Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2678
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
nirmite tripure durge mayenāsuraśilpinā / (1.2) Par.?
taddurgaṃ durgatāṃ prāpa baddhavairaiḥ surāsuraiḥ // (1.3) Par.?
sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ / (2.1) Par.?
mayādiṣṭāni viviśurgṛhāṇi hṛṣitāśca te // (2.2) Par.?
siṃhā vanamivāneke makarā iva sāgaram / (3.1) Par.?
roṣaiścaivātipāruṣyaiḥ śarīramiva saṃhataiḥ // (3.2) Par.?
tadvadbalibhiradhyastaṃ tatpuraṃ devatāribhiḥ / (4.1) Par.?
tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam // (4.2) Par.?
sutalādapi niṣpatya pātālāddānavālayāt / (5.1) Par.?
upatasthuḥ payodābhā ye ca giryupajīvinaḥ // (5.2) Par.?
yo yaṃ prārthayate kāmaṃ samprāptastripurāśrayāt / (6.1) Par.?
tasya tasya mayastatra māyayā vidadhāti saḥ // (6.2) Par.?
sacandreṣu pradoṣeṣu sāmbujeṣu saraḥsu ca / (7.1) Par.?
ārāmeṣu sacūteṣu tapodhanavaneṣu ca // (7.2) Par.?
svaṅgāś candanadigdhāṅgāṃ mātaṃgāḥ samadā iva / (8.1) Par.?
mṛṣṭābharaṇavastrāśca mṛṣṭasraganulepanāḥ // (8.2) Par.?
priyābhiḥ priyakrāmābhir hāvabhāvaprasūtibhiḥ / (9.1) Par.?
nārībhiḥ satataṃ remurmuditāścaiva dānavāḥ // (9.2) Par.?
mayena nirmite sthāne modamānā mahāsurāḥ / (10.1) Par.?
arthe dharme ca kāme ca nidadhuste matīḥ svayam // (10.2) Par.?
teṣāṃ tripurayuktānāṃ tripure tridaśāriṇām / (11.1) Par.?
vrajati sma sukhaṃ kālaḥ svargasthānāṃ yathā tathā // (11.2) Par.?
śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā / (12.1) Par.?
vimuktakalahāścāpi prītayaḥ pracurābhavan // (12.2) Par.?
nādharmastripurasthān ābādhate vīryavānapi / (13.1) Par.?
arcayanto diteḥ putrāstripurāyatane haram // (13.2) Par.?
puṇyāhaśabdānuccerur āśīrvādāṃśca vedagān / (14.1) Par.?
svanūpuraravonmiśrānveṇuvīṇāravānapi // (14.2) Par.?
hāsaśca varanārīṇāṃ cittavyākulakārakaḥ / (15.1) Par.?
tripure dānavendrāṇāṃ ramatāṃ śrūyate sadā // (15.2) Par.?
teṣāmarcayatāṃ devānbrāhmaṇāṃśca namasyatām / (16.1) Par.?
dharmārthakāmamantrāṇāṃ mahānkālo'bhyavartata // (16.2) Par.?
athālakṣmīrasūyā ca tṛḍbubhukṣe tathaiva ca / (17.1) Par.?
kaliśca kalahaścaiva tripuraṃ viviśuḥ saha // (17.2) Par.?
saṃdhyākālaṃ praviṣṭāste tripuraṃ ca bhayāvahāḥ / (18.1) Par.?
samadhyāsuḥ samaṃ ghorāḥ śarīrāṇi yathāmayāḥ // (18.2) Par.?
sarva ete viśantastu mayena tripurāntaram / (19.1) Par.?
svapne bhayāvahā dṛṣṭā āviśantastu dānavān // (19.2) Par.?
udite ca sahasrāṃśau śubhabhāsākare ravau / (20.1) Par.?
mayaḥ sabhāmāviveśa bhāskarābhyāmivāmbudaḥ // (20.2) Par.?
merukūṭanibhe ramya āsane svarṇamaṇḍite / (21.1) Par.?
āsīnāḥ kāñcanagireḥ śṛṅge toyamuco yathā // (21.2) Par.?
pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ / (22.1) Par.?
upaviṣṭau mayasyānte hastinaḥ kalabhāviva // (22.2) Par.?
tataḥ surārayaḥ sarve'śeṣakopā raṇājire / (23.1) Par.?
upaviṣṭā dṛḍhaṃ viddhā dānavā devaśatravaḥ // (23.2) Par.?
teṣvāsīneṣu sarveṣu sukhāsanagateṣu ca / (24.1) Par.?
mayo māyāvijanaka ityuvāca sa dānavān // (24.2) Par.?
khecarāḥ khecarārāvā bho bho dākṣāyaṇīsutāḥ / (25.1) Par.?
niśāmayadhvaṃ svapno'yaṃ mayā dṛṣṭo bhayāvahaḥ // (25.2) Par.?
catasraḥ pramadāstatra trayo martyā bhayāvahāḥ / (26.1) Par.?
kopānalādīptamukhāḥ praviṣṭās tripurārdinaḥ // (26.2) Par.?
praviśya ruṣitāste ca purāṇyatulavikramāḥ / (27.1) Par.?
praviṣṭāḥ sma śarīrāṇi bhūtvā bahuśarīriṇaḥ // (27.2) Par.?
nagaraṃ tripuraṃ cedaṃ tamasā samavasthitam / (28.1) Par.?
sagṛhaṃ saha yuṣmābhiḥ sāgarāmbhasi majjitam // (28.2) Par.?
ulūkaṃ rucirā nārī nagnārūḍhā kharaṃ tathā / (29.1) Par.?
saha strībhirhasantī ca cumbane pramadā yathā / (29.2) Par.?
puruṣaḥ sindutilakaś caturaṅghris trilocanaḥ // (29.3) Par.?
yena sā pramadā nunnā ahaṃ caiva vibodhitaḥ / (30.1) Par.?
īdṛśī pramadā dṛṣṭā mayā cātibhayāvahā // (30.2) Par.?
eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ / (31.1) Par.?
dṛṣṭaḥ kathaṃ hi kaṣṭāya asurāṇāṃ bhaviṣyati // (31.2) Par.?
yadi vo'haṃ kṣamo rājā yadidaṃ vettha ceddhitam / (32.1) Par.?
nibodhadhvaṃ sumanaso na cāsūyitum arhatha // (32.2) Par.?
kāmaṃ cerṣyāṃ ca kopaṃ ca asūyāṃ saṃvihāya ca / (33.1) Par.?
satye dame ca dharme ca munivāde ca tiṣṭhata // (33.2) Par.?
śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ / (34.1) Par.?
yadi nāmāsya svapnasya hyevaṃ coparamo bhavet // (34.2) Par.?
kupyate no dhruvaṃ rudro devadevastrilocanaḥ / (35.1) Par.?
bhaviṣyāṇi ca dṛśyante yato nastripure'surāḥ // (35.2) Par.?
kalahaṃ varjayantaśca arjayantas tathārjavam / (36.1) Par.?
svapnodayaṃ pratīkṣadhvaṃ kālodayamathāpi ca // (36.2) Par.?
śrutvā dākṣāyaṇīputrā ityevaṃ mayabhāṣitam / (37.1) Par.?
krodherṣyāvasthayā yuktā dṛśyante ca vināśagāḥ // (37.2) Par.?
vināśam upapaśyanto lakṣmyā vyāpitāsurāḥ / (38.1) Par.?
tatraiva dṛṣṭvā te'nyonyaṃ sakrodhāpūritekṣaṇāḥ // (38.2) Par.?
atha daivaparidhvastā dānavāstripurālayāḥ / (39.1) Par.?
hitvā satyaṃ ca dharmaṃ ca akāryāṇyupacakramuḥ // (39.2) Par.?
dviṣanti brāhmaṇānpuṇyānna cārcanti hi devatāḥ / (40.1) Par.?
guruṃ caiva na manyante hyanyonyaṃ cāpi cukrudhuḥ // (40.2) Par.?
kalaheṣu ca sajjante svadharmeṣu hasanti ca / (41.1) Par.?
parasparaṃ ca nindanti ahamityeva vādinaḥ // (41.2) Par.?
uccairgurūnprabhāṣante nābhibhāṣanti pūjitāḥ / (42.1) Par.?
akasmāt sāśrunayanā jāyante ca samutsukāḥ // (42.2) Par.?
dadhisaktūnpayaścaiva kapitthāni ca rātriṣu / (43.1) Par.?
bhakṣayanti ca śeranta ucchiṣṭāḥ saṃvṛtāstathā // (43.2) Par.?
mūtraṃ kṛtvopaspṛśanti cākṛtvā pādadhāvanam / (44.1) Par.?
saṃviśanti ca śayyāsu śaucācāravivarjitāḥ // (44.2) Par.?
saṃkucanti bhayāccaiva mārjārāṇāṃ yathākhukaḥ / (45.1) Par.?
bhāryāṃ gatvā na śudhyanti rahovṛttiṣu nistrapāḥ // (45.2) Par.?
purā suśīlā bhūtvā ca duḥśīlatvamupāgatāḥ / (46.1) Par.?
devāṃstapodhanāṃścaiva bādhante tripurālayāḥ // (46.2) Par.?
mayena vāryamāṇā api te vināśamupasthitāḥ / (47.1) Par.?
vipriyāṇyeva viprāṇāṃ kurvāṇāḥ kalahaiṣiṇaḥ // (47.2) Par.?
vaibhrājaṃ nandanaṃ caiva tathā caitrarathaṃ vanam / (48.1) Par.?
aśokaṃ ca varāśokaṃ sarvartukamathāpi ca // (48.2) Par.?
svargaṃ ca devatāvāsaṃ pūrvadevavaśānugāḥ / (49.1) Par.?
vidhvaṃsayanti saṃkruddhāstapodhanavanāni ca // (49.2) Par.?
vidhvastadevāyatanāśramaṃ ca saṃbhagnadevadvijapūjakaṃ tu / (50.1) Par.?
jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ // (50.2) Par.?
Duration=0.17789316177368 secs.