Occurrences

Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 10, 6.0 tad yaḥ kratur dyāvākrato vā vāyo vidyate 'tha nirvapati //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 23.1 atha pṛṣṭhyāṃ stīrtvāpaḥ praṇīya vaiśvānaraṃ dvādaśakapālaṃ nirvapati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 6, 4.1 ājyaṃ nirvapati //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 4.1 dhānyān nirvapati prāṇāya vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 6.1 taṇḍulān vā nirvapati //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 5.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 10.0 athāpa upaspṛśya daśahotāraṃ vyākhyāya havir nirvapsyāmīti yajamānam āmantrya pavitravatyāgnihotrahavaṇyā nirvapati //
BaudhŚS, 1, 5, 12.0 atha nirvapati //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 4, 8, 2.0 nirvapaty eṣa āgnīdhra aindrāgnam ekādaśakapālam //
BaudhŚS, 10, 23, 3.0 padena caritvā rājānaṃ krītvohyātithyaṃ nirvapati //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 3.1 adhvaryur yajñopavītī dakṣiṇataḥ śakaṭād ekapavitre 'dhi sthālyāṃ nirvapati //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 20, 1.2 idam u naḥ saheti yato 'dhi nirvapati //
BhārŚS, 1, 25, 12.1 atrājyaṃ nirvapati /
BhārŚS, 7, 2, 12.0 avatakṣaṇānāṃ svaruṃ kṛtvāgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
BhārŚS, 7, 7, 3.0 ājyaṃ nirupya dvitīyasyām ājyasthālyāṃ dadhi nirvapati //
BhārŚS, 7, 17, 4.1 vrīhim ayaṃ samānadevataṃ paśunā paśupuroḍāśam ekādaśakapālaṃ nirvapati dvādaśakapālaṃ vā //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 2.0 atha havir nirvapati vrīhīn vā yavān vā kaṃsena vā carusthālyā vā //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 11, 8, 7.0 yajñopavītī dakṣiṇapūrvam antardeśam abhimukhaḥ śūrpa ekapavitrāntarhitān haviṣyān nirvapati //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
Kauṣītakibrāhmaṇa
KauṣB, 4, 1, 3.0 sa vā indrāya vimṛdha ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 2, 4.0 so 'gnaye dātre aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 3, 4.0 so 'gnaye pathikṛte aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 14.0 atha yad upavasathe agnīṣomīyam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 7, 1, 6.0 āgnāvaiṣṇavam ekādaśakapālaṃ puroḍāśaṃ nirvapati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 10, 2.0 nirvapati raudrān ekakapālān yāvanto yajamānagṛhyā ekādhikān //
KātyŚS, 5, 11, 23.0 paśupuroḍāśam anu havīṃṣi nirvapati //
KātyŚS, 15, 4, 4.0 agnīṣomīyasya paśupuroḍāśam anu devasūhavīṃṣi nirvapati yajapraiṣāṇi //
KātyŚS, 15, 8, 1.0 daśottarāṇi saṃsṛpāhavīṃṣi nirvapati //
KātyŚS, 15, 8, 15.0 upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam //
KātyŚS, 15, 10, 19.0 havīṃṣi nirvapati sāvitravāruṇaindrāṇi yathoktaṃ paśupuroḍāśārthe //
KātyŚS, 20, 1, 25.0 pauṣṇaṃ caruṃ nirvapati //
KātyŚS, 20, 2, 6.0 dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti //
KātyŚS, 20, 4, 7.0 āgnike ca saptamyāṃ nirvapati //
Kāṭhakasaṃhitā
KS, 10, 3, 4.0 yadi jagdhvā nirvapati //
KS, 10, 5, 6.0 vi vā etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 7, 9.0 yad agnaye yaviṣṭhāya nirvapati //
KS, 10, 11, 35.0 vindate prajā vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 11, 5, 89.0 vindate prajāṃ vā paśūn vā yatarasmai kāmāya nirvapati //
KS, 11, 6, 41.0 tam ādityebhyaś caruṃ nirvapati //
KS, 11, 6, 80.0 yac chuklānām ādityebhyo nirvapati //
KS, 15, 5, 6.0 atha maitrābārhaspatyaṃ havir nirvapati //
KS, 19, 9, 1.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 8, 2.0 yat pavamānāya nirvapaty upaivainaṃ tad dhamati //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 11, 20.0 saṃvatsare havīṃṣi nirvapati //
Taittirīyabrāhmaṇa
TB, 1, 1, 5, 10.1 trīṇi havīṃṣi nirvapati /
TB, 1, 1, 5, 10.6 yad agnaye pavamānāya nirvapati /
TB, 2, 2, 1, 6.6 prajātam evainaṃ nirvapati /
TB, 3, 1, 4, 15.1 athaitat paurṇamāsyā ājyaṃ nirvapati /
TB, 3, 1, 5, 15.1 athaitad amāvāsyāyā ājyaṃ nirvapati /
TB, 3, 1, 6, 4.1 athaitasmai nakṣatrāya caruṃ nirvapati /
TB, 3, 1, 6, 6.1 athaitam adityai caruṃ nirvapati /
TB, 3, 1, 6, 7.1 athaitaṃ viṣṇave caruṃ nirvapati /
Taittirīyasaṃhitā
TS, 1, 8, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 4, 1.1 agnaye 'nīkavate puroḍāśam aṣṭākapālam nirvapati sākaṃ sūryeṇodyatā //
TS, 1, 8, 4, 12.1 marudbhyaḥ krīḍibhyaḥ puroḍāśaṃ saptakapālaṃ nirvapati //
TS, 1, 8, 4, 13.1 sākaṃ sūryeṇodyatāgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 5, 1.1 somāya pitṛmate puroḍāśaṃ ṣaṭkapālaṃ nirvapati //
TS, 1, 8, 6, 1.1 pratipūruṣam ekakapālān nirvapaty ekam atiriktam //
TS, 1, 8, 7, 7.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 8, 1.1 dhātre puroḍāśaṃ dvādaśakapālaṃ nirvapati //
TS, 1, 8, 8, 7.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
TS, 1, 8, 8, 11.1 agnīṣomīyam ekādaśakapālaṃ nirvapati //
TS, 1, 8, 8, 15.1 somāpauṣṇaṃ caruṃ nirvapati //
TS, 1, 8, 8, 19.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapati //
TS, 1, 8, 9, 1.1 bārhaspatyaṃ caruṃ nirvapati brahmaṇo gṛhe //
TS, 1, 8, 10, 1.1 agnaye gṛhapataye puroḍāśam aṣṭākapālaṃ nirvapati kṛṣṇānāṃ vrīhīṇām //
TS, 1, 8, 17, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 19, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 19, 13.1 aśvibhyām pūṣṇe puroḍāśaṃ dvādaśakapālaṃ nirvapati //
TS, 1, 8, 20, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 20, 8.1 sārasvataṃ caruṃ nirvapati //
TS, 1, 8, 21, 12.1 aindram ekādaśakapālaṃ nirvapati //
TS, 2, 2, 2, 2.5 agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran /
TS, 2, 2, 4, 2.6 yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 7.2 sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 3.4 yasmiñ jāta etām iṣṭim nirvapati pūtaḥ //
TS, 2, 2, 6, 1.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati /
TS, 2, 2, 6, 4.8 yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati saṃvatsarasātām eva sanim abhipracyavate /
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 5, 5, 1, 32.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati dīkṣiṣyamāṇaḥ //
TS, 5, 5, 1, 37.0 yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe //
TS, 6, 1, 5, 42.0 prāyaṇīyasya niṣkāsa udayanīyam abhi nirvapati //
TS, 6, 2, 1, 7.0 patniyaivānumataṃ nirvapati //
TS, 6, 3, 10, 1.1 paśum ālabhya puroḍāśaṃ nirvapati samedham evainam ālabhate /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 7, 15.0 vayasāṃ ca krimīṇāṃ ca bhūmāvannaṃ vapāmyahamiti baliśeṣaṃ nirvapati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 4.0 sūryaṃ ta iti manasānudrutenānuvākena hutvāgnāvaiṣṇavam ekādaśakapālam anvārambhaṇīyāṃ nirvapaty api vāgnāvaiṣṇavyarcāhavanīye caturgṛhītam juhoti //
VaikhŚS, 10, 17, 3.0 samānadevataṃ paśunaikādaśakapālaṃ vrīhimayaṃ puroḍāśam āgnīdhro nirvapati //
Vaitānasūtra
VaitS, 2, 6, 21.1 saṃpreṣita āgnīdhraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati //
Vārāhagṛhyasūtra
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 5.1 ekapavitram antardhāyāgniṣṭhād adhi caruṇā vrīhīn nirvapati pūrayitvā nimṛjya kṛṣṇājine 'dhyavahanti prāgdakṣiṇamukhā parāpāvam //
VārŚS, 1, 2, 4, 20.1 tasmād adhi nirvapati //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 3, 1, 23.1 dakṣiṇata ājyaṃ nirvapati //
VārŚS, 1, 4, 4, 10.1 pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati //
VārŚS, 1, 5, 1, 2.1 utsādanīyām iṣṭiṃ nirvapaty agnaye vaiśvānarāya dvādaśakapālam //
VārŚS, 1, 6, 1, 4.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati vaiṣṇavīṃ vā pūrṇāhutim //
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
VārŚS, 1, 7, 4, 11.1 dakṣiṇato nirvapati //
VārŚS, 1, 7, 4, 77.1 prāpyādityaṃ ghṛte caruṃ nirvapati //
VārŚS, 3, 1, 1, 22.0 mādhyandinīyān savanīyān anu naivāraṃ caruṃ nirvapati bārhaspatyaṃ saptadaśaśarāvam //
VārŚS, 3, 2, 8, 3.3 anṛṇo devānām anṛṇaḥ pitṝṇāṃ manuṣyāṇām anṛṇo bhavāmi yad akṣavṛttaṃ saṃskarādīṣṭa sarvasmād anṛṇo bhavāmīti hutveṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 2.0 agniṣṭomeneṣṭvā caitryāṃ paurṇamāsyāṃ saptarātrasya purastād iṣṭiṃ nirvapati //
VārŚS, 3, 3, 1, 3.0 anumatyā aṣṭākapālaṃ nirvapati //
VārŚS, 3, 3, 1, 26.0 madhye caruṃ dhātre nirvapaty ante vā //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 2, 4.0 mādhyandinīyān savanīyān anu mārutam ekaviṃśatikapālaṃ nirvapati //
VārŚS, 3, 3, 4, 4.1 pātrīsthāne sūnāyā adhi catuṣpadyā nirvapati //
VārŚS, 3, 4, 1, 32.1 yady aśvasya tāsāṃ ca śaṅketāgnaye 'ṃhomuca iti mṛgāreṣṭim aśvasya vere nirvapati //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 5, 22.1 paśūnāṃ puroḍāśam anu mṛgāreṣṭiṃ nirvapati //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 7, 1, 3.0 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati //
ĀpŚS, 7, 8, 7.2 ājyaṃ nirupya dadhi nirvapati //
ĀpŚS, 7, 22, 3.0 nirvapaṇakāle vrīhimayaṃ paśupuroḍāśaṃ nirvapaty ekādaśakapālaṃ dvādaśakapālaṃ vā //
ĀpŚS, 16, 8, 7.1 tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati //
ĀpŚS, 16, 8, 11.1 yat prāg dīkṣaṇīyāyās tat kṛtvā trihaviṣaṃ dīkṣaṇīyāṃ nirvapati //
ĀpŚS, 18, 2, 17.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān vā puroḍāśān nirupya sārasvatasya paśupuroḍāśaṃ nirupya bārhaspatyaṃ naivāraṃ saptadaśaśarāvaṃ caruṃ nirvapati /
ĀpŚS, 18, 10, 1.1 agnihotraṃ hutvā devikāhavīṃṣi nirvapati //
ĀpŚS, 18, 10, 8.1 vaiśvānaraṃ dvādaśakapālaṃ nirvapati //
ĀpŚS, 18, 10, 13.1 yasya gṛhe nirvapati tata iṣṭipariveṣaṇaṃ dakṣiṇā ca //
ĀpŚS, 18, 12, 11.1 prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati /
ĀpŚS, 18, 20, 5.1 tasyāḥ paśupuroḍāśaṃ naivāraṃ catuṣpadyāḥ sūnāyā nirvapati //
ĀpŚS, 18, 20, 19.1 purastād upasadāṃ saumyaṃ caruṃ nirvapati /
ĀpŚS, 18, 21, 16.1 śvo bhūte sātyadūtānāṃ trihaviṣam iṣṭiṃ nirvapati /
ĀpŚS, 19, 1, 5.1 nirvapaṇakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe prabhūtān vrīhīn nirvapati //
ĀpŚS, 19, 2, 15.1 tataḥ puroḍāśān nirvapati /
ĀpŚS, 19, 6, 9.1 ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati //
ĀpŚS, 19, 20, 19.1 avagataḥ kṛṣṇānāṃ vrīhīṇāṃ vāruṇaṃ caruṃ nirvapati //
ĀpŚS, 19, 22, 7.1 sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 19, 26, 13.0 yadi na varṣec chvo bhūte dhāmacchadādīni trīṇi havīṃṣi nirvapati kṛṣṇānāṃ vrīhīṇām //
ĀpŚS, 20, 6, 1.1 savitre prātar aṣṭākapālaṃ nirvapati //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 22, 25, 3.0 āgneyādīni sapta havīṃṣi nirvapati //
ĀpŚS, 22, 25, 7.0 āgneyādīny aṣṭau havīṃṣi nirvapati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 10, 6.0 tasyai tasyai devatāyai caturaś caturo muṣṭīn nirvapati pavitre antardhāya amuṣmai tvā juṣṭaṃ nirvapāmīti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 4, 20.1 atha havirnirvapati /
ŚBM, 1, 2, 1, 22.1 athaika ājyaṃ nirvapati /
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 2, 2, 1, 5.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti //
ŚBM, 2, 2, 1, 6.1 sa vā agnaye pavamānāya nirvapati /
ŚBM, 2, 2, 1, 7.1 athāgnaye pāvakāya nirvapati /
ŚBM, 2, 2, 1, 8.1 athāgnaye śucaye nirvapati /
ŚBM, 2, 2, 1, 9.2 etayaiva taṃ kāmam āpnoti yam abhikāmam uttarāṇi havīṃṣi nirvapatīti /
ŚBM, 2, 2, 1, 10.1 sa yad agnaye pavamānāya nirvapati prāṇā vai pavamānaḥ /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 12.1 atha yad agnaye śucaye nirvapati vīryaṃ vai śuci /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 18.1 athādityai caruṃ nirvapati /
ŚBM, 2, 2, 1, 18.2 pracyavata iva vā eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 19.1 sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ /
ŚBM, 2, 2, 1, 19.4 tasmād adityai caruṃ nirvapati //
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.4 tasmād agnaye 'thādityai caruṃ nirvapati /
ŚBM, 2, 2, 3, 14.1 āgneyam eva pañcakapālam puroḍāśaṃ nirvapati /
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 5.2 rādhnavān me sa prajāyāṃ ya etamādityebhyaścaruṃ nirvapāditi rādhnoti haiva ya etamādityebhyaścaruṃ nirvapatyayaṃ tvevāgnāvaiṣṇavaḥ prajñātaḥ //
ŚBM, 4, 5, 1, 13.2 sa āgneyam pañcakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 5, 1.1 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 2, 5, 5.2 sa āgnāpauṣṇam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāpauṣṇaṃ carum pauṣṇaṃ caruṃ tena triṣaṃyuktena yajate paśūneva tad devā upāyaṃs tatho evaiṣa etat paśūn evopaiti //
ŚBM, 5, 2, 5, 9.2 so 'gnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapaty aindrāsaumyaṃ caruṃ saumyaṃ caruṃ tena triṣaṃyuktena yajate varca eva taddevā upāyaṃs tatho evaiṣa etad varca evopaiti //
ŚBM, 5, 2, 5, 13.2 vaiśvānaraṃ dvādaśakapālam puroḍāśaṃ nirvapati vāruṇaṃ yavamayaṃ caruṃ tābhyām anūcīnāhaṃ veṣṭibhyāṃ yajate samānabarhirbhyāṃ vā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ vā indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 4.1 atha maitrābārhaspatyaṃ caruṃ nirvapati /
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 3, 1.2 sa upavasathe 'gnīṣomīyam paśumālabhate tasya vapayā pracaryāgnīṣomīyam ekādaśakapālam puroḍāśam nirvapati tadanu devasvāṃ havīṃṣi nirupyante //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā vā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 4, 5, 6.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 4, 5, 7.1 atha sārasvataṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 8.1 atha tvāṣṭraṃ daśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 4, 5, 9.1 atha pauṣṇaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 10.1 athaindramekādaśakapālam puroḍāśaṃ nirvapati /
ŚBM, 5, 4, 5, 11.1 atha bārhaspatyaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 12.1 atha vāruṇaṃ yavamayaṃ caruṃ nirvapati /
ŚBM, 5, 4, 5, 16.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.1 ṣaḍevottarāṇi havīṃṣi nirvapati /
ŚBM, 5, 5, 4, 29.1 athaitāni havīṃṣi nirvapati /
ŚBM, 5, 5, 5, 1.1 aindravaiṣṇavaṃ dvādaśakapālam puroḍāśaṃ nirvapati /
ŚBM, 6, 6, 1, 4.1 ubhayāni nirvapati /
ŚBM, 6, 6, 1, 6.1 yad v evaitaṃ vaiśvānaraṃ nirvapati /
ŚBM, 6, 6, 1, 7.1 yad v evaite haviṣī nirvapati /
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 9.2 śira eva vaiśvānara ātmaiṣa ādityaścaruḥ śiraśca tadātmānaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati śirastatkṛtvātmānaṃ karoti //
ŚBM, 10, 3, 5, 16.6 upāṃśu yajuṣā havir nirvapati /
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 4, 1, 5.0 tebhyo 'dhvaryuś cātuṣprāśyam brahmaudanaṃ nirvapati tasyoktam brāhmaṇaṃ caturaḥ pātrāṃś caturo 'ñjalīṃś caturaḥ prasṛtān dvādaśavidhaṃ dvādaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā vā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
Mahābhārata
MBh, 3, 297, 40.3 na nirvapati pañcānām ucchvasan na sa jīvati //
MBh, 5, 37, 5.2 parakṣetre nirvapati yaśca bījaṃ striyaṃ ca yaḥ parivadate 'tivelam //
Manusmṛti
ManuS, 3, 72.2 na nirvapati pañcānām ucchvasan na sa jīvati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 12.0 mantraniyamaḥ devasya tveti nirvapati //
Viṣṇusmṛti
ViSmṛ, 59, 26.2 na nirvapati pañcānām ucchvasan na sa jīvati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 2.0 mahartvigbhyo nirvapati caturaḥ pātrān añjalīn prasṛtāṃś ca //
ŚāṅkhŚS, 16, 1, 11.0 athāgneyam aṣṭākapālaṃ puroḍāśaṃ nirvapati //
ŚāṅkhŚS, 16, 1, 13.0 atha pūṣṇe pathikṛte caruṃ nirvapati //