Occurrences

Aitareyabrāhmaṇa
Gautamadharmasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Ratnaṭīkā
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
Gautamadharmasūtra
GautDhS, 1, 2, 39.1 nivedya gurave 'nujñāto bhuñjīta //
GautDhS, 1, 5, 23.1 ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā //
Taittirīyasaṃhitā
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 2, 1.0 carumapūpādi ca nivedyodakumbhaṃ dhārāsv ity adbhir āpūrya namaḥ sulomīti pāpmano 'pahatyai sapallavaṃ kūrcaṃ pavitramābharaṇaṃ tasminnidadhāti //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 7, 14.0 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjīta //
VasDhS, 15, 6.1 putraṃ pratigṛhīṣyan bandhūn āhūya rājani ca nivedya niveśanasya madhye vyāhṛtibhir hutvādūrabāndhavaṃ bandhusaṃnikṛṣṭam eva pratigṛhṇīyāt //
Vārāhagṛhyasūtra
VārGS, 5, 29.0 gurave nivedya //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 1.1 adhvaryav ity āhodgātā mā sma me 'nivedya hotre prātaranuvākam upākaror iti //
Arthaśāstra
ArthaŚ, 2, 9, 7.1 na cānivedya bhartuḥ kaṃcid ārambhaṃ kuryuḥ anyatrāpatpratīkārebhyaḥ //
ArthaŚ, 4, 6, 7.1 na cānivedya saṃsthādhyakṣasya purāṇabhāṇḍānām ādhānaṃ vikrayaṃ vā kuryuḥ //
Avadānaśataka
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
Buddhacarita
BCar, 1, 80.1 atha munirasito nivedya tattvaṃ sutaniyataṃ sutaviklavāya rājñe /
Lalitavistara
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
Mahābhārata
MBh, 1, 3, 36.2 mamānivedya bhaikṣaṃ nopayoktavyam iti //
MBh, 1, 3, 39.2 bhagavate nivedya pūrvam aparaṃ carāmi /
MBh, 1, 3, 72.3 na tv aham etam apūpam upayoktum utsahe anivedya gurava iti //
MBh, 1, 3, 73.3 upayuktaś ca sa tenānivedya gurave /
MBh, 1, 3, 74.3 notsahe 'ham anivedyopādhyāyāyopayoktum iti //
MBh, 1, 89, 37.3 nivedya sarvam ṛṣaye satkāreṇa suvarcase //
MBh, 1, 121, 16.12 nivedya śirasā bhūmau pādau caivābhyavādayat /
MBh, 1, 123, 32.2 nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ //
MBh, 1, 135, 18.6 sarvam indre nivedyātha punaḥ svargāt samāgataḥ /
MBh, 1, 183, 6.1 ajātaśatruśca kurupravīraḥ papraccha kṛṣṇaṃ kuśalaṃ nivedya /
MBh, 1, 185, 8.2 sthitau ca tatraiva nivedya kṛṣṇāṃ bhaikṣapracārāya gatā narāgryāḥ //
MBh, 1, 212, 1.356 nivedya taṃ rathaṃ bhartuḥ subhadrā bhadrasaṃmatā /
MBh, 2, 26, 14.1 tato nivedya tad rāṣṭraṃ cedirājo viśāṃ pate /
MBh, 2, 28, 55.1 dharmarājāya tat sarvaṃ nivedya bharatarṣabha /
MBh, 3, 47, 4.3 brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ //
MBh, 3, 80, 112.1 yathāśakti caruṃ tatra nivedya bharatarṣabha /
MBh, 3, 155, 21.1 ekaikaśaś ca tān viprān nivedya vṛṣaparvaṇe /
MBh, 3, 205, 1.2 gurū nivedya viprāya tau mātāpitarāv ubhau /
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 3, 275, 60.1 lakṣayitveṅgitaṃ sarvaṃ priyaṃ tasmai nivedya ca /
MBh, 3, 277, 30.1 sābhivādya pituḥ pādau śeṣāḥ pūrvaṃ nivedya ca /
MBh, 5, 88, 97.2 ātmānaṃ ca kuśalinaṃ nivedyāhur anāmayam //
MBh, 5, 96, 8.1 tāvubhau prītamanasau kāryavattāṃ nivedya ha /
MBh, 5, 175, 20.1 satyavatyai nivedyātha vivāhārtham anantaram /
MBh, 5, 192, 5.1 etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya /
MBh, 8, 69, 5.2 nivedya dharmarājasya tvam ānṛṇyaṃ gamiṣyasi //
MBh, 12, 45, 11.2 nivedya svasthavad rājann āste rājā yudhiṣṭhiraḥ //
MBh, 12, 126, 11.1 nivedya nāma gotraṃ ca pitaraṃ ca nararṣabha /
MBh, 12, 221, 16.2 kṛtāñjalipuṭo devīṃ nivedyātmānam ātmanā //
MBh, 12, 234, 24.1 iti sarvam anujñāpya nivedya gurave dhanam /
MBh, 12, 313, 5.2 pādyaṃ nivedya prathamam arghyaṃ gāṃ ca nyavedayat /
MBh, 13, 40, 6.2 nivedya mānasaṃ cāpi tūṣṇīm āsann avāṅmukhāḥ //
MBh, 13, 70, 15.1 dṛṣṭvaiva mām abhimukham āpatantaṃ gṛhaṃ nivedyāsanam ādideśa /
MBh, 13, 95, 12.2 anyonyena nivedyātha prātiṣṭhanta sahaiva te //
MBh, 14, 51, 28.2 nivedya nāmadheye sve tasya pādāvagṛhṇatām //
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 15, 45, 33.1 sa tān āmantrya tejasvī nivedyaitacca sarvaśaḥ /
MBh, 16, 9, 2.2 arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ //
Manusmṛti
ManuS, 2, 51.2 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
Rāmāyaṇa
Rām, Bā, 1, 59.1 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca /
Rām, Bā, 9, 22.1 āpṛcchya ca tadā vipraṃ vratacaryāṃ nivedya ca /
Rām, Bā, 22, 18.1 arghyaṃ pādyaṃ tathātithyaṃ nivedya kuśikātmaje /
Rām, Bā, 37, 1.1 tāṃ kathāṃ kauśiko rāme nivedya madhurākṣaram /
Rām, Bā, 49, 25.2 nivedya virarāmātha viśvāmitro mahāmuniḥ //
Rām, Ay, 107, 16.2 nivedya gurave rājyaṃ bhajiṣye guruvṛttitām //
Rām, Ki, 25, 38.1 nivedya rāmāya tadā mahātmane mahābhiṣekaṃ kapivāhinīpatiḥ /
Rām, Yu, 25, 3.2 nivedya kuśalaṃ rāme praticchannā nivartitum //
Rām, Yu, 31, 65.2 sāmātyaṃ śrāvayāmāsa nivedyātmānam ātmanā //
Rām, Utt, 98, 6.1 evaṃ sarvaṃ nivedyāśu śatrughnāya mahātmane /
Saundarānanda
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
Agnipurāṇa
AgniPur, 6, 5.2 sthito devārcanaṃ kṛtvā kauśalyāyai nivedya tat //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 94.1 evamādi nivedyāsau vāṇijaḥ svagṛhān agāt /
Daśakumāracarita
DKCar, 1, 1, 72.3 latāgṛhānnirgato 'hamapi tejaḥpuñjaṃ bālakaṃ śanair avanīruhād avatārya vanāntare vanitām anviṣyāvilokyainam ānīya gurave nivedya tannideśena bhavannikaṭam ānītavān asmīti //
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 2, 181.0 iyaṃ ca ratnabhūtā carmabhastrikā devāyānivedya nopajīvyetyānītā //
DKCar, 2, 8, 186.0 tatpratigatya kuśalamasya madvārtāṃ ca devyai raho nivedya punaḥ kumāraḥ śārdūlabhakṣita iti prakāśamākrośanaṃ kāryam //
Divyāvadāna
Divyāv, 19, 260.1 taistaṃ svapnaṃ saṃbandhibāndhavānāṃ nivedya divasatithimuhūrtena tasmin pradeśe yakṣasthānaṃ kāritam //
Harivaṃśa
HV, 29, 7.2 bhartur nivedya duḥkhārtā pārśvasthāśrūṇy avartayat //
Kumārasaṃbhava
KumSaṃ, 6, 94.2 siddhaṃ cāsmai nivedyārthaṃ tadvisṛṣṭāḥ kham udyayuḥ //
Kāmasūtra
KāSū, 4, 1, 35.5 nāyakasyānivedya na kasmaicid dānam /
Kātyāyanasmṛti
KātySmṛ, 1, 763.1 vyayaṃ svāmini cāyāte na nivedya nṛpe yadi /
Kūrmapurāṇa
KūPur, 1, 15, 143.1 nivedya vijayaṃ tasmai śaṅkarāyātha śaṅkarī /
KūPur, 2, 12, 52.2 nivedya gurave 'śnīyād vāgyatastadanujñayā //
KūPur, 2, 17, 36.2 nivedya devatābhyastu brāhmaṇebhyastu nānyathā //
KūPur, 2, 22, 29.2 devatāyatane cāsmai nivedyānyatpravartayet //
Liṅgapurāṇa
LiPur, 1, 77, 73.1 nivedya devadevāya kṣitidānaphalaṃ labhet /
LiPur, 1, 77, 92.1 mahācaruṃ nivedyaivaṃ kṛṣṇaṃ gomithunaṃ tathā /
LiPur, 1, 84, 62.2 ṭaṅkaṃ ceśānadevasya nivedyaivaṃ krameṇa ca //
LiPur, 2, 5, 77.1 vṛttaṃ tasya nivedyāgre nāradasya jagatpate /
LiPur, 2, 22, 77.2 nivedya devadevāya bhāskarāyāmitātmane //
Matsyapurāṇa
MPur, 54, 27.1 evaṃ nivedya tatsarvaṃ vastramālyānulepanam /
MPur, 60, 29.1 evaṃ nivedya tatsarvamagrataḥ śivayoḥ punaḥ /
MPur, 91, 9.1 itthaṃ nivedya yo dadyādrajatācalamuttamam /
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 154, 117.2 nirvṛtiṃ paramāṃ yāti nivedyārthaṃ suhṛjjane //
Nāṭyaśāstra
NāṭŚ, 3, 84.1 jarjaraṃ pūjayitvaivaṃ baliṃ sarvaṃ nivedya ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 37.0 evaṃ snānaṃ nirvartya japann evāyatanaṃ gatvā śivaṃ bhaktyatiśayena praṇamya snānaṃ nivedya ca śanairgarbhagṛhaṃ praviśet //
Suśrutasaṃhitā
Su, Ka., 7, 60.2 baliṃ nivedya tatrāpi piṇyākaṃ palalaṃ dadhi //
Vaikhānasadharmasūtra
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 5, 38, 90.1 tadgaccha dharmarājāya nivedyaitadvaco mama /
Viṣṇusmṛti
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 90, 7.1 phālgunī phalgunīyutā cet tasyāṃ brāhmaṇāya susaṃskṛtaṃ svāstīrṇaṃ śayanaṃ nivedya bhāryāṃ manojñāṃ rūpavatīṃ draviṇavatīṃ cāpnoti //
Yājñavalkyasmṛti
YāSmṛ, 2, 157.1 svāmine yo 'nivedyaiva kṣetre setuṃ pravartayet /
YāSmṛ, 2, 172.2 anivedya nṛpe daṇḍyaḥ sa tu ṣaṇṇavatiṃ paṇān //
YāSmṛ, 2, 307.2 nivedya dadyād viprebhyaḥ svayaṃ triṃśadguṇīkṛtam //
YāSmṛ, 3, 258.1 anivedya nṛpe śudhyet surāpavratam ācaran /
Bhāratamañjarī
BhāMañj, 1, 34.1 mamānivedya nārho 'si bhakṣyaṃ bhoktuṃ yatavrataḥ /
BhāMañj, 1, 126.1 amṛtāharaṇodyogaṃ nivedyāsmai praṇamya saḥ /
BhāMañj, 1, 290.1 āhūto guruṇābhyetya sa vṛttaṃ svaṃ nivedya ca /
BhāMañj, 1, 362.1 iti pṛṣṭo 'ṣṭakenārānnijaṃ nāma nivedya saḥ /
BhāMañj, 1, 746.2 nivedya chadmavṛttāntaṃ pārthebhyaḥ khanako niśi //
BhāMañj, 1, 1194.2 yathoktaṃ dhṛtarāṣṭreṇa hṛṣṭaḥ sarvaṃ nivedya saḥ /
BhāMañj, 1, 1239.1 ulūpī nāma sā kāntā nivedyāsmai nijaṃ kulam /
BhāMañj, 5, 135.1 nivedya kuśalaṃ tasmai pāṇḍavānāṃ mahaujasām /
BhāMañj, 5, 159.1 tābhyāṃ nivedya vṛttāntaṃ dṛṣṭaḥ saṃspṛṣṭasaṃśayam /
BhāMañj, 5, 599.2 munīnyayāce pravrajyāṃ svavṛttāntaṃ nivedya tam //
BhāMañj, 7, 267.1 tataḥ prabhāte kṛṣṇāya tannivedya dhanaṃjayaḥ /
BhāMañj, 11, 33.2 bhaktyātmānaṃ trinetrāya nivedyābhyapatatsvayam //
BhāMañj, 13, 322.1 anivedya mahīṃ tasmādviprebhyaḥ pṛthivīpatiḥ /
BhāMañj, 13, 346.2 sa nivedya sadā rājñe pratyakṣaṃ samadarśayat //
BhāMañj, 13, 1170.1 tasmai nivedya vinayānnirvedaṃ gatavāsanaḥ /
BhāMañj, 13, 1321.2 nivedya nijavṛttāntaṃ rājye putraśataṃ vyadhāt //
BhāMañj, 13, 1408.1 tato vadanyamabhyetya strīvṛttāntaṃ nivedya tam /
BhāMañj, 13, 1434.1 pitre nivedya tatpāpaṃ mātuḥ sa tapase vanam /
BhāMañj, 13, 1601.1 nivedya nijanāmāni gṛhyantāṃ tu mṛṇālikāḥ /
BhāMañj, 14, 169.1 tato nivedya vṛttāntaṃ jagāda bhujagātmajā /
BhāMañj, 15, 50.2 nivedya tasthau nirduḥkhaḥ sānujo māturantike //
Hitopadeśa
Hitop, 2, 90.32 nānivedya prakurvīta bhartuḥ kiṃcid api svayam /
Kathāsaritsāgara
KSS, 1, 1, 66.1 evaṃ nivedya sa vibhuḥ satatānuvṛttabhṛtyāvamānanavibhāvanasānutāpām /
KSS, 1, 4, 71.2 gurūṇām anivedyaiva rājño nandasya mandiram //
KSS, 1, 5, 132.1 evaṃ vararucistatra kāṇabhūternivedya saḥ /
KSS, 1, 6, 14.1 tataḥ sa madanākrānto nivedyānvayanāmanī /
KSS, 3, 3, 14.1 harer nirdeśam indrāya nivedya praṇatātmane /
KSS, 3, 4, 241.2 gatā tāvannivedyaiva sā mamodayaparvatam //
KSS, 3, 4, 367.1 ityukte bhadrayā gatvā yathāvastu nivedya ca /
KSS, 4, 2, 22.2 gatvā nivedya tad rājā nijāṃ devīm anandayat //
KSS, 5, 3, 153.1 babhāṣe cainam abhyetya nivedyātmānam utsukā /
KSS, 5, 3, 186.1 gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat /
KSS, 5, 3, 205.2 vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca //
Kālikāpurāṇa
KālPur, 55, 58.1 stutipāṭhaṃ tataḥ kuryādiṣṭaṃ kāmaṃ nivedya ca /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.3 nivedya gurave 'śnīyād ācamya prāṅmukhaḥ śuciḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.2 nivedya gurave'nujñāto bhuñjati /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.11 sarvaṃ labdhaṃ nivedya tadanujñayā bhuñjati /
Skandapurāṇa
SkPur, 9, 27.2 upoṣya triguṇāṃ rātriṃ caruṃ kṛtvā nivedya ca /
Tantrasāra
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Tantrāloka
TĀ, 16, 73.2 tannivedya ca devāya tato vijñāpayetprabhum //
Ānandakanda
ĀK, 1, 3, 44.1 nivedyāvaśyakaṃ karma snātaḥ saṃdhyāṃ samācaret /
Haribhaktivilāsa
HBhVil, 1, 97.3 nānivedya guroḥ kiṃcid bhoktavyaṃ vā guros tathā //
HBhVil, 2, 131.2 nivedya pāyasaṃ kṛṣṇe kuryāt puṣpāñjaliṃ tataḥ //
HBhVil, 4, 333.1 nivedya viṣṇave mālāṃ tulasīkāṣṭhasambhavam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 15.1 nivedyākathayadrājñe mayā dṛṣṭaṃ tvavekṣaṇāt /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
SkPur (Rkh), Revākhaṇḍa, 209, 103.2 gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ /
Uḍḍāmareśvaratantra
UḍḍT, 9, 40.2 iha kaśmīrakuṅkumena bhūrjapattre strīsadṛśīṃ pratimāṃ vilikhyāvāhanādikaṃ kṛtvā gandhapuṣpadhūpadīpādikaṃ dattvā tāmbūlāni nivedya sahasraṃ pratyahaṃ japet /