Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgvedakhilāni
Mahābhārata
Liṅgapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Sātvatatantra

Aitareyabrāhmaṇa
AB, 5, 27, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti //
AB, 7, 3, 2.0 yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīᄆhuṣa iti tām utthāpayed udasthād devy aditir āyur yajñapatāv adhāt indrāya kṛṇvatī bhāgam mitrāya varuṇāya cety athāsyā udapātram ūdhasi ca mukhe copagṛhṇīyād athainām brāhmaṇāya dadyāt sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 4, 14.0 tām anumantrayate yasmād bhītā niṣīdasi tato no abhayaṃ kṛdhi paśūn naḥ sarvān gopāya namo rudrāya mīḍhuṣa iti //
Atharvaveda (Paippalāda)
AVP, 1, 97, 2.1 un mṛṇo agād ārjunam agāt suśrud bhagavo gopāya mā /
AVP, 1, 97, 3.1 ni mṛṇo agād āsitam agāt suśrud bhagavo gopāya mā /
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 32.1 sakhā mā gopāyeti daṇḍam ādatte //
BaudhDhS, 3, 2, 7.6 sakhā mā gopāyeti daṇḍam //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 41.6 śrutaṃ me gopāya iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
Gobhilagṛhyasūtra
GobhGS, 4, 9, 17.0 tura gopāyeti snātakaḥ saṃveśanavelāyāṃ vaiṇavaṃ daṇḍam upanidadhīta //
Gopathabrāhmaṇa
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 19, 2.0 te devā indram abruvann imaṃ nas tāvad yajñaṃ gopāya yāvad asuraiḥ saṃyatāmahā iti //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
GB, 2, 4, 9, 12.0 agnim eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 15.0 vāyum eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 18.0 ādityam eva tad āhaitaṃ no gopāyeti //
Jaiminigṛhyasūtra
JaimGS, 1, 19, 38.0 gandharvo 'si viśvāvasuḥ sa mā pāhi sa mā gopāyeti vaiṇavaṃ daṇḍam upādatte //
Kauśikasūtra
KauśS, 1, 3, 8.0 vimṛgvarīṃ ityupaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam iti //
KauśS, 14, 1, 40.1 vimṛgvarīm ity upaviśyāsanīyaṃ brahmajapaṃ japati bṛhaspatir brahmā brahmasadana āsiṣyate bṛhaspate yajñaṃ gopāya yad ud udvata un nivataḥ śakeyam //
Khādiragṛhyasūtra
KhādGS, 4, 4, 2.0 snātakaḥ saṃviśan vaiṇavaṃ daṇḍamupanidadhyāt tura gopāyeti svastyayanam //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
Kāṭhakasaṃhitā
KS, 7, 11, 2.0 tan me gopāyeti //
KS, 7, 11, 10.0 tāṃ me gopāyeti //
KS, 7, 11, 18.0 tan me gopāyeti //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 6.7 gopāya mā /
MS, 1, 2, 3, 5.2 gopāya naḥ svastaye prabudhe naḥ punas kṛdhi //
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 5, 14, 1.1 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 5.0 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punar āgamād ity āhavanīyam upatiṣṭhate //
MS, 1, 5, 14, 10.0 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād iti gārhapatyam upatiṣṭhate //
MS, 1, 5, 14, 15.0 annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamād iti dakṣiṇāgnim upatiṣṭhate //
Mānavagṛhyasūtra
MānGS, 1, 22, 5.4 deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat /
Taittirīyabrāhmaṇa
TB, 1, 1, 10, 2.4 atharva pituṃ me gopāyeti /
TB, 1, 1, 10, 2.7 narya prajāṃ me gopāyeti /
TB, 1, 1, 10, 2.10 śaṃsya paśūn me gopāyeti //
TB, 1, 1, 10, 3.3 sapratha sabhāṃ me gopāyeti /
TB, 1, 1, 10, 3.6 ahe budhniya mantraṃ me gopāyeti /
TB, 1, 1, 10, 4.6 atharva pituṃ me gopāyety āha /
TB, 1, 1, 10, 4.8 narya prajāṃ me gopāyety āha /
TB, 1, 1, 10, 4.10 śaṃsya paśūn me gopāyety āha //
TB, 1, 1, 10, 5.2 sapratha sabhāṃ me gopāyety āha /
TB, 1, 1, 10, 5.4 ahe budhniya mantraṃ me gopāyety āha /
TB, 1, 2, 1, 25.1 narya prajāṃ me gopāya /
TB, 1, 2, 1, 25.5 atharva pituṃ me gopāya /
TB, 1, 2, 1, 25.9 śaṃsya paśūn me gopāya /
TB, 1, 2, 1, 26.3 sapratha sabhāṃ me gopāya /
TB, 1, 2, 1, 26.7 ahe budhniya mantraṃ me gopāya /
Taittirīyopaniṣad
TU, 1, 4, 1.9 śrutaṃ me gopāya /
Vaitānasūtra
VaitS, 7, 1, 26.3 ye tvā rakṣanti sadam apramādaṃ tebhya āyuḥ savitā bodhi gopāyeti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 2, 6.1 samrāḍ asi vratapā asi vratapatir asi vrataṃ cariṣyāmi tat te bravīmi tanme gopāya tacchakeyaṃ tena śakeyaṃ tena rādhyāsam ity ādityam /
VārŚS, 1, 1, 5, 2.2 bṛhaspatir devānāṃ brahmāhaṃ manuṣyāṇāṃ bṛhaspate yajñaṃ gopāyāhaṃ bhūpatir ahaṃ bhuvanapatir ahaṃ mahato bhūtasya patiḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 3.1 paśūn naḥ śaṃsya pāhi tān no gopāyāsmākaṃ punarāgamād ity āhavanīyam /
ĀpŚS, 6, 24, 3.2 prajāṃ no narya pāhi tāṃ no gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 3.3 annaṃ no budhnya pāhi tan no gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam //
ĀpŚS, 6, 24, 6.1 jvalata upatiṣṭhate prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punarāgamād iti gārhapatyam /
ĀpŚS, 6, 24, 6.2 annaṃ me budhnya pāhi tan me gopāyāsmākaṃ punarāgamād ity anvāhāryapacanam /
ĀpŚS, 6, 24, 6.3 paśūn me śaṃsya pāhi tān me gopāyāsmākaṃ punarāgamād ity āhavanīyam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 35.2 ucchrayasva vanaspata ūrdhvo mā pāhyaṃhasa āsya yajñasyodṛca ityūrdhvo mā gopāyāsya yajñasya saṃsthāyā ityevaitadāha //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
Ṛgvedakhilāni
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
Mahābhārata
MBh, 1, 143, 3.4 śaraṇāgatagūhyā tvaṃ dharmaṃ gopāya pāṇḍava //
MBh, 3, 140, 14.2 gopāyemaṃ subhage giribhyaḥ sarvājamīḍhāpacitaṃ narendram /
Liṅgapurāṇa
LiPur, 2, 45, 30.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ //
LiPur, 2, 45, 31.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā //
LiPur, 2, 45, 32.1 śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ //
LiPur, 2, 45, 33.1 oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvapatnyai bhūḥ svāhā //
LiPur, 2, 45, 34.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvo namaḥ //
LiPur, 2, 45, 35.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā //
LiPur, 2, 45, 36.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ //
LiPur, 2, 45, 37.1 oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 45, 42.1 ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ //
LiPur, 2, 45, 43.1 ugra vāyuṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā //
LiPur, 2, 45, 44.1 ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai mahar oṃ namaḥ //
LiPur, 2, 45, 45.1 oṃ ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā //
LiPur, 2, 45, 46.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ //
LiPur, 2, 45, 47.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā //
LiPur, 2, 45, 48.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ //
LiPur, 2, 45, 49.1 bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā //
LiPur, 2, 45, 50.1 īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ //
LiPur, 2, 45, 51.1 īśa rajo me gopāya dravye tṛṣṇām īśāya devāya tapaḥ svāhā //
LiPur, 2, 45, 52.1 rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ //
LiPur, 2, 45, 53.1 īśa rajo me gopāya dravye tṛṣṇām īśasya patnyai tapaḥ svāhā //
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 8.0 devasya tvā yo me daṇḍaḥ sakhā me gopāyeti tribhis tridaṇḍaṃ yad asya pāre rajasa iti śikyaṃ yena devāḥ pavitreṇety appavitraṃ yena devā jyotiṣa iti kamaṇḍalumṛdgrahaṇyāv ādadīta snātvāghamarṣaṇasūktenāghamarṣaṇaṃ kuryāt ācamya ṣoḍaśa prāṇāyāmān kṛtvā sahasraṃ śataṃ vā sāvitrīṃ japtvā tathā bhikṣāpātram alābu dāravaṃ mṛnmayaṃ vā gṛhṇāti praṇavādyādibhiḥ pṛthak pṛthak saptavyāhṛtibhis tarpayāmīti devebhyo jale 'dbhis tarpayitvādyābhiś catasṛbhiḥ svadheti pitṛbhyas tarpayet ud vayaṃ tamasa ity ādityam upatiṣṭheta jalāñjaliṃ visṛjyābhayaṃ sarvabhūtebhyo dadyād adhyātmarato yatir bhikṣāśī niyamayamāṃś ca samācaran saṃyatendriyo dhyānayogena paramātmānam īkṣate //
Viṣṇusmṛti
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
Sātvatatantra
SātT, 9, 6.2 kalpitair āgamair nityaṃ māṃ gopāya maheśvara //