Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3610
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto virecanakalpaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhurātreyādayo maharṣayaḥ / (1.2) Par.?
kaṣāyamadhurā rūkṣā vipāke kaṭukā trivṛt / (1.3) Par.?
kaphapittapraśamanī raukṣyāccānilakopanī // (1.4) Par.?
sedānīm auṣadhair yuktā vātapittakaphāpahaiḥ / (2.1) Par.?
kalpavaiśeṣyam āsādya jāyate sarvarogajit // (2.2) Par.?
dvidhā khyātaṃ ca tanmūlaṃ śyāmaṃ śyāmāruṇaṃ trivṛt / (3.1) Par.?
trivṛdākhyaṃ varataraṃ nirapāyaṃ sukhaṃ tayoḥ // (3.2) Par.?
sukumāre śiśau vṛddhe mṛdukoṣṭhe ca taddhitam / (4.1) Par.?
mūrchāsammohahṛtkaṇṭhakaṣaṇakṣaṇanapradam // (4.2) Par.?
śyāmaṃ tīkṣṇāśukāritvād atastad api śasyate / (5.1) Par.?
krūre koṣṭhe bahau doṣe kleśakṣamiṇi cāture // (5.2) Par.?
gambhīrānugataṃ ślakṣṇam atiryagvisṛtaṃ ca yat / (6.1) Par.?
gṛhītvā visṛjet kāṣṭhaṃ tvacaṃ śuṣkāṃ nidhāpayet // (6.2) Par.?
atha kāle tataścūrṇaṃ kiṃcin nāgarasaindhavam / (7.1) Par.?
vātāmaye pibed amlaiḥ paitte sājyasitāmadhu // (7.2) Par.?
kṣīradrākṣekṣukāśmaryasvāduskandhavarārasaiḥ / (8.1) Par.?
kaphāmaye pīlurasamūtramadyāmlakāñjikaiḥ // (8.2) Par.?
pañcakolādicūrṇaiśca yuktyā yuktaṃ kaphāpahaiḥ / (9.1) Par.?
trivṛtkalkakaṣāyābhyāṃ sādhitaḥ sasito himaḥ // (9.2) Par.?
madhutrijātasaṃyukto leho hṛdyaṃ virecanam / (10.1) Par.?
ajagandhā tavakṣīrī vidārī śarkarā trivṛt // (10.2) Par.?
cūrṇitaṃ madhusarpirbhyāṃ līḍhvā sādhu viricyate / (11.1) Par.?
saṃnipātajvarastambhapipāsādāhapīḍitaḥ // (11.2) Par.?
limped antastrivṛtayā dvidhā kṛtvekṣugaṇḍikām / (12.1) Par.?
ekīkṛtya ca tat svinnaṃ puṭapākena bhakṣayet // (12.2) Par.?
bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā / (13.1) Par.?
cūrṇaṃ phalarasakṣaudrasaktubhistarpaṇaṃ pibet // (13.2) Par.?
vātapittakaphottheṣu rogeṣvalpānaleṣu ca / (14.1) Par.?
nareṣu sukumāreṣu nirapāyaṃ virecanam // (14.2) Par.?
viḍaṅgataṇḍulavarāyāvaśūkakaṇāstrivṛt / (15.1) Par.?
sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā // (15.2) Par.?
gulmaṃ plīhodaraṃ kāsaṃ halīmakam arocakam / (16.1) Par.?
kaphavātakṛtāṃścānyān parimārṣṭi gadān bahūn // (16.2) Par.?
viḍaṅgapippalīmūlatriphalādhānyacitrakān / (17.1) Par.?
marīcendrayavājājīpippalīhastipippalīḥ // (17.2) Par.?
dīpyakaṃ pañcalavaṇaṃ cūrṇitaṃ kārṣikaṃ pṛthak / (18.1) Par.?
tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau // (18.2) Par.?
dhātrīphalarasaprasthāṃstrīn guḍārdhatulānvitān / (19.1) Par.?
paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ // (19.2) Par.?
kuṣṭhārśaḥkāmalāgulmamehodarabhagandarān / (20.1) Par.?
grahaṇīpāṇḍurogāṃśca hanti puṃsavanaśca saḥ // (20.2) Par.?
guḍaḥ kalyāṇako nāma sarveṣv ṛtuṣu yaugikaḥ / (21.1) Par.?
vyoṣatrijātakāmbhodakṛmighnāmalakaistrivṛt // (21.2) Par.?
sarvaiḥ samā samasitā kṣaudreṇa guṭikāḥ kṛtāḥ / (22.1) Par.?
mūtrakṛcchrajvaracchardikāsaśoṣabhramakṣaye // (22.2) Par.?
tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca / (23.1) Par.?
avipattir ayaṃ yogaḥ praśastaḥ pittarogiṇām // (23.2) Par.?
trivṛtā kauṭajaṃ bījaṃ pippalī viśvabheṣajam / (24.1) Par.?
kṣaudradrākṣārasopetaṃ varṣākāle virecanam // (24.2) Par.?
trivṛddurālabhāmustaśarkarodīcyacandanam / (25.1) Par.?
drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye // (25.2) Par.?
trivṛtāṃ citrakaṃ pāṭhām ajājīṃ saralaṃ vacām / (26.1) Par.?
svarṇakṣīrīṃ ca hemante cūrṇam uṣṇāmbunā pibet // (26.2) Par.?
trivṛtā śarkarātulyā grīṣmakāle virecanam / (27.1) Par.?
trivṛttrāyantihapuṣāsātalākaṭurohiṇīḥ // (27.2) Par.?
svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayet tryaham / (28.1) Par.?
eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt // (28.2) Par.?
śyāmātrivṛddurālabhāhastipippalīvatsakam / (29.1) Par.?
nīlinīkaṭukāmustāśreṣṭhāyuktaṃ sucūrṇitam // (29.2) Par.?
rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā / (30.1) Par.?
jvarahṛdrogavātāsṛgudāvartādirogiṣu // (30.2) Par.?
rājavṛkṣo 'dhikaṃ pathyo mṛdur madhuraśītalaḥ / (31.1) Par.?
bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave // (31.2) Par.?
yojyo mṛdvanapāyitvād viśeṣāccaturaṅgulaḥ / (32.1) Par.?
phalakāle pariṇataṃ phalaṃ tasya samāharet // (32.2) Par.?
teṣāṃ guṇavatāṃ bhāraṃ sikatāsu vinikṣipet / (33.1) Par.?
saptarātrāt samuddhṛtya śoṣayed ātape tataḥ // (33.2) Par.?
tato majjānam uddhṛtya śucau pātre nidhāpayet / (34.1) Par.?
drākṣārasena taṃ dadyād dāhodāvartapīḍite // (34.2) Par.?
caturvarṣe sukhaṃ bāle yāvad dvādaśavārṣike / (35.1) Par.?
caturaṅgulamajjño vā kaṣāyaṃ pāyayeddhimam // (35.2) Par.?
dadhimaṇḍasurāmaṇḍadhātrīphalarasaiḥ pṛthak / (36.1) Par.?
sauvīrakeṇa vā yuktaṃ kalkena traivṛtena vā // (36.2) Par.?
dantīkaṣāye tanmajjño guḍaṃ jīrṇaṃ ca nikṣipet / (37.1) Par.?
tam ariṣṭaṃ sthitaṃ māsaṃ pāyayet pakṣam eva vā // (37.2) Par.?
tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam / (38.1) Par.?
viśoṣya cūrṇayitvā ca dvau bhāgau gālayet tataḥ // (38.2) Par.?
lodhrasyaiva kaṣāyeṇa tṛtīyaṃ tena bhāvayet / (39.1) Par.?
kaṣāye daśamūlasya taṃ bhāgaṃ bhāvitaṃ punaḥ // (39.2) Par.?
śuṣkaṃ cūrṇaṃ punaḥ kṛtvā tataḥ pāṇitalaṃ pibet / (40.1) Par.?
mastumūtrasurāmaṇḍakoladhātrīphalāmbubhiḥ // (40.2) Par.?
tilvakasya kaṣāyeṇa kalkena ca saśarkaraḥ / (41.1) Par.?
saghṛtaḥ sādhito lehaḥ sa ca śreṣṭhaṃ virecanam // (41.2) Par.?
sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam / (42.1) Par.?
āśveva kaṣṭavibhraṃśānnaiva tāṃ kalpayed ataḥ // (42.2) Par.?
mṛdau koṣṭhe 'bale bāle sthavire dīrgharogiṇi / (43.1) Par.?
kalpyā gulmodaragaratvagrogamadhumehiṣu // (43.2) Par.?
pāṇḍau dūṣīviṣe śophe doṣavibhrāntacetasi / (44.1) Par.?
sā śreṣṭhā kaṇṭakaistīkṣṇair bahubhiśca samācitā // (44.2) Par.?
dvivarṣāṃ vā trivarṣāṃ vā śiśirānte viśeṣataḥ / (45.1) Par.?
tāṃ pāṭayitvā śastreṇa kṣīram uddhārayet tataḥ // (45.2) Par.?
bilvādīnāṃ bṛhatyor vā kvāthena samam ekaśaḥ / (46.1) Par.?
miśrayitvā sudhākṣīraṃ tato 'ṅgāreṣu śoṣayet // (46.2) Par.?
pibet kṛtvā tu guṭikāṃ mastumūtrasurādibhiḥ / (47.1) Par.?
trivṛtādīnnava varāṃ svarṇakṣīrīṃ sasātalām // (47.2) Par.?
saptāhaṃ snukpayaḥpītān rasenājyena vā pibet / (48.1) Par.?
tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā // (48.2) Par.?
nātiśuṣkaṃ phalaṃ grāhyaṃ śaṅkhinyā nistuṣīkṛtam / (49.1) Par.?
saptalāyāstathā mūlaṃ te tu tīkṣṇavikāṣiṇī // (49.2) Par.?
śleṣmāmayodaragaraśvayathvādiṣu kalpayet / (50.1) Par.?
akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam // (50.2) Par.?
hṛdroge vātakaphaje tadvad gulme 'pi yojayet / (51.1) Par.?
dantidantasthiraṃ sthūlaṃ mūlaṃ dantīdravantijam // (51.2) Par.?
ātāmraśyāvatīkṣṇoṣṇam āśukāri vikāśi ca / (52.1) Par.?
guru prakopi vātasya pittaśleṣmavilāyanam // (52.2) Par.?
tat kṣaudrapippalīliptaṃ svedyaṃ mṛddarbhaveṣṭitam / (53.1) Par.?
śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām // (53.2) Par.?
tat pibenmastumadirātakrapīlurasāsavaiḥ / (54.1) Par.?
abhiṣyaṇṇatanur gulmī pramehī jaṭharī garī // (54.2) Par.?
gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagaṃdarī / (55.1) Par.?
siddhaṃ tat kvāthakalkābhyāṃ daśamūlarasena ca // (55.2) Par.?
visarpavidradhyalajīkakṣādāhān jayed ghṛtam / (56.1) Par.?
tailaṃ tu gulmamehārśovibandhakaphamārutān // (56.2) Par.?
mahāsnehaḥ śakṛcchukravātasaṅgānilavyathāḥ / (57.1) Par.?
virecane mukhyatamā navaite trivṛtādayaḥ // (57.2) Par.?
harītakīm api trivṛdvidhānenopakalpayet / (58.1) Par.?
guḍasyāṣṭapale pathyā viṃśatiḥ syāt palaṃ palam // (58.2) Par.?
dantīcitrakayoḥ karṣau pippalītrivṛtor daśa / (59.1) Par.?
prakalpya modakān ekaṃ daśame daśame 'hani // (59.2) Par.?
uṣṇāmbho 'nupibet khādet tān sarvān vidhināmunā / (60.1) Par.?
ete niṣparihārāḥ syuḥ sarvavyādhinibarhaṇāḥ // (60.2) Par.?
viśeṣād grahaṇīpāṇḍukaṇḍūkoṭhārśasāṃ hitāḥ / (61.1) Par.?
alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām // (61.2) Par.?
kuryāt saṃśleṣaviśleṣakālasaṃskārayuktibhiḥ // (62.1) Par.?
tvakkesarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ / (63.1) Par.?
madyena taistaiśca mano'nukūlair yuktāni deyāni virecanāni // (63.2) Par.?
Duration=0.24554300308228 secs.