Occurrences

Mānavagṛhyasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasādhyāya
Tantrāloka
Śyainikaśāstra
Rasaratnasamuccayaṭīkā

Mānavagṛhyasūtra
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
Buddhacarita
BCar, 3, 14.2 vṛttāntavinyastavibhūṣaṇāśca kautūhalenānibhṛtāḥ parīyuḥ //
Lalitavistara
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 99, 9.4 yamunātīravinyastān pradīptān iva pāvakān /
MBh, 1, 118, 15.4 vikīrṇamūrdhajāḥ sarve mūrdhni vinyastapāṇayaḥ /
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 7, 159, 40.2 kuśalair iva vinyastaṃ paṭe citram ivādbhutam //
MBh, 12, 171, 57.2 nirvedaṃ prati vinyastaṃ pratibodha yudhiṣṭhira //
MBh, 14, 67, 4.1 apāṃ kumbhaiḥ supūrṇaiśca vinyastaiḥ sarvatodiśam /
Rāmāyaṇa
Rām, Bā, 13, 20.1 vinyastā vidhivat sarve śilpibhiḥ sukṛtā dṛḍhāḥ /
Rām, Su, 8, 46.1 tāsām ekāntavinyaste śayānāṃ śayane śubhe /
Rām, Su, 9, 17.1 tatra tatra ca vinyastaiḥ suśliṣṭaiḥ śayanāsanaiḥ /
Rām, Yu, 31, 27.1 vinyastāni ca yodhānāṃ bahūni vividhāni ca /
Rām, Yu, 72, 6.2 vinyastā yūthapāścaiva yathānyāyaṃ vibhāgaśaḥ //
Rām, Utt, 13, 6.1 dantatoraṇavinyastaṃ vajrasphaṭikavedikam /
Saundarānanda
SaundĀ, 6, 29.2 yatnācca vinyastatamālapatrau ruṣṭeva dhṛṣṭaṃ pramamārja gaṇḍau //
Agnipurāṇa
AgniPur, 8, 12.1 māsād ūrdhvaṃ ca vinyastā apaśyantastu jānakīm /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 34.1 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ /
AHS, Utt., 38, 31.2 kaṭukālābuvinyastaṃ pītaṃ vāmbu niśoṣitam //
Bodhicaryāvatāra
BoCA, 5, 79.1 viśvastavinyastapadaṃ vispaṣṭārthaṃ manoramam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 67.2 catasraś ca mahāvidyā vinyastāś citrakarmaṇi //
BKŚS, 5, 69.2 aśeṣacitravinyastakalākuśaladhīr iti //
BKŚS, 7, 75.1 ataḥ pustakavinyastagranthabaddhārthabuddhayaḥ /
BKŚS, 8, 16.1 lalāṭataṭavinyastamṛdutāmrāṅgulidvayam /
BKŚS, 9, 95.2 praśastir iva vinyastā bhittau vindhyaśilābhṛtaḥ //
BKŚS, 10, 12.2 yenedam iha vinyastaṃ taṃ paśyeyaṃ kathaṃ nv iti //
BKŚS, 19, 76.2 yakṣīpratikṛtir dṛṣṭā vinyastā citrakarmaṇi //
Daśakumāracarita
DKCar, 2, 6, 42.1 tasyāḥ kila haste vinyastaṃ kamalam asyāstu hasta eva kamalam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 5, 33.2 vinyastamaṅgalamahauṣadhir īśvarāyāḥ srastoragapratisareṇa kareṇa pāṇiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 10.1 vinyastavaidūryaśilātale 'sminn aviddhamuktāphalabhakticitre /
KumSaṃ, 7, 15.1 vinyastaśuklāguru cakrur asyā gorocanāpatravibhaṅgam aṅgam /
Kāmasūtra
KāSū, 2, 9, 9.1 karāvalambitam oṣṭhayor upari vinyastam apavidhya mukhaṃ vidhunuyāt /
KāSū, 3, 2, 20.1 ūrvoścopari vinyastahastaḥ saṃvāhanakriyāyāṃ siddhāyāṃ krameṇorumūlam api saṃvāhayet /
Kūrmapurāṇa
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 2, 37, 4.1 teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
KūPur, 2, 44, 25.1 yogināmatha sarveṣāṃ jñānavinyastacetasām /
Liṅgapurāṇa
LiPur, 2, 3, 32.1 praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
Matsyapurāṇa
MPur, 119, 31.1 aṅgulīpṛṣṭhavinyastadevaśīrṣadharaṃ bhujam /
Nāṭyaśāstra
NāṭŚ, 2, 82.2 nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam //
Suśrutasaṃhitā
Su, Sū., 36, 17.1 plotamṛdbhāṇḍaphalakaśaṅkuvinyastabheṣajam /
Viṣṇupurāṇa
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 6, 7, 81.1 samakarṇāntavinyastacārukarṇavibhūṣaṇam /
Yājñavalkyasmṛti
YāSmṛ, 3, 45.1 sutavinyastapatnīkas tayā vānugato vanam /
Bhāgavatapurāṇa
BhāgPur, 3, 15, 28.1 mattadvirephavanamālikayā nivītau vinyastayāsitacatuṣṭayabāhumadhye /
BhāgPur, 3, 15, 40.2 valguprakoṣṭhavalayaṃ vinatāsutāṃse vinyastahastam itareṇa dhunānam abjam //
BhāgPur, 3, 21, 11.1 vinyastacaraṇāmbhojam aṃsadeśe garutmataḥ /
BhāgPur, 3, 23, 16.1 upary upari vinyastanilayeṣu pṛthak pṛthak /
BhāgPur, 4, 17, 29.2 namaḥ parasmai puruṣāya māyayā vinyastanānātanave guṇātmane /
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 25, 22.2 samavinyastakarṇābhyāṃ bibhratīṃ kuṇḍalaśriyam //
BhāgPur, 11, 14, 39.1 samānakarṇavinyastasphuranmakarakuṇḍalam /
Bhāratamañjarī
BhāMañj, 1, 583.1 ārye manmukhavinyastalocano 'yaṃ mahīpatiḥ /
BhāMañj, 13, 444.2 pade mahati vinyastāḥ saṃśayāyaiva durjanāḥ //
BhāMañj, 13, 1018.1 brahmaṇā duḥsahaḥ so 'tha vinyastaḥ kila bhāgaśaḥ /
Garuḍapurāṇa
GarPur, 1, 19, 26.2 haṃmantraṃ gātravinyastaṃ viṣādiharamīritam //
Rasādhyāya
RAdhy, 1, 121.2 taptakharparavinyastaṃ pradahettīvravahninā //
Tantrāloka
TĀ, 16, 97.1 śodhyādhvani ca vinyaste tatraiva pariśodhakam /
TĀ, 16, 123.2 evaṃ pumādiṣaṭtattvī vinyastāṣṭādaśāṅgule //
TĀ, 16, 129.2 vinyastāni taditthaṃ śeṣe tu vyāpakaṃ śivaṃ tattvam //
Śyainikaśāstra
Śyainikaśāstra, 6, 13.1 kavikārajjuvinyastasamastagatipāṭavaiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //