Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12470
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ākūtyai prayuje agnaye svāhā / (1.1) Par.?
medhāyai manase agnaye svāhā / (1.2) Par.?
dīkṣāyai tapase agnaye svāhā / (1.3) Par.?
sarasvatyai pūṣṇe agnaye svāhā // (1.4) Par.?
āpo devīr bṛhatīr viśvaśaṃbhuvo dyāvāpṛthivī uro antarikṣa / (2.1) Par.?
bṛhaspatir no haviṣā vṛdhātu svāhā // (2.2) Par.?
viśvo devasya netur marto vurīta sakhyam / (3.1) Par.?
viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā // (3.2) Par.?
ṛksāmayoḥ śilpe sthaḥ / (4.1) Par.?
te vām ārabhe / (4.2) Par.?
ā modṛcaḥ pātaṃ / (4.3) Par.?
viṣṇoḥ śarmāsi / (4.4) Par.?
śarma me yaccha / (4.5) Par.?
namas te astu / (4.6) Par.?
mā mā hiṃsīḥ // (4.7) Par.?
imāṃ dhiyaṃ śikṣamāṇasya deva kratuṃ dakṣaṃ varuṇa saṃśiśādhi / (5.1) Par.?
yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruheyam // (5.2) Par.?
sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam / (6.1) Par.?
deva savitas tvaṃ dīkṣāyā dīkṣāpatir asi / (6.2) Par.?
itthaṃ mā santaṃ pāhi / (6.3) Par.?
ūrg asy āṅgirasy ūrṇamradā / (6.4) Par.?
ūrjaṃ mayi dhehi / (6.5) Par.?
indrasya yonir asi / (6.6) Par.?
gopāya mā / (6.7) Par.?
namas te astu / (6.8) Par.?
mā mā hiṃsīḥ // (6.9) Par.?
kṛṣiṃ susasyām utkṛṣe supippalā oṣadhīs kṛdhi / (7.1) Par.?
viṣāṇe viṣyaitaṃ granthiṃ yad asya guṣpitaṃ hṛdi mano yad asya guṣpitam // (7.2) Par.?
bṛhann asi vānaspatyaḥ / (8.1) Par.?
sudyumno dyumnaṃ yajamānāya dhehi / (8.2) Par.?
nakṣatrāṇāṃ mātīkāśāt pāhi // (8.3) Par.?
ā vo devāsa īmahe vāmaṃ prayaty adhvare / (9.1) Par.?
yad vo devāsa āguri yajñiyāso havāmahe // (9.2) Par.?
svāhā yajñaṃ manasaḥ svāhā divaḥ svāhā pṛthivyāḥ svāhoror antarikṣāt svāhā vātāt parigṛhṇāmi svāhā // (10.1) Par.?
Duration=0.044458150863647 secs.