Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa

Aitareyabrāhmaṇa
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 21, 9.1 yo vā etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
Jaiminīyabrāhmaṇa
JB, 1, 265, 23.0 atha yarhy etā na vijagur ajyeyā ha brāhmaṇā āsuḥ //
Śatapathabrāhmaṇa
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //