Occurrences

Atharvaprāyaścittāni
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Nāradasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 3, 8, 4.0 atha katham asyām āpattau yathaiva śarīrādarśane vā samāmnātānām āpadāṃ kathaṃ tatra pātraviniyogaṃ pratīyād ity āhāśmarathyaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 21, 13.0 mano jyotis tantumatīḥ punas tvādityā rudrā iti ca pūrṇāhutiṃ pratīyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 18.0 adhvaryum evānādiṣṭe kartari pratīyād āgnīdhraṃ dvitīyam //
Kauśikasūtra
KauśS, 1, 7, 9.0 udakacodanāyām udapātraṃ pratīyāt //
Khādiragṛhyasūtra
KhādGS, 1, 1, 14.0 prāṅmukhasya pratīyāt //
Taittirīyabrāhmaṇa
TB, 2, 3, 2, 5.13 barhiṣā pratīyād gāṃ vāśvaṃ vā /
Vaikhānasaśrautasūtra
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 15.0 strībhyaḥ sarvavarṇebhyaś ca dharmaśeṣān pratīyād ity eka ity eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 11.1 sa na manyeta sarveṣv eteṣu kāleṣu hotavyam āpadi hutam ity eva pratīyād iti vijñāyate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 1.1 atha khalūccāvacā janapadadharmā grāmadharmāś ca tān vivāhe pratīyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 5, 19.1 madhyaṃdina ity ukta ete śastre pratīyāt //
ĀśvŚS, 9, 3, 23.0 sūktamukhīye ity ukta ete pratīyāt //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
ṢB, 1, 3, 22.1 yo hi pūrṇam upadhamed yadi pratīyād vipaded yadi na pratīyād viṣyandeta //
Carakasaṃhitā
Ca, Nid., 4, 44.2 vātakopādasādhyaṃ taṃ pratīyānmadhumehinam //
Mahābhārata
MBh, 5, 51, 2.2 aniśaṃ cintayāno 'pi yaḥ pratīyād rathena tam //
MBh, 7, 86, 26.2 yaḥ pratīyād raṇe droṇaṃ yāvad gacchāmi pāṇḍavam //
MBh, 8, 51, 21.2 yasya tvaṃ na bhaves trātā pratīyāt ko nu mānavaḥ //
MBh, 8, 57, 49.2 etādṛśau phalgunavāsudevau ko 'nyaḥ pratīyān mad ṛte nu śalya //
Rāmāyaṇa
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Nāradasmṛti
NāSmṛ, 2, 5, 14.2 pratīyāt svagṛhān eṣā śiṣyavṛttir udāhṛtā //
Bhāgavatapurāṇa
BhāgPur, 4, 3, 18.1 naitādṛśānāṃ svajanavyapekṣayā gṛhān pratīyād anavasthitātmanām /
Kathāsaritsāgara
KSS, 4, 3, 23.2 loko hyetad ajānāno na pratīyāt kathaṃcana //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 16, 12.0 paurṇamāsīvikāra ity ukte vārtraghnau pratīyāt //
ŚāṅkhŚS, 1, 17, 7.0 abhīkṣṇaṃ caikaikasyai devatāyai haviś codyate tatra ye prathamopadiṣṭe yājyāpuronuvākye te sarvatra pratīyāt //
ŚāṅkhŚS, 6, 1, 26.0 ekāṃ pratīyād anyatra //