Occurrences

Maitrāyaṇīsaṃhitā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kumārasaṃbhava
Kūrmapurāṇa
Kathāsaritsāgara

Maitrāyaṇīsaṃhitā
MS, 2, 1, 4, 16.0 tam agnir anvagacchat //
MS, 2, 1, 4, 20.0 so 'gnīṣomā anvagacchat //
Buddhacarita
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 12.2 vijñāyatāṃ kva pratigacchatīti tathetyathainaṃ puruṣo 'nvagacchat //
Mahābhārata
MBh, 1, 30, 14.1 tathetyuktvānvagacchat taṃ tato dānavasūdanaḥ /
MBh, 1, 36, 12.2 anvagacchad dhanuṣpāṇiḥ paryanveṣaṃstatastataḥ //
MBh, 1, 96, 53.105 tām anvagacchad drupadaḥ sāntvaṃ jalpan punaḥ punaḥ /
MBh, 1, 111, 34.2 apatyārthe prajālābhe anvagacchacchubhavratā /
MBh, 1, 184, 1.3 anvagacchat tadā yāntau bhārgavasya niveśanam //
MBh, 1, 189, 14.2 tāṃ gacchantīm anvagacchat tadānīṃ so 'paśyad ārāt taruṇaṃ darśanīyam /
MBh, 3, 35, 13.1 suyodhanaścāpi na śāntim icchan bhūyaḥ sa manyor vaśam anvagacchat /
MBh, 3, 155, 24.3 tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ //
MBh, 3, 190, 19.1 tatraivāsīne rājani senānvagacchat /
MBh, 3, 252, 27.3 anvagacchat tadā dhaumyaḥ padātigaṇamadhyagaḥ //
MBh, 3, 259, 36.2 anvagacchanmahārāja śriyā paramayā yutaḥ //
MBh, 3, 261, 28.1 tam anvagacchallakṣmīvān dhanuṣmāṃllakṣmaṇas tadā /
MBh, 3, 262, 14.2 rāvaṇaṃ purato yāntam anvagacchat suduḥkhitaḥ //
MBh, 4, 35, 9.2 anvagacchad viśālākṣī śiśur gajavadhūr iva //
MBh, 5, 94, 17.2 mṛgayāṇo 'nvagacchat tau tāpasāvaparājitau //
MBh, 7, 158, 52.2 dūraṃ ca yātaṃ rājānam anvagacchajjanārdanaḥ //
MBh, 15, 9, 3.1 tam anvagacchad viduro vidvān sūtaśca saṃjayaḥ /
Rāmāyaṇa
Rām, Ār, 45, 17.2 anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha //
Rām, Yu, 29, 9.1 pṛṣṭhato lakṣmaṇaścainam anvagacchat samāhitaḥ /
Rām, Utt, 87, 9.1 tam ṛṣiṃ pṛṣṭhataḥ sītā sānvagacchad avāṅmukhī /
Saundarānanda
SaundĀ, 5, 19.1 nandastu duḥkhena viceṣṭamānaḥ śanairagatyā gurumanvagacchat /
Kumārasaṃbhava
KumSaṃ, 7, 43.1 tam anvagacchat prathamo vidhātā śrīvatsalakṣmā puruṣaś ca sākṣāt /
Kūrmapurāṇa
KūPur, 1, 25, 32.2 anvagacchan mahoyogaṃ śaṅkhacakragadādharam //
Kathāsaritsāgara
KSS, 3, 4, 157.2 vidūṣako 'pi taṃ tūṣṇīmanvagacchadalakṣitaḥ //