Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Garuḍapurāṇa
Rājanighaṇṭu
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakasaṃhitā
KS, 8, 5, 63.0 nopāsya punar ādadhīta //
KS, 19, 3, 22.0 yaddhiraṇyam upāsya juhoty agnimaty eva juhoti samṛddhyai //
Taittirīyasaṃhitā
TS, 5, 1, 3, 15.1 hiraṇyam upāsya juhoti //
TS, 6, 1, 8, 3.4 hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
Mahābhārata
MBh, 1, 143, 19.16 pāṇḍavāstu tataḥ snātvā śuddhāḥ saṃdhyām upāsya ca /
MBh, 2, 68, 14.1 kiṃ pāṇḍavāṃstvaṃ patitān upāsse moghaḥ śramaḥ ṣaṇḍhatilān upāsya /
MBh, 5, 145, 4.1 saṃdhyām upāsya dhyāyantastam eva gatamānasāḥ /
MBh, 7, 50, 8.2 tataḥ saṃdhyām upāsyaiva vīrau vīrāvasādane /
MBh, 10, 3, 24.1 so 'ham adya yathākāmaṃ kṣatradharmam upāsya tam /
MBh, 12, 58, 30.2 upāsya saṃdhyāṃ vidhivat paraṃtapās tataḥ puraṃ te viviśur gajāhvayam //
MBh, 12, 128, 6.2 śrutvopāsya sadācāraiḥ sādhur bhavati sa kvacit //
MBh, 12, 148, 24.2 saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 258, 75.1 upāsya bahulāstasminn āśrame sumahātapāḥ /
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 312, 43.1 pādaśaucaṃ tu kṛtvaiva śukaḥ saṃdhyām upāsya ca /
MBh, 13, 21, 7.2 athopāsya sahasrāṃśuṃ kiṃ karomītyuvāca tām //
MBh, 13, 26, 56.1 maināke parvate snātvā tathā saṃdhyām upāsya ca /
MBh, 13, 27, 102.2 gaṅgām upāsya vidhivat siddhiṃ prāptaḥ sudurlabhām //
MBh, 14, 22, 27.1 bahūn api hi saṃkalpānmatvā svapnān upāsya ca /
Manusmṛti
ManuS, 7, 223.1 saṃdhyāṃ copāsya śṛṇuyād antarveśmani śastrabhṛt /
Rāmāyaṇa
Rām, Bā, 34, 1.1 upāsya rātriśeṣaṃ tu śoṇākūle maharṣibhiḥ /
Rām, Ay, 29, 3.1 tataḥ saṃdhyām upāsyāśu gatvā saumitriṇā saha /
Rām, Ay, 43, 2.2 upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata //
Rām, Ay, 58, 28.1 ko māṃ saṃdhyām upāsyaiva snātvā hutahutāśanaḥ /
Rām, Ār, 10, 67.1 upāsya paścimāṃ saṃdhyāṃ saha bhrātrā yathāvidhi /
Saundarānanda
SaundĀ, 3, 3.2 tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ //
Śvetāśvataropaniṣad
ŚvetU, 6, 5.2 taṃ viśvarūpaṃ bhavabhūtam īḍyaṃ devaṃ svacittastham upāsya pūrvam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 296.1 kāṃcid velām upāsyaivam āmantrya śvaśurau tataḥ /
BKŚS, 20, 165.1 upāsya caturaḥ kaṣṭān pāvakān iva vāsarān /
Daśakumāracarita
DKCar, 2, 2, 69.1 anumatamuniśāsanas tvam amunaiva sahopāsya saṃdhyāmanurūpābhiḥ kathābhistamanuśayya nītarātriḥ pratyunmiṣaty udayaprasthadāvakalpe kalpadrumakisalayāvadhīriṇyaruṇārciṣi taṃ namaskṛtya nagarāyodacalam //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 8, 56.0 punarupāsyaiva saṃdhyām prathame rātribhāge gūḍhapuruṣā draṣṭavyāḥ //
DKCar, 2, 8, 244.0 so 'nyadaivaṃ māmāvedayat muhurupāsya prābhṛtaiḥ pravartya citrāḥ kathāḥ saṃvāhya pāṇipādam ati visrambhadattakṣaṇaṃ tamaprākṣaṃ tvadupadiṣṭena nayena //
Kūrmapurāṇa
KūPur, 1, 2, 3.2 upāsya vipulāṃ nidrāṃ bhogiśayyāṃ samāśritaḥ //
KūPur, 1, 6, 6.1 tulyaṃ yugasahasrasya naiśaṃ kālamupāsya saḥ /
KūPur, 1, 11, 298.2 māmupāsya mahārāja tato yāsyasi tatpadam //
KūPur, 1, 30, 10.2 upāsya devamīśānaṃ prāptavantaḥ paraṃ padam //
KūPur, 2, 18, 29.2 upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim //
Liṅgapurāṇa
LiPur, 1, 70, 75.1 upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tathā /
Matsyapurāṇa
MPur, 54, 29.1 iti nakṣatrapuruṣamupāsya vidhivatsvayam /
MPur, 57, 18.1 evaṃ saṃvatsaraṃ yāvadupāsya vidhivannaraḥ /
MPur, 69, 35.1 upāsya saṃdhyāṃ vidhivatkṛtvā ca pitṛtarpaṇam /
MPur, 141, 10.2 tamupāsya tataḥ somaṃ kalāpekṣī pratīkṣate //
MPur, 160, 32.1 saṃdhyāmupāsya yaḥ pūrvāṃ skandasya caritaṃ paṭhet /
Suśrutasaṃhitā
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Vaikhānasadharmasūtra
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
Viṣṇusmṛti
ViSmṛ, 24, 40.1 ṛtutrayam upāsyaiva kanyā kuryāt svayaṃvaram /
Yājñavalkyasmṛti
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 331.1 saṃdhyām upāsya śṛṇuyāc cārāṇāṃ gūḍhabhāṣitam /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 14.2 sa jayati sakalāṃ tato dharitrīṃ grahaṇadṛgālabhanaśrutair upāsya //
Garuḍapurāṇa
GarPur, 1, 50, 23.1 upāsya vidhivatsandhyāṃ prāptāḥ pūrvaparāṃ gatim /
GarPur, 1, 50, 51.2 sandhyāmupāsya cācamya saṃsmarennityamīśvaram //
GarPur, 1, 96, 24.2 upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ //
Rājanighaṇṭu
RājNigh, 0, 4.1 śambhuṃ praṇamya śirasā svagurūn upāsya pitroḥ padābjayugale praṇipatya bhaktyā /
Haribhaktivilāsa
HBhVil, 3, 313.2 upāsya vidhivat sandhyāṃ prāptāḥ pūrve parāṃ gatim //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 36, 16.3 upāsya saṃdhyāṃ deveśamarcayedyaśca śaṅkaram //
SkPur (Rkh), Revākhaṇḍa, 167, 23.1 upāsya sandhyāṃ tatrastho japaṃ kṛtvā suśobhanam /