Occurrences

Ṛgveda
Aṣṭādhyāyī

Ṛgveda
ṚV, 1, 58, 5.1 tapurjambho vana ā vātacodito yūthe na sāhvāṁ ava vāti vaṃsagaḥ /
ṚV, 2, 20, 6.2 ava priyam arśasānasya sāhvāñchiro bharad dāsasya svadhāvān //
ṚV, 3, 11, 6.1 sāhvān viśvā abhiyujaḥ kratur devānām amṛktaḥ /
ṚV, 4, 21, 2.2 yasya kratur vidathyo na samrāṭ sāhvān tarutro abhy asti kṛṣṭīḥ //
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 9, 20, 1.2 sāhvān viśvā abhi spṛdhaḥ //
ṚV, 9, 41, 2.2 sāhvāṃso dasyum avratam //
ṚV, 9, 90, 3.2 tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn //
ṚV, 9, 105, 6.2 sāhvāṁ indo pari bādho apa dvayum //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 1, 12.0 dāśvān sāhvān mīḍhvāṃś ca //