Occurrences

Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Skandapurāṇa
Kaṭhāraṇyaka

Gopathabrāhmaṇa
GB, 2, 2, 15, 13.0 sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata //
Kāṭhakasaṃhitā
KS, 10, 5, 43.0 tam avaikṣata //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 17.0 so 'gnim ukhyam avaikṣata //
Mahābhārata
MBh, 1, 138, 29.13 bhrātṝn mahītale suptān avaikṣata vṛkodaraḥ /
MBh, 2, 60, 1.3 avaikṣata prātikāmīṃ sabhāyām uvāca cainaṃ paramāryamadhye //
MBh, 3, 164, 36.1 avaikṣata ca me vaktraṃ sthitasyātha sa sārathiḥ /
MBh, 4, 54, 17.2 avaikṣata vivṛttābhyāṃ netrābhyāṃ kurupuṃgavaḥ //
MBh, 4, 63, 46.1 avaikṣata ca dharmātmā draupadīṃ pārśvataḥ sthitām /
MBh, 5, 146, 10.2 avaikṣata mahātejā bhīṣmaḥ parapuraṃjayaḥ //
MBh, 6, 112, 79.2 avaikṣata kaṭākṣeṇa nirdahann iva bhārata //
MBh, 7, 110, 38.2 sūtaputro mahārāja bhīmasenam avaikṣata //
MBh, 7, 110, 39.2 visphārya sumahaccāpaṃ muhuḥ karṇam avaikṣata //
MBh, 8, 5, 80.2 apatir hy asi kṛṣṇeti bruvan pārthān avaikṣata //
MBh, 9, 10, 55.2 gadām āśritya dhīrātmā pratyamitram avaikṣata //
MBh, 9, 15, 5.2 nakulaḥ pārśvataḥ sthitvā madrarājam avaikṣata //
MBh, 9, 56, 55.2 didhakṣann iva netrābhyāṃ bhīmasenam avaikṣata //
MBh, 12, 163, 21.2 kṣutpipāsāparītātmā hiṃsārthī cāpyavaikṣata //
MBh, 12, 250, 13.2 smayamānaśca lokeśo lokān sarvān avaikṣata //
MBh, 12, 253, 15.1 satye tapasi tiṣṭhan sa na ca dharmam avaikṣata /
MBh, 12, 263, 3.1 adhano brāhmaṇaḥ kaścit kāmād dharmam avaikṣata /
MBh, 12, 314, 12.1 sa nāmṛṣyata taṃ kṣepam avaikṣata ca pāvakim /
MBh, 13, 41, 16.2 avaikṣata sahasrākṣastadā divyena cakṣuṣā //
Rāmāyaṇa
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Su, 45, 11.2 avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ //
Rām, Su, 45, 24.2 avaikṣatākṣaṃ bahumānacakṣuṣā jagāma cintāṃ ca sa mārutātmajaḥ //
Rām, Su, 47, 1.2 hanumān roṣatāmrākṣo rakṣo'dhipam avaikṣata //
Rām, Su, 47, 15.2 vismayaṃ paramaṃ gatvā rakṣo'dhipam avaikṣata //
Rām, Su, 62, 39.2 lakṣmaṇaḥ prītimān prītaṃ bahumānād avaikṣata //
Rām, Su, 62, 40.2 bahumānena mahatā hanūmantam avaikṣata //
Rām, Yu, 64, 1.2 pradahann iva kopena vānarendram avaikṣata //
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 116, 70.2 avaikṣata harīn sarvān bhartāraṃ ca muhur muhuḥ //
Liṅgapurāṇa
LiPur, 1, 41, 34.2 evaṃ stutvā mahādevam avaikṣata pitāmahaḥ //
LiPur, 1, 72, 110.2 atha devo mahādevaḥ sarvajñastadavaikṣata //
LiPur, 1, 101, 40.2 nayanena tṛtīyena sāvajñaṃ tam avaikṣata //
LiPur, 2, 17, 5.1 dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
Viṣṇupurāṇa
ViPur, 1, 4, 3.2 sattvodriktas tathā brahmā śūnyaṃ lokam avaikṣata //
Skandapurāṇa
SkPur, 7, 21.1 hate tasmiṃstadā devo diśaḥ sarvā avaikṣata /
SkPur, 13, 36.1 śiraḥ prakampayanviṣṇuḥ sakrodhas tamavaikṣata /
SkPur, 15, 4.2 nayanena tṛtīyena sāvajñaṃ tamavaikṣata //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 247.0 tair etasmin yajñe gharme rucite 'vaikṣata //