Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Tantrākhyāyikā
Bhāratamañjarī
Śukasaptati
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 10, 16, 11.2 anuṣṭhātāro anu tiṣṭhata sarve vīrā bhavantu me //
Atharvaveda (Śaunaka)
AVŚ, 1, 17, 4.2 tiṣṭhatelayatā su kam //
AVŚ, 7, 72, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
AVŚ, 11, 9, 2.1 ut tiṣṭhata saṃ nahyadhvaṃ mitrā devajanā yūyam /
AVŚ, 18, 2, 2.1 yamāya madhumattamaṃ juhotā pra ca tiṣṭhata /
Kauśikasūtra
KauśS, 2, 7, 21.0 ye bāhav ut tiṣṭhata iti yathāliṅgaṃ sampreṣyati //
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
Ṛgveda
ṚV, 1, 15, 9.1 draviṇodāḥ pipīṣati juhota pra ca tiṣṭhata /
ṚV, 1, 191, 6.2 adṛṣṭā viśvadṛṣṭās tiṣṭhatelayatā su kam //
ṚV, 10, 14, 14.1 yamāya ghṛtavaddhavir juhota pra ca tiṣṭhata /
ṚV, 10, 53, 8.1 aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ /
ṚV, 10, 179, 1.1 ut tiṣṭhatāva paśyatendrasya bhāgam ṛtviyam /
Mahābhārata
MBh, 1, 158, 11.1 ārāt tiṣṭhata mā mahyaṃ samīpam upasarpata /
MBh, 1, 181, 2.2 uvāca prekṣakā bhūtvā yūyaṃ tiṣṭhata pārśvataḥ //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 3, 152, 15.2 pragṛhya tān abhyapatat tarasvī tato 'bravīt tiṣṭhata tiṣṭhateti //
MBh, 5, 154, 7.1 paryākrāmata sainyāni yattāstiṣṭhata daṃśitāḥ /
MBh, 7, 63, 14.2 gavyūtiṣu trimātreṣu mām anāsādya tiṣṭhata //
MBh, 7, 164, 50.1 kiṃ tiṣṭhata yathā mūḍhāḥ sarve vigatacetasaḥ /
Rāmāyaṇa
Rām, Ay, 78, 5.2 tasyārthakāmāḥ saṃnaddhā gaṅgānūpe 'tra tiṣṭhata //
Rām, Ār, 19, 10.1 tiṣṭhataivātra saṃtuṣṭā nopasarpitum arhatha /
Rām, Yu, 47, 32.2 dvāreṣu caryāgṛhagopureṣu sunirvṛtāstiṣṭhata nirviśaṅkāḥ //
Rām, Yu, 77, 7.2 etaccheṣaṃ balaṃ tasya kiṃ tiṣṭhata harīśvarāḥ //
Amaruśataka
AmaruŚ, 1, 77.2 tacchūnye punarāsthitāsmi bhavane prāṇāsta ete dṛḍhāḥ sakhyastiṣṭhata jīvitavyasaninī dambhādahaṃ rodimi //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
BKŚS, 18, 440.2 mā mā spṛkṣata vāry etad bho bho tiṣṭhata tiṣṭhata //
Divyāvadāna
Divyāv, 2, 563.0 tato bhagavatā abhihitāḥ maharṣayaḥ kimarthaṃ cintāparāstiṣṭhateti //
Divyāv, 9, 43.0 tiṣṭhata na gantavyam //
Divyāv, 9, 51.0 te kathayanti āryāḥ tiṣṭhata sarvamanutiṣṭhāma iti //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Matsyapurāṇa
MPur, 131, 33.2 satye dame ca dharme ca munivāde ca tiṣṭhata //
MPur, 153, 71.2 tiṣṭhatetyabravīttāvatsārathiṃ cāpyacodayat //
MPur, 154, 371.1 yāta vā tiṣṭhataivātha munayo madvidhāyakāḥ /
Tantrākhyāyikā
TAkhy, 1, 301.1 tiṣṭhata yūyaṃ yāvad aham evaitad arthaṃ saṃpratipādayiṣyāmi //
Bhāratamañjarī
BhāMañj, 13, 634.1 mā tiṣṭhata ciraṃ ghore śmaśāne pretabāndhavāḥ /
Śukasaptati
Śusa, 6, 9.3 tṛptastatpiśitena satvaramasau tenaiva yātaḥ pathā svasthāstiṣṭhata daivameva hi nṛṇāṃ vṛddhau kṣaye kāraṇam //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 80.2 vahantu bhavantaḥ piṭakāni mā tiṣṭhata harata pāṃsūni //