Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Āśvalāyanagṛhyasūtra
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 10, 6, 2.1 bhagaṃ purastāt pratibudhyamānāḥ paśyema devīm uṣasaṃ vibhātīm /
AVP, 12, 16, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
Atharvaveda (Śaunaka)
AVŚ, 10, 8, 30.2 mahī devy uṣaso vibhātī saikenaikena miṣatā vi caṣṭe //
AVŚ, 14, 2, 43.2 sugū suputrau sugṛhau tarātho jīvāv uṣaso vibhātīḥ //
AVŚ, 14, 2, 44.1 navaṃ vasānaḥ surabhiḥ suvāsā udāgāṃ jīva uṣaso vibhātīḥ /
AVŚ, 18, 3, 24.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 15.0 tad vo divo duhitaro vibhātīr iti vyuṣṭāyām //
Ṛgveda
ṚV, 1, 92, 6.2 śriye chando na smayate vibhātī supratīkā saumanasāyājīgaḥ //
ṚV, 1, 113, 15.2 īyuṣīṇām upamā śaśvatīnāṃ vibhātīnām prathamoṣā vy aśvait //
ṚV, 1, 113, 17.1 syūmanā vāca ud iyarti vahniḥ stavāno rebha uṣaso vibhātīḥ /
ṚV, 1, 123, 6.2 spārhā vasūni tamasāpagūᄆhāviṣkṛṇvanty uṣaso vibhātīḥ //
ṚV, 1, 123, 10.2 saṃsmayamānā yuvatiḥ purastād āvir vakṣāṃsi kṛṇuṣe vibhātī //
ṚV, 3, 6, 7.1 divaś cid ā te rucayanta rokā uṣo vibhātīr anu bhāsi pūrvīḥ /
ṚV, 3, 61, 5.1 acchā vo devīm uṣasaṃ vibhātīm pra vo bharadhvaṃ namasā suvṛktim /
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 2, 19.1 akarma te svapaso abhūma ṛtam avasrann uṣaso vibhātīḥ /
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 51, 1.2 nūnaṃ divo duhitaro vibhātīr gātuṃ kṛṇavann uṣaso janāya //
ṚV, 4, 51, 10.1 rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yacchatāsmāsu devīḥ /
ṚV, 4, 51, 11.1 tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ /
ṚV, 5, 80, 1.1 dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm /
ṚV, 7, 35, 10.1 śaṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ /
ṚV, 7, 78, 3.1 etā u tyāḥ praty adṛśran purastāj jyotir yacchantīr uṣaso vibhātīḥ /
ṚV, 7, 78, 4.1 aceti divo duhitā maghonī viśve paśyanty uṣasaṃ vibhātīm /
ṚV, 7, 78, 5.2 tilvilāyadhvam uṣaso vibhātīr yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 88, 12.2 ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan //