Occurrences

Drāhyāyaṇaśrautasūtra
Āśvālāyanaśrautasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śivasūtravārtika

Drāhyāyaṇaśrautasūtra
DrāhŚS, 14, 3, 4.1 taṃ hriyamāṇaṃ yathetam anuvrajan japet /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 3.1 anuvrajann uttarā antareṇaiva vartmanī //
ĀśvŚS, 4, 10, 2.1 anuvrajann uttarāḥ //
Buddhacarita
BCar, 7, 11.2 tapasvinaṃ kaṃcidanuvrajantaṃ tattvaṃ vijijñāsuridaṃ babhāṣe //
Mahābhārata
MBh, 1, 56, 8.2 anuvrajan naravyāghraṃ vañcyamānaṃ durātmabhiḥ //
MBh, 1, 155, 16.1 tad apaśyam ahaṃ bhrātur asāṃpratam anuvrajan /
MBh, 3, 62, 31.2 anuvrajantī bahulā na svapāmi niśāḥ sadā //
MBh, 5, 132, 34.2 pṛṣṭhato 'nuvrajantaṃ vā kā śāntir hṛdayasya me //
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 15, 45, 35.1 yadṛcchayānuvrajatā mayā rājñaḥ kalevaram /
Rāmāyaṇa
Rām, Ay, 41, 7.1 tvayā kāryaṃ naravyāghra mām anuvrajatā kṛtam /
Rām, Ār, 15, 3.2 pṛṣṭhato 'nuvrajan bhrātā saumitrir idam abravīt //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 229.1 uttānavadanaś cāhaṃ caṇḍasiṃham anuvrajan /
Kumārasaṃbhava
KumSaṃ, 7, 38.1 taṃ mātaro devam anuvrajantyaḥ svavāhanakṣobhacalāvataṃsāḥ /
Matsyapurāṇa
MPur, 17, 60.1 bahiḥ pradakṣiṇāṃ kuryātpadāny aṣṭāv anuvrajan /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 22.2 pādau nṛṇāṃ tau drumajanmabhājau kṣetrāṇi nānuvrajato hareryau //
Bhāratamañjarī
BhāMañj, 1, 1129.2 tāmevānuvrajañśakro dadarśa girimūrdhani //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 1.1, 5.0 tattatkarmānusāreṇa nānāyonīr anuvrajat //