ahaṃ vṛtaḥ /
MBh, 1, 212, 1.258 vivāhasya viśālākṣi praśastaṃ cottarāyaṇam /
MBh, 2, 14, 3.2 pareṇa samavetastu yaḥ praśastaḥ sa pūjyate //
MBh, 3, 118, 2.2 samudragāṃ puṇyatamāṃ praśastāṃ jagāma pārikṣita pāṇḍuputraḥ //
MBh, 3, 124, 6.1 praśaste 'hani yajñīye sarvakāmasamṛddhimat /
MBh, 3, 250, 9.2 viveśa tāṃ parṇakuṭīṃ praśastāṃ saṃcintya teṣām atithisvadharmam //
MBh, 3, 267, 14.2 tithau praśaste nakṣatre muhūrte cābhipūjite //
MBh, 3, 267, 20.1 vidhivat supraśasteṣu bahumūlaphaleṣu ca /
MBh, 5, 29, 18.2 yathāśaktyā pūrayantaḥ svakarma tad apyeṣāṃ nidhanaṃ syāt praśastam //
MBh, 5, 33, 16.2 niṣevate praśastāni ninditāni na sevate /
MBh, 5, 38, 21.1 karmaṇāṃ tu praśastānām anuṣṭhānaṃ sukhāvaham /
MBh, 5, 47, 44.2 yathāvidhaṃ yogam āhuḥ praśastaṃ sarvair guṇaiḥ sātyakistair upetaḥ //
MBh, 6, BhaGī 17, 26.2 praśaste karmaṇi tathā sacchabdaḥ pārtha yujyate //
MBh, 6, 115, 53.2 kṣatradharmapraśastāṃ hi prāpto 'smi paramāṃ gatim //
MBh, 10, 9, 28.1 yāṃ gatiṃ kṣatriyasyāhuḥ praśastāṃ paramarṣayaḥ /
MBh, 12, 11, 5.1 puṇyaṃ ca bata karmaiṣāṃ praśastaṃ caiva jīvitam /
MBh, 12, 22, 6.2 praśastaṃ jīvitaṃ loke kṣatraṃ hi brahmasaṃsthitam //
MBh, 12, 61, 7.2 bhaikṣacaryāsvadhīkāraḥ praśasta iha mokṣiṇaḥ //
MBh, 12, 63, 19.2 anyagotraṃ praśastaṃ vā kṣatriyaṃ kṣatriyarṣabha //
MBh, 12, 87, 9.1 suprabhaṃ sānunādaṃ ca supraśastaniveśanam /
MBh, 12, 98, 30.1 sa saṃkhye nidhanaṃ prāpya praśastaṃ lokapūjitam /
MBh, 12, 101, 10.3 eteṣu yogāḥ senāyāḥ praśastāḥ parabādhane //
MBh, 12, 103, 1.3 pṛtanāyāḥ praśastāni tānīhecchāmi veditum //
MBh, 12, 103, 2.3 pṛtanāyāḥ praśastāni tāni vakṣyāmi sarvaśaḥ //
MBh, 12, 120, 40.2 śatrur buddhyā sīdate vardhamāno buddheḥ paścāt karma yat tat praśastam //
MBh, 12, 154, 10.2 damo hi paramo loke praśastaḥ sarvadharmiṇām //
MBh, 12, 190, 13.3 praśastaṃ jāpakatvaṃ ca doṣāścaite tadātmakāḥ //
MBh, 12, 222, 18.2 nindyamānaḥ praśasto vā hṛṣyeyaṃ kena hetunā //
MBh, 12, 286, 38.1 gṛheṣu yeṣām asavaḥ patanti teṣām atho nirharaṇaṃ praśastam /
MBh, 12, 286, 39.2 śaktyā pitryaṃ yacca kiṃcit praśastaṃ sarvāṇyātmārthe mānavo yaḥ karoti //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 353, 5.2 samastebhyaḥ praśastebhyo vasubhyo vasudhādhipa //
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 66, 1.3 annaṃ tu te viśeṣeṇa praśastam iha bhārata //
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 76, 9.2 kasmāt samāne bahulāpradāne sadbhiḥ praśastaṃ kapilāpradānam /
MBh, 13, 87, 18.2 śrāddhakarmaṇi tithyaḥ syuḥ praśastā na tathetarāḥ //
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 107, 127.1 lakṣaṇair anvitā yā ca praśastā yā ca lakṣaṇaiḥ /
MBh, 13, 123, 15.2 etad gṛhāṇa prathamaṃ praśastaṃ gṛhamedhinām //
MBh, 13, 143, 43.1 yat praśastaṃ ca lokeṣu puṇyaṃ yacca śubhāśubham /
Manusmṛti
ManuS, 2, 2.1 kāmātmatā na praśastā na caivehāsty akāmatā /
ManuS, 2, 183.1 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
ManuS, 3, 5.2 sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
ManuS, 3, 12.1 savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi /
ManuS, 3, 24.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
ManuS, 3, 47.2 trayodaśī ca śeṣās tu praśastā daśarātrayaḥ //
ManuS, 3, 123.2 taccāmiṣeṇa kartavyaṃ praśastena prayatnataḥ //
ManuS, 3, 276.2 śrāddhe praśastās tithayo yathaitā na tathāitarāḥ //
ManuS, 5, 22.1 yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛgapakṣiṇaḥ /
ManuS, 10, 72.2 pūjitāś ca praśastāś ca tasmād bījaṃ praśasyate //
Rāmāyaṇa
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Ay, 74, 16.1 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ /
Rām, Ār, 44, 31.1 iti praśastā vaidehī rāvaṇena durātmanā /
Rām, Su, 39, 1.1 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitastayā /
Rām, Yu, 53, 26.3 tam āśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ //
Rām, Yu, 57, 15.2 āśīrbhiśca praśastābhiḥ preṣayāmāsa saṃyuge //
Amarakośa
AKośa, 1, 154.1 praśastavācakāny amūny ayaḥ śubhāvaho vidhiḥ /
AKośa, 2, 5.1 mṛnmṛttikā praśastā tu mṛtsā mṛtsnā ca mṛttikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 10, 8.1 praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasaṃdhānakṛd guruḥ /
AHS, Sū., 23, 13.1 praśastā lekhane tāmrī ropaṇe kālalohajā /
AHS, Śār., 1, 73.2 deśe praśaste saṃbhāraiḥ sampannaṃ sādhake 'hani //
AHS, Śār., 6, 26.1 praśastāḥ kīrtane kolagodhāhiśaśajāhakāḥ /
AHS, Cikitsitasthāna, 1, 20.1 vātaśleṣmātmake svedaḥ praśastaḥ sa pravartayet /
AHS, Cikitsitasthāna, 6, 62.2 darbhapūrveṇa manthaśca praśasto lājasaktubhiḥ //
AHS, Cikitsitasthāna, 6, 83.1 pāne praśastaṃ sarvā ca kriyā rogādyapekṣayā /
AHS, Kalpasiddhisthāna, 1, 2.2 ādāyāhni praśastarkṣe madhye grīṣmavasantayoḥ //
AHS, Kalpasiddhisthāna, 2, 23.2 avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇām //
Bhallaṭaśataka
BhallŚ, 1, 50.1 saṃvittir asty atha guṇāḥ pratibhānti loke taddhi praśastam iha kasya kim ucyatāṃ vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 91.1 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ /
BKŚS, 10, 93.1 praśastalakṣaṇagaṇān raṇadābharaṇasrajaḥ /
BKŚS, 10, 115.2 hastau praśastau tābhyāṃ hi pūrvam eva kṛtāñjaliḥ //
BKŚS, 17, 167.1 praśastaṃ dinam adyaivaṃ tenāyaṃ pauruṣārjitaḥ /
BKŚS, 18, 251.2 praśaste tithinakṣatre bohittham amucad vaṇik //
BKŚS, 18, 383.1 ityādi tau praśastāya prādiśātāṃ sasaṃmadau /
BKŚS, 21, 67.2 buddhadharme praśastā hi dharmasya tvaritā gatiḥ //
BKŚS, 23, 95.2 āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam //
BKŚS, 27, 87.2 idam eva ca nāmāsyāḥ praśastaṃ kriyatām iti //
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
Divyāvadāna
Divyāv, 5, 32.2 lakṣe praśasto 'si mahāgajendra varṇapramāṇena surūparūpa //
Divyāv, 12, 384.3 dharmaṃ hyabhijñāya jinapraśastamāhiṇḍase kolikagardabho yathā //
Kirātārjunīya
Kir, 16, 38.1 diṅnāgahastākṛtim udvahadbhir bhogaiḥ praśastāsitaratnanīlaiḥ /
Kumārasaṃbhava
KumSaṃ, 7, 71.2 gaṇāś ca giryālayam abhyagacchan praśastam ārambham ivottamārthāḥ //
Kāmasūtra
KāSū, 7, 2, 49.0 brāhmaṇānāṃ praśastān āmāśiṣaḥ //
Kūrmapurāṇa
KūPur, 2, 12, 56.1 vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
KūPur, 2, 20, 2.2 aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca //
KūPur, 2, 20, 3.2 caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ //
KūPur, 2, 26, 70.1 dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
KūPur, 2, 27, 3.1 śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
Liṅgapurāṇa
LiPur, 1, 5, 32.1 praśastā tava kānteyaṃ syāt putrī viśvamātṛkā /
LiPur, 2, 28, 63.1 dūrvāhomaḥ praśasto 'yaṃ vāstuhomaśca sarvathā /
Matsyapurāṇa
MPur, 15, 36.1 vallabhāni praśastāni pitṝṇāmiha sarvadā /
MPur, 22, 53.1 etānyapi sadā śrāddhe praśastānyadhikāni tu /
MPur, 42, 24.1 adāmahaṃ pṛthivīṃ brāhmaṇebhyaḥ pūrṇāmimāmakhilānnaiḥ praśastām /
MPur, 60, 40.1 yathālābhaṃ praśastāni karavīraṃ ca sarvadā /
MPur, 64, 19.1 sarvatra śuklapuṣpāṇi praśastāni sadārcane /
MPur, 130, 13.1 praśastāstatra tatraiva vāruṇyāmālayāḥ svayam /
Nāṭyaśāstra
NāṭŚ, 2, 12.1 prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam /
NāṭŚ, 2, 31.1 hastitiṣyānurādhāśca praśastā nāṭyakarmaṇi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 278.2 bhuñjīta pratigṛhṇīyāt praśastānāṃ svakarmasu //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 7, 20.2 praśastaṃ bhiṣajā jñeyaṃ taddhi karmasu yojayet //
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 11, 11.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste 'hani praśastadeśajātamanupahataṃ madhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nirvāte deśe nicitiṃ kṛtvā sudhāśarkarāś ca prakṣipya tilanālair ādīpayet /
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Su, Sū., 19, 3.1 vraṇitasya prathamamevāgāramanvicchet taccāgāraṃ praśastavāstvādikaṃ kāryam //
Su, Sū., 19, 4.1 praśastavāstuni gṛhe śucāvātapavarjite /
Su, Sū., 20, 25.1 vātalānāṃ praśastaś ca śrāntānāṃ kaphaśoṣiṇām /
Su, Sū., 29, 22.2 praśasto jalarodheṣu dūtavaidyasamāgamaḥ //
Su, Sū., 29, 36.2 dakṣiṇādvāmagamanaṃ praśastaṃ śvaśṛgālayoḥ /
Su, Sū., 29, 37.1 bhāsakauśikayoś caiva na praśastaṃ kilobhayam /
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 34, 22.1 praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam /
Su, Sū., 34, 22.1 praśastadeśasambhūtaṃ praśaste 'hani coddhṛtam /
Su, Sū., 36, 17.2 praśastāyāṃ diśi śucau bheṣajāgāramiṣyate //
Su, Sū., 37, 24.2 kākolyādiś ca kalkaḥ syāt praśasto vraṇaropaṇe //
Su, Sū., 37, 32.2 vraṇeṣūtsannamāṃseṣu praśastānyavasādane //
Su, Sū., 44, 58.2 trivṛdaṣṭakasaṃjño 'yaṃ praśastaḥ pittarogiṇām //
Su, Sū., 45, 38.2 pāke 'vidāhi tṛṣṇāghnaṃ praśastaṃ prītivardhanam //
Su, Sū., 45, 136.2 śvāsādiṣu ca rogeṣu praśastaṃ tadviśeṣataḥ //
Su, Sū., 46, 422.1 lokasya janmaprabhṛti praśastaṃ toyātmakāḥ sarvarasāśca dṛṣṭāḥ /
Su, Śār., 10, 5.1 navame māsi sūtikāgāramenāṃ praveśayet praśastatithyādau tatrāriṣṭaṃ brāhmaṇakṣatriyavaiśyaśūdrāṇāṃ śvetaraktapītakṛṣṇeṣu bhūmipradeśeṣu bilvanyagrodhatindukabhallātakanirmitaṃ sarvāgāraṃ yathāsaṅkhyaṃ tanmayaparyaṅkam upaliptabhittiṃ suvibhaktaparicchadaṃ prāgdvāraṃ dakṣiṇadvāraṃ vāṣṭahastāyataṃ caturhastavistṛtaṃ rakṣāmaṅgalasampannaṃ vidheyam //
Su, Śār., 10, 25.3 tataḥ praśastāyāṃ tithau śiraḥsnātam ahatavāsasam udaṅmukhaṃ śiśum upaveśya dhātrīṃ prāṅmukhīm upaveśya dakṣiṇaṃ stanaṃ dhautam īṣat parisrutam abhimantrya mantreṇānena pāyayet //
Su, Cik., 10, 13.1 ataḥ khadiravidhānam upadekṣyāmaḥ praśastadeśajātam anupahataṃ madhyamavayasaṃ khadiraṃ paritaḥ khānayitvā tasya madhyamaṃ mūlaṃ chittvāyomayaṃ kumbhaṃ tasminnantare nidadhyādyathā rasagrahaṇasamartho bhavati tatastaṃ gomayamṛdāvaliptamavakīryendhanair gomayamiśrair ādīpayedyathāsya dahyamānasya rasaḥ sravatyadhastāt tadyadā jānīyāt pūrṇaṃ bhājanamiti athainamuddhṛtya parisrāvya rasamanyasmin pātre nidhāyānuguptaṃ nidadhyāt tato yathāyogaṃ mātrāmāmalakarasamadhusarpirbhiḥ saṃsṛjyopayuñjīta jīrṇe bhallātakavidhānavadāhāraḥ parihāraśca prasthe copayukte śataṃ varṣāṇāmāyuṣo 'bhivṛddhirbhavati /
Su, Cik., 22, 71.1 eṣa sarvasare dhūmaḥ praśastaḥ snaihiko mataḥ /
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Cik., 29, 10.1 ato 'nyatamaṃ somam upayuyukṣuḥ sarvopakaraṇaparicārakopetaḥ praśaste deśe trivṛtamāgāraṃ kārayitvā hṛtadoṣaḥ pratisaṃsṛṣṭabhaktaḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu aṃśumantam ādāyādhvarakalpenāhṛtam abhiṣutam abhihutaṃ cāntarāgāre kṛtamaṅgalasvastivācanaḥ somakandaṃ suvarṇasūcyā vidārya payo gṛhṇīyāt sauvarṇe pātre 'ñjalimātraṃ tataḥ sakṛdevopayuñjīta nāsvādayan tata upaspṛśya śeṣamapsvavasādya yamaniyamābhyāmātmānaṃ saṃyojya vāgyato 'bhyantarataḥ suhṛdbhir upāsyamāno viharet //
Su, Ka., 1, 12.1 praśastadigdeśakṛtaṃ śucibhāṇḍaṃ mahacchuci /
Su, Ka., 3, 15.1 pittena yuktaḥ kapilānvayena vādyapralepo vihitaḥ praśastaḥ /
Su, Utt., 10, 6.2 kriyāḥ sarvāḥ pittaharyaḥ praśastāstryahāccordhvaṃ kṣīrasarpiśca nasyam //
Su, Utt., 11, 4.2 tryahāt tryahāccāpyapatarpaṇānte prātastayostiktaghṛtaṃ praśastam //
Su, Utt., 17, 35.2 vasātha gṛdhroragatāmracūḍajā sadā praśastā madhukānvitāñjane //
Su, Utt., 21, 13.1 śatapākaṃ balātailaṃ praśastaṃ cāpi bhojane /
Su, Utt., 21, 50.1 tatpraśastaṃ cirotthe 'pi sāsrāve pūtikarṇake /
Su, Utt., 39, 237.1 tithau praśaste nakṣatre sādhakasyāturasya ca /
Su, Utt., 45, 18.1 saṃtānikāścotpalavargasādhite kṣīre praśastā madhuśarkarottarāḥ /
Su, Utt., 52, 22.1 dhūme praśastā ghṛtasamprayuktā veṇutvagelālavaṇaiḥ kṛtā vā /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Su, Utt., 57, 7.2 pitte guḍāmbumadhurair vamanaṃ praśastaṃ snehaḥ sasaindhavasitāmadhusarpiriṣṭaḥ //
Su, Utt., 58, 63.1 kṣaudreṇa tulyānyāloḍya praśaste 'hani lehayet /
Su, Utt., 64, 12.2 yāyānnāgavadhūbhiśca praśastāgurubhūṣitaḥ //
Viṣṇupurāṇa
ViPur, 3, 9, 29.2 kāle praśastavarṇānāṃ bhikṣārthaṃ paryaṭedgṛhān //
ViPur, 3, 10, 9.2 guptadāsātmakaṃ nāma praśastaṃ vaiśyaśūdrayoḥ //
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 11, 79.2 annaṃ praśastaṃ pathyaṃ ca prokṣitaṃ prokṣaṇodakaiḥ //
ViPur, 3, 11, 81.1 praśastaśuddhapātreṣu bhuñjītākupito nṛpa //
ViPur, 3, 12, 2.1 sadānupahate vastre praśastāśca tathauṣadhīḥ /
ViPur, 4, 24, 139.2 śrutvaivam akhilaṃ vaṃśaṃ praśastaṃ śaśisūryayoḥ /
Viṣṇusmṛti
ViSmṛ, 79, 22.1 ghṛtādidāne taijasāni pātrāṇi khaḍgapātrāṇi phalgupātrāṇi ca praśastāni //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 115.1 puṣpādikāsīsam atipraśastaṃ soṣṇaṃ kaṣāyāmlamatīva netryam /
DhanvNigh, Candanādivarga, 132.2 viṣavegapraśamanaṃ praśastaṃ kathyate budhaiḥ //
Garuḍapurāṇa
GarPur, 1, 61, 11.1 praśastā cottarayātrā dhaniṣṭhādiṣu saptasu /
GarPur, 1, 64, 15.1 asvedinau mṛdutalau praśastau caraṇau striyāḥ /
GarPur, 1, 64, 16.2 nābhiḥ praśastā gambhīrā dakṣiṇāvartikā śubhā /
GarPur, 1, 67, 19.1 praśastā dakṣiṇā nāḍī praveśe kṣudrakarmaṇi /
GarPur, 1, 70, 18.2 na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ //
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 77, 2.2 gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 1.3 pituḥ sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
GṛRĀ, Vivāhabhedāḥ, 14.2 teṣāṃ traya ādyāḥ praśastāḥ pūrvaḥ pūrvaḥ śreyān //
GṛRĀ, Vivāhabhedāḥ, 18.1 caturo brāhmaṇasyādyān praśastān kavayo viduḥ /
Hitopadeśa
Hitop, 3, 76.1 hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame /
Kālikāpurāṇa
KālPur, 54, 33.2 ghṛtapradīpo dīpeṣu praśastaḥ parikīrtitaḥ //
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
Kṛṣiparāśara
KṛṣiPar, 1, 118.2 navahastā tu madikā praśastā sarvakarmasu //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 10.0 tasyāsaṃbhavāt praśastāḥ garbhasyāhitaṃ tasyāsaṃbhavāt vā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 34.2 trayodaśī ca śeṣāḥ syuḥ praśastā daśa rātrayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.2 vedayajñair ahīnānāṃ praśastānāṃ svakarmasu /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 579.0 tathāpi yā māturasapiṇḍā bhavati saivodvāhakarmaṇi praśasteti vaktum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 580.3 sā praśastā dvijātīnāṃ dārakarmaṇi maithune //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 582.0 yā māturasapiṇḍā asagotrā ca yā piturasagotrā cakārādasapiṇḍā ca sā maithune mithunasādhye dārakarmaṇi dvijātīnāṃ praśastā pariṇeyetyarthaḥ //
Rasamañjarī
RMañj, 2, 9.2 puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //
Rasaprakāśasudhākara
RPSudh, 7, 7.2 bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 7, 44.2 durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam //
RPSudh, 7, 45.1 gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate /
Rasaratnasamuccaya
RRS, 3, 54.1 puṣpādikāsīsamatipraśastaṃ soṣṇaṃ kaṣāyāmlam atīva netryam /
Rasendracintāmaṇi
RCint, 8, 86.1 praśastaṃ vārtākaphalaṃ paṭolaṃ bṛhatīphalam /
RCint, 8, 246.2 balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //
Rasendracūḍāmaṇi
RCūM, 13, 19.2 garbhiṇīsarvarogeṣu praśastaṃ parikīrtitam //
Rasendrasārasaṃgraha
RSS, 1, 141.1 supraśastaṃ kaṭhorāṅgaṃ guru kajjalasannibham /
Rasārṇava
RArṇ, 2, 10.2 vakraghoṇāḥ sadā krūrāḥ praśastā bilasādhane //
RArṇ, 2, 13.2 śūrāśca kṛtavidyāśca praśastāḥ sādhakāḥ priye //
RArṇ, 9, 3.2 puṭitaṃ bahuśo devi praśasto jāraṇāviḍaḥ //
RArṇ, 15, 183.3 jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //
Rājanighaṇṭu
RājNigh, 2, 19.1 nānāvarṇaṃ vartulaṃ tat praśastaṃ prāyaḥ śubhraṃ parvatākīrṇam uccaiḥ /
RājNigh, Dharaṇyādivarga, 5.1 mṛn mṛttikā praśastā sā mṛtsā mṛtsneti ceṣyate //
RājNigh, Pipp., 167.2 kuṣṭhakaṇḍūvraṇān hanti praśastā ca virecane //
RājNigh, Śat., 73.2 śvetā tv eṣā guṇāḍhyā syāt praśastā ca rasāyane //
RājNigh, Śālm., 118.2 praśastaṃ śodhanānāṃ ca balapuṣṭivivardhanam //
RājNigh, 12, 52.2 yāpsu nyastā naiva vaivarṇyam īyāt kastūrī sā rājabhogyāpraśastā //
RājNigh, 12, 53.2 dāhaṃ yā naiti vahnau śimiśimiti ciraṃ carmagandhā hutāśe sā kastūrī praśastā varamṛgatanujā rājate rājabhogyā //
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, 13, 102.2 viṣadoṣeṣu sarveṣu praśastaṃ vāntikārakam //
RājNigh, Pānīyādivarga, 58.2 jīrṇajvare śaithilyasaṃnipāte jalaṃ praśastaṃ śṛtaśītalaṃ tu //
RājNigh, Kṣīrādivarga, 22.2 dohāntaśītaṃ mahiṣīpayaśca gavyaṃ tu dhāroṣṇamidaṃ praśastam //
RājNigh, Kṣīrādivarga, 26.2 sarvāmayaghnaṃ balapuṣṭikāri vīryapradaṃ kṣīram atipraśastam //
RājNigh, Kṣīrādivarga, 53.2 srotaḥśuddhikaraṃ kaphānilaharaṃ viṣṭambhaśūlāpahaṃ pāṇḍuśvāsavikāragulmaśamanaṃ mastu praśastaṃ laghu //
RājNigh, Śālyādivarga, 72.2 puṣṭiṃ ca vīryaṃ ca balaṃ ca datte pittāpaho veṇuyavaḥ praśastaḥ //
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 80.2, 1.0 āmalakatvagādibhir ekādaśabhiḥ saha pratyekaṃ bhallātakam upayuktaṃ praśastaśarīrakaraṇakāraṇam //
Skandapurāṇa
SkPur, 10, 27.1 yasmātte ninditaścāhaṃ praśastāścetare pṛthak /
SkPur, 20, 27.1 taiḥ praśastastataścaiva kālena munisattama /
Ānandakanda
ĀK, 1, 4, 354.2 puṭitaṃ bahuśo devi praśasto jāraṇe biḍaḥ //
ĀK, 1, 24, 171.2 jvālinī kākaviṣṭhā ca praśasto nigalottamaḥ //
ĀK, 2, 1, 105.1 kvāthe tacchuddhatāṃ yāti praśastaṃ lohamāraṇe /
ĀK, 2, 1, 253.1 viṣadoṣeṣu sarveṣu praśastaṃ kāntikārakam /
Āryāsaptaśatī
Āsapt, 2, 387.1 pretaiḥ praśastasattvā sāśru vṛkair vīkṣitā skhaladgrāsaiḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 26, 43.2, 2.0 madhura ādāv ucyate praśastāyuṣyādiguṇatayā prāyaḥ prāṇipriyatayā ca //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Vim., 1, 20.5, 13.0 upapāditasarvarasasātmyenāpi cāhāraḥ praśastaprakṛtyādisampanna eva kartavya ityāha sarvarasam ityādi //
ĀVDīp zu Ca, Vim., 1, 25.2, 2.0 sādguṇyamiti praśastaguṇayogitām //
ĀVDīp zu Ca, Vim., 1, 25.3, 1.0 mātrāvaditi praśaṃsāyāṃ matup tena praśastamātram ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 1.0 udārayor iti praśastatvenottamayoḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Śār., 1, 101.2, 3.0 smartavyaṃ hi smṛtau sthitam iti smartavyatvena saṃmatasyārthasya smaraṇaṃ praśastasmṛtidharmaḥ //
ĀVDīp zu Ca, Cik., 1, 4.2, 3.0 svasthatvena vyavahriyamāṇasya puṃso jarādisvābhāvikavyādhiharatvena tathāpraharṣavyayāyakṣayitvānucitaśukratvādyapraśastaśārīrabhāvaharatvena ūrjaḥ praśastaṃ bhāvam ādadhātīti svasthasyorjaskaram //
ĀVDīp zu Ca, Cik., 1, 37.2, 3.0 śivāmiti kalyāṇakariṇīṃ praśastaguṇayuktatvāt //
ĀVDīp zu Ca, Cik., 1, 4, 12.2, 2.0 kṣetraguṇair iti himālayādipraśastadeśavyatiriktakṣetradharmaiḥ //
ĀVDīp zu Ca, Cik., 2, 4, 50.2, 1.1 praśastaśukraguṇān āha bahalamityādi //
Śyainikaśāstra
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 27.1 komalatvaṃ caturṇāṃ supraśastaṃ rasakarmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 taṃ cikīrṣuḥ śaradi girisānujaṃ śucirupoṣya praśaste'hani praśastadeśajātam anupahatamadhyamavayasaṃ mahāntam asitamuṣkakam adhivāsyāparedyuḥ pāṭayitvā khaṇḍaśaḥ prakalpyāvapāṭya nivātadeśe nicitaṃ kṛtvā tilanālair ādīpayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 2.0 etadanupānaṃ pathyaṃ ca prāyaśo'tīsāre praśastam //
Bhāvaprakāśa
BhPr, 6, 2, 28.4 nimajjetsā praśastā ca kathitātiguṇapradā //
Dhanurveda
DhanV, 1, 124.2 hīnenāpīṣuṇā tasmāt praśastaṃ lakṣyavedhanam //
DhanV, 1, 133.2 śarāṇāṃ gatayastisraḥ praśastāḥ kathitāḥ budhaiḥ //
Haribhaktivilāsa
HBhVil, 2, 26.3 trayodaśī ca daśamī praśastā sarvakāmadā //
HBhVil, 5, 360.2 yāś ca tāsv api sūkṣmāḥ syus tāḥ praśastakarāḥ smṛtāḥ //
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 11, 2.2, 2.0 punastrapuṇā vaṅgena saha tārakriyāsu rūpyakāryeṣu nirvyūḍhaṃ kuryāt nāgavaṅgau sarvatra pītasitakāryeṣu praśastāvityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 22.2 apraśastaṃ niśi snānaṃ rāhor anyatra darśanāt //
ParDhSmṛti, 12, 26.2 rāhoś ca darśane dānaṃ praśastaṃ nānyadā niśi //
Rasakāmadhenu
RKDh, 1, 1, 245.2 jvālinī kākaviṣṭhā tu praśasto nigaḍo'paraḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāmāha mṛttiketi //
RRSBoṬ zu RRS, 10, 16.3, 5.0 varṇotkarṣe praśastavarṇatāpādane raktavarṇajanane ityāśayaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 39.2, 4.0 evaṃvidhamapi yantraṃ lavaṇayantrākhyametad rasakarmaṇi pākamūrchanādikarmaṇi praśastaṃ syāt //
RRSṬīkā zu RRS, 10, 8.2, 1.0 mūṣārthaṃ praśastamṛttikāyā lakṣaṇamāha mṛttiketi //
RRSṬīkā zu RRS, 10, 8.2, 6.0 caturthāṃśena dagdhatuṣayuktā pratyekaṃ tathā bhāgaiḥ śikhitraiḥ kokilair hayaladdināśvaśakṛtā ca yuktā sā praśastā //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 5.0 taiḥ samā samabhāgā prāguktalakṣaṇā mūṣopādānamṛd ekatra kṛtvā mahiṣīdugdhena saṃmardya saṃskṛtā ceyaṃ mṛtkrauñcikāpakṣamātraṃ nānāvidhamūṣārūpo yo bhāgo yantratulyastannirmāṇārthaṃ praśastatvena bahuṣu grantheṣu kathitā //
RRSṬīkā zu RRS, 11, 71.2, 14.0 ghanasattvapādajīrṇaḥ kāntapādajīrṇaḥ samatīkṣṇajīrṇaścedvāyaṃ kṣetrīkaraṇārtham api praśastaḥ //
Rasārṇavakalpa
RAK, 1, 56.1 ramyapradeśe susthaśca supraśaste śubhe dine /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 185.2 etāni bhoḥ sattvā yāni āryāṇi ca āryapraśastāni ca mahāramaṇīyakasamanvāgatāni ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 8.2 praśastaṃ darśanaṃ tasyā narmadāyā na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 87.1 jaya bhīmarūpa khaṭvāṅgahasta śaśiśekhara jaya jagatāṃ praśasta /
SkPur (Rkh), Revākhaṇḍa, 72, 7.4 śṛṇuṣva tasmātsaha bāndhavaiśca kathāmimāṃ pāpaharāṃ praśastām //
SkPur (Rkh), Revākhaṇḍa, 98, 35.3 praśastaṃ sarvakālaṃ hi caturdaśyāṃ viśeṣataḥ //
Yogaratnākara
YRā, Dh., 272.2 mūtrakṛcchre praśasto'yaṃ satyaṃ nāgārjunoditam //